समाचारं

ईरानीराष्ट्रपतिः - रूसदेशेन सह सम्बन्धविस्तारः इराणस्य विदेशनीतिप्राथमिकतासु अन्यतमः अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, तेहरान, ५ अगस्त (रिपोर्टर शादाती) इस्लामिक रिपब्लिक आफ् ईरान न्यूज एजेन्सी इत्यस्य ५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ईरानीराष्ट्रपतिः पेजेश्चियान् तस्मिन् दिने राजधानी तेहराननगरे आगन्तुक रूसीसङ्घस्य सुरक्षापरिषदः सचिवेन शोइगु इत्यनेन सह मिलित्वा उक्तवान् यत् रूसः इराणस्य रणनीतिकसाझेदारः अस्ति, रूसदेशेन सह सामरिकसाझेदारीविस्तारः इराणस्य विदेशनीतिप्राथमिकतासु अन्यतमः अस्ति ।

पेजेश्चियान् इत्यनेन उक्तं यत् क्षेत्रीय-अन्तर्राष्ट्रीय-कार्येषु द्वयोः देशयोः सहकार्यस्य महत्त्वं वर्तते, बहुध्रुवीय-विश्वस्य स्थापनायां द्वयोः देशयोः सहकार्यं वैश्विक-शान्ति-सुरक्षा-प्रवर्धने साहाय्यं करिष्यति |.

पेजेश्चियान् इत्यनेन अपि उक्तं यत् गाजापट्टिकायां प्यालेस्टिनीजनानाम् विरुद्धं इजरायलस्य अपराधाः, प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) पोलिट्ब्यूरो-संस्थायाः नेता हनियेहस्य हत्या च अन्तर्राष्ट्रीय-कानूनस्य उल्लङ्घनं करोति, इजरायल्-देशः "स्वस्य अपराधानां प्रतिक्रियां प्राप्स्यति" इति

शोइगुः अवदत् यत् इरान्-देशः अस्मिन् क्षेत्रे रूसस्य महत्त्वपूर्णेषु सामरिक-मित्रेषु अन्यतमः अस्ति, द्वयोः देशयोः सम्बन्धाः सर्वेषु क्षेत्रेषु विकसिताः सन्ति। इरान्-देशेन सह सहकार्य-परियोजनानां समाप्तिं शीघ्रं कर्तुं रूस-देशः इच्छति । रूसः शङ्घाईसहकारसङ्गठनम्, ब्रिक्स् इत्यादिषु अन्तर्राष्ट्रीयसङ्गठनेषु इरान्-देशेन सह सहकार्यस्य महत्त्वं ददाति, एतेषां सहकार्यस्य विस्तारार्थं च परिश्रमं करिष्यति |.

शोइगुः एकदिवसीययात्रायै ५ दिनाङ्के तेहराननगरम् आगतः । ततः पूर्वं शोइगुः इराणस्य सर्वोच्चराष्ट्रीयसुरक्षापरिषदः सचिवेन अहमदियनेन सह, ईरानीसशस्त्रसेनायाः जनरल् स्टाफ् बघेरी इत्यनेन सह अपि मिलितवान् (उपरि)