समाचारं

"स्टार वार्स् डेस्पेराडोस्" इति दलं व्याख्यायते यत् नायिकायाः ​​प्रतिबिम्बं मुखस्य आदर्शात् किमर्थं भिन्नम् अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Star Wars: Desperados" PS5, XSX|S तथा PC इत्येतयोः कृते अगस्तमासस्य ३० दिनाङ्के प्रदर्शितं भविष्यति । अधुना एव मीडिया 4gamers इत्यनेन Ubisoft इत्यस्य मुख्यस्य game designer इत्यस्य Fredrik Thylander इत्यस्य साक्षात्कारः कृतः, नायकस्य face model issue इत्यस्य विषये च चर्चा कृता यस्य विषये खिलाडयः सर्वाधिकं चिन्तिताः सन्ति


काय

संवाददाता पृष्टवान् यत् नायिका काये इत्यस्य मुखस्य आदर्शः हम्बरली गोन्जालेजः अस्ति, परन्तु बहवः खिलाडयः मन्यन्ते यत् काये गोन्जालेज् च भिन्नाः दृश्यन्ते?


हम्बरली गोन्जालेज

टिलाण्ड् प्रतिवदति स्म यत् दलेन द्वयोः लीडयोः विषये बहु कार्यं कृतम् यतः काये निक्की इत्यनेन सह सर्वदा तत्रैव भविष्यति । यथा गोन्जालेज् काये जीवन्तं कृतवान्, तथैव दलेन केचन समायोजनानि कृतानि, न केवलं काये भावः आनेतुं, अपितु मुखस्य एनिमेशनं उत्तमं कार्यं कर्तुं अपि ।

चरित्रनिर्माणं Massive Entertainment इत्यनेन Lucasfilm इत्यस्य सहकारेण विकसितम् । अन्येषु भौतिकविशेषतासु अपि विशिष्टतत्त्वानि सन्ति, यथा काये इत्यस्याः जैकेटस्य उल्टा कालरात्रिः, यः तस्याः आत्मविश्वासस्य प्रतिनिधित्वं करोति, तथा च सा सर्वदा धारयति प्रौद्योगिकीयन्त्राणि च तथा च स्टार वार्स् ब्रह्माण्डे प्रथमवारं दर्शनार्थं सा यत् स्नीकर् धारयति स्म, यतः तस्याः बहु भ्रमणं कर्तव्यम् आसीत्, किञ्चित् आरामदायकं स्थायित्वं च आवश्यकम् आसीत्


मुखप्रतिरूपस्य महिलानायिकायाः ​​च तुलना

तदतिरिक्तं काये इत्यस्याः रूपं तस्याः कठिनं अतीतं चोरत्वस्य कष्टानि च दर्शयति यथा तस्याः वस्त्रेषु बहवः स्कफचिह्नानि सन्ति तथा च एतानि लघुतत्त्वानि सन्ति न तु तस्याः मुख्यलक्षणम् अधिकसुकुमारदृष्ट्या आविष्कृतम्। संक्षेपेण, अनेके तत्त्वानि सन्ति ये कायस्य निर्माणं कुर्वन्ति इति वक्तुं कठिनं यत् कः महत्त्वपूर्णः अस्ति इति वयम् आशास्महे यत् क्रीडकाः एतान् विवरणान् सावधानीपूर्वकं अवलोकयितुं शक्नुवन्ति, तान् आविष्कृत्य च उत्साहिताः भवितुम् अर्हन्ति ।

टिलाण्ड् इत्यनेन अपि उक्तं यत् "स्टार वार्स्: डेस्पेराडोस्" इत्यस्मिन् क्रीडकाः पञ्च ग्रहान् द्रष्टुं शक्नुवन्ति : कैन्टोनिका, तोशाला (स्टेप् चन्द्रः), अकिवा, चिकिमी, टैटूइन् च तारा, अन्तरिक्षस्थानकानि च यदि क्रीडकाः शीघ्रं स्तरं उत्तीर्णं कर्तुम् इच्छन्ति तर्हि प्रायः २५ घण्टाः यावत् समयः स्यात्, यदि ते विश्वस्य गहनतया अन्वेषणं कर्तुम् इच्छन्ति तर्हि ६० घण्टाभ्यः अधिकं समयः स्यात् । Ubisoft मिशनगुणवत्तां विसर्जनं च निर्मातुं केन्द्रितः अस्ति, आशास्ति च यत् प्रत्येकं खिलाडी महान् समयं प्राप्स्यति।