समाचारं

विक्रयः दैवं निर्धारयति : जर्मनीदेशस्य बर्लिननगरे टेस्ला-संस्थायाः विस्तारयोजना लम्बिता अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ५ दिनाङ्के ज्ञापितं यत् टेस्ला इत्यस्य बर्लिन-कारखानानां प्रबन्धकः आन्द्रे थियरी इत्यनेन उक्तं यत् सः विपण्यमागधान् पुष्टयितुं पूर्वं कारखानाविस्तारस्य अरब-अरब-रूप्यकाणां निवेशं न करिष्यति “यदि विपणात् स्पष्टः संकेतः नास्ति यत् एतस्य आवश्यकता अस्ति, उत्पादनस्य विस्तारार्थं वयं कारखानस्य विस्तारार्थं कोटि-कोटि-रूप्यकाणि न व्यययिष्यति” इति ।


गतमासे ब्राण्डेन्बर्ग्-नगरस्य राज्यपर्यावरणसंस्थायाः टेस्ला-संस्थायाः बर्लिन-कारखानस्य योजनाकृतविस्तारस्य आंशिक-अनुमोदनं दत्तम् । टेस्ला इत्यस्मै विद्यमानस्य कारखानस्य सीमायां निर्माणं आरभ्यतुं अनुमतिः आसीत्, परन्तु कारखानस्य समीपे वने अधिकानि वृक्षाणि कटयितुं अनुमतिः नासीत् टेस्ला-नगरस्य बर्लिन-कारखानस्य विस्तार-अनुज्ञापत्रं अनेकेषु भागेषु विभक्तम् अस्ति,द्वितीयभागस्य अनुमोदनं गतमासे विलम्बितम् आसीत्।

थियरी दर्शयति, .टेस्ला-संस्थायाः बर्लिन-कारखानस्य विस्तारं कुर्वन् अन्यस्य कारकस्य विषये अवश्यं विचारः करणीयः - विद्युत्-वाहन-विक्रयः ।

आईटी हाउस् इत्यनेन अवलोकितं यत् वर्षस्य आरम्भात् एव बहवः कम्पनयः वैश्विकविद्युत्वाहनविपण्यस्य क्षयस्य विषये चर्चां कुर्वन्ति, येन वाहननिर्मातृभ्यः अन्येभ्यः विद्युत्वाहनप्रदायशृङ्खलायाः कम्पनीभ्यः च भिन्नप्रमाणेन प्रभावः अभवत् टेस्ला २०२४ तमे वर्षे विद्युत्वाहनविपण्यं पठारं भविष्यति इति स्वीकुर्वति, परन्तु अद्यापि विद्युत्वाहनानि वाहन-उद्योगस्य भविष्यम् इति दृढतया विश्वसिति । बर्लिन-कारखानस्य सम्भावनायाः विषये अपि थियरी आशावादी अस्ति "अस्माकं दृढं विश्वासः अस्ति यत् विपण्यं पुनः उत्थापयिष्यति। केवलं समयस्य वेगस्य च विषयः अस्ति।"

थियरी इत्यस्य मतं यत् यूके-देशात् विक्रयणं बर्लिन-संयंत्रे विस्तारयोजनानि चालयितुं साहाय्यं करिष्यति ।