समाचारं

अन्तर्जाललेखानां पृष्ठतः कृष्णा औद्योगिकशृङ्खलां कथं कटयितुं शक्यते ये लिङ्कानि अग्रे प्रेषयित्वा धनं अर्जयन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु केचन अपराधिनः सामाजिक-उष्ण-स्थान-आपातकाल-आदि-प्रतिक्रियारूपेण अन्तर्जाल-माध्यमेषु "क्लिक्-बेट्"-लेखान् व्यापकरूपेण प्रसारितवन्तः, पतली-वायुतः, दुर्भावनापूर्ण-स्प्लिसिंग्-इत्यनेन च वस्तूनि निर्माय यावत् कोऽपि ब्राउज् कर्तुं क्लिक् करोति तावत् ते... अन्तर्जालस्य "कृष्णोत्पादस्य" लक्ष्यम्। अद्यैव सिचुआन्-नगरस्य सुइनिङ्ग्-नगरे पुलिसैः साइबर-अपराध-समूहः दुर्भावनापूर्वकं यातायातस्य मार्गान्तरणं कृत्वा "क्लिक्बेट्-पक्षेभ्यः" तकनीकीसहायतां दत्तवती ।


सिचुआन्-नगरस्य सुइनिङ्ग्-नगरस्य पुलिस-अनुसारं २०२३ तमस्य वर्षस्य एप्रिल-मासे सिचुआन्-नगरस्य सुइनिङ्ग्-नगरस्य डेयिङ्ग्-मण्डलस्य पुलिस-इत्यनेन ऑनलाइन-निरीक्षणस्य समये ज्ञातं यत् अन्तर्जाल-माध्यमेन बहूनां आश्चर्यजनकाः, नेत्रयोः आकर्षकाः च "क्लिक्-बेट्"-लेखाः प्रादुर्भूताः, एते च लेखाः स्थानीयनागरिकाणां WeChat समूहैः सह सम्बद्धाः आसन्, मित्रेषु च व्यापकरूपेण प्रसारिताः आसन् । पुलिस-अनुसन्धानस्य अन्तर्गतं सुइनिङ्ग्-नगरस्य स्थानीयनागरिकः ज़िया, यः बहुधा "क्लिक्बेट्" इति अन्तर्जाल-लेखान् प्रकाशयति, अग्रे प्रेषयति च, सः पुलिस-दृष्टौ आगतः, ततः कानूनानुसारं अन्वेषणार्थं आहूतः क्षिया इत्यस्याः स्वीकारस्य अनुसारं सा यदृच्छया कश्चन अन्तर्जालमाध्यमेन अंशकालिककार्यस्य सूचनां प्रदातुं दृष्टवती यत् सा यत्किमपि अधिकं यातायातस्य क्लिक् करोति तत् अधिकं पुरस्कृतं भविष्यति स्म पुलिस-अनुसन्धानस्य अनुसारं २०२३ तमस्य वर्षस्य एप्रिल-मासपर्यन्तं ज़िया-संस्थायाः "क्लिक्बेट्"-अनलाईन-लेखानां कुलम् २३ लिङ्कानि प्रकाशितानि आसन्, येन विज्ञापन-आयातस्य ५०,००० युआन्-अधिकं प्राप्तम्

अतः, क्षिया इत्यादयः साइबर-अपराधि-समूहाः कथं नेटिजन-जनानाम् छलं कुर्वन्ति? अन्वेषणानन्तरं पुलिसविश्लेषणेन ज्ञातं यत् "क्लिक्बेट् पार्टी" इति ऑनलाइनलेखानां लाभनिर्माणदिनचर्याम् मोटेन त्रयः सोपानानि विभक्तुं शक्यते: प्रथमं, ते ऑनलाइनलेखानां परिचयरूपेण केचन उष्णकार्यक्रमाः, उष्णसामाजिकविषयाः इत्यादयः अन्विषन्ति ते रोमाञ्चकारी, सनसनीभूतं वा सहानुभूति-प्रेरकं शीर्षकं मसौदां कुर्वन्ति। प्रकाशकस्य चिन्ता नास्ति यत् ऑनलाइन-लेखस्य सामग्री प्रामाणिकः अस्ति वा, केषुचित् सम्पूर्णे विज्ञापनमपि भवति ततः, लेखं बहुसंख्येन साझां कर्तुं पुनः पोस्ट् कर्तुं च अफलाइन-जनानाम् विकासेन, ते यातायात-प्राप्त्यर्थं नेटिजन-क्लिक्-इत्येतत् वञ्चयन्ति, तस्मात् विज्ञापनं अर्जयन्ति आय।


अग्रे प्रेषणदक्षतां सुधारयितुम् सूचनायाः प्रसारं अधिकतमं कर्तुं च एते अपराधिनः समूहाः लघुकार्यक्रमाः ऑनलाइन क्रियन्ते ये विशेषतया अधिकयातायातस्य प्राप्त्यर्थं "शीर्षकयुक्ताः" जाललेखाः जनयन्ति मञ्चस्य पर्यवेक्षणं परिहरितुं उपयोक्तारः "clickbait" जाललेखस्य लिङ्कं जनयित्वा प्रत्येकं समये URL-लिङ्कं स्वयमेव परिवर्तयन्ति अपि, येन अवैधलिङ्काः पूर्णतया अवरुद्धुं न शक्यन्ते

अतः, अस्य सॉफ्टवेयरस्य विकासकः कः अस्ति ?

पुलिसेन उक्तं यत् एतादृशः लघुकार्यक्रमः वस्तुतः स्वयमेव जननस्य कार्यं कृत्वा "शीर्षकपक्ष" जाललेखस्य मञ्चः अस्ति, यस्मिन् विविधाः "शीर्षकपक्ष" जाललेखस्य टेम्पलेट् पूर्वनिर्मिताः भवन्ति यदा तस्य उपयोगं कुर्वन्ति तदा भवद्भिः केवलं परिवर्तनस्य आवश्यकता भवति the title to directly generate web article links पुनःपोस्टरस्य कृते सामग्री का इति महत्त्वं नास्ति । प्रकरणस्य गहन अन्वेषणप्रक्रियायां पुलिसैः कृष्णवर्णीयानाम् अन्तर्जाल-उद्योगशृङ्खलायाः आविष्कारः कृतः यत् यातायातस्य धोखाधड़ीं कर्तुं "क्लिक्बेट्" अन्तर्जाल-लेखानां कल्पने विशेषज्ञतां प्राप्नोति, तस्मात् विज्ञापन-राजस्वं प्राप्तुं च पर्यवेक्षणं परिहरितुं लघुकार्यक्रमविकासकाः मञ्चपरिवेक्षणं परिहरितुं "अवरुद्धविरोधी" कार्याणि अपि योजयन्ति ।


तेषां प्राप्तानां सुरागानाम् आधारेण पुलिसैः शीघ्रमेव चेङ्गडु इन्टरनेट् टेक्नोलॉजी कम्पनी लिमिटेड् इति "क्लिक्बेट्" जाललेखनिर्माणसॉफ्टवेयरं विकसितं संचालितं च कम्पनीं तस्य कानूनीप्रतिनिधिं झाङ्गं च लक्ष्यं कृतम् २०२३ तमस्य वर्षस्य जूनमासे कार्यदलेन २० तः अधिकाः पुलिस-अधिकारिणः शाण्डोङ्ग्, जियाङ्गक्सी, गुआङ्गडोङ्ग् इत्यादिषु स्थानेषु गन्तुं संगठितं कृत्वा झाङ्ग्, वाङ्ग् च सहितं सप्त आपराधिकसंदिग्धाः गृहीताः

पुलिस-अनुसन्धानस्य अनुसारं झाङ्गस्य आपराधिक-दलेन "शीर्षकपक्ष"-जाल-लेख-सारूप्यानां बहूनां संख्यां प्रदत्तम्, स्वयमेव कार्याणि च उत्पन्नानि, ततः उपयोग-अधिकारं बाह्य-पक्षेभ्यः २००० युआन्-तः ३,५०० युआन्-पर्यन्तं मूल्येषु विक्रीतवान् २०२३ तमस्य वर्षस्य जूनमासपर्यन्तं झाङ्ग् इत्यनेन विकसितं सॉफ्टवेयरं क्रयणं कुर्वतां उपयोक्तृणां संख्या १,२९३ अभवत्, अवैधविज्ञापनसूचनाभिः भारितानां "क्लिक्बेट्" जाललेखानां बहूनां संख्या च अन्तर्जालद्वारा प्रसारिता यद्यपि एषा "क्लिक्बेट्" पद्धतिः अल्पकालीनरूपेण उत्पादकानां कृते आर्थिकलाभान् आनेतुं शक्नोति तथापि दीर्घकालं यावत् ऑनलाइनसूचनायाः प्रामाणिकताम् विश्वसनीयतां च नष्टं करोति तथा च ऑनलाइनपारिस्थितिकीतन्त्रस्य स्वास्थ्यस्य हानिं करोति


एतेषां "क्लिक्बेट्" जाललेखानां विषये ये यातायातस्य आकर्षणं कुर्वन्ति, केचन नेटिजनाः मन्यन्ते यत् यदि ते अकस्मात् तेषु क्लिक् कुर्वन्ति तर्हि ते केवलं तेभ्यः निर्गन्तुं शक्नुवन्ति, यत् महत् कार्यं नास्ति यथा सर्वे जानन्ति, एतादृशाः "क्लिक्बेट्" ऑनलाइनलेखाः अत्यन्तं हानिकारकाः भवितुम् अर्हन्ति । अस्याः कृष्णा औद्योगिकशृङ्खलायाः मूलतः कथं संशोधनं युद्धं च करणीयम् ? किं कठिनता ? अस्मिन् विषये वकीलः यू युन्टिङ्ग् अवदत् यत् एते "क्लिक्बेट्" अन्तर्जाललेखाः केवलं एकस्य लेखस्य समस्या नास्ति, अपितु कृष्णवर्णीयस्य उद्योगशृङ्खलायाः समस्या अस्ति। भवन्तः युन्टिङ्ग् इत्यनेन उक्तं यत् "शीर्षकपक्षस्य" ऑनलाइनलेखानां पृष्ठतः एकः विशालः "ग्रे उद्योगः" समूहः अस्ति, तेषु केचन सामग्रीनिर्माणस्य उत्तरदायी सन्ति, केचन लिङ्कानां तकनीकीप्रक्रियाकरणस्य उत्तरदायी सन्ति, केचन च तत्सम्बद्धानां अश्लीलद्यूतजालस्थलानां निर्माणस्य उत्तरदायी सन्ति। मुख्यं उद्देश्यं " ग्राहकानाम् अधिग्रहणम् " इति । यदि "clickbait" ऑनलाइन लेखानाम् सामग्रीयां अश्लीलचित्रं, द्यूतं, धोखाधड़ी इत्यादीनि सन्ति तर्हि तत् न केवलं अन्तर्जालवातावरणं प्रदूषयिष्यति, अपितु आपराधिक-अपराधानां शङ्का अपि भवितुम् अर्हति


यू युन्टिङ्ग् इत्यस्य मतं यत् एतेषां विद्यमानसमस्यानां प्रतिक्रियारूपेण मञ्चकम्पनयः स्वस्य मुख्यभूमिकां अधिकतया निर्वहन्ति, प्रौद्योगिकीनिवेशं वर्धयन्तु, सामग्रीसमीक्षां च सुदृढां कुर्वन्तु, येन अन्तर्जालस्य "कृष्णवर्णीयानाम् उत्पादानाम्" विरुद्धं युद्धं कर्तुं तान् निर्मातुं च तान्त्रिकबलं निर्मातव्यम् दुर्गमः । तस्मिन् एव काले अस्माभिः संयुक्तबलस्य निर्माणार्थं समन्वयं सहकार्यं च सुदृढं कर्तव्यं तथा च सघनं त्रिविमं नकलीविरोधी जालं निर्मातव्यं येन अन्तर्जालस्य "कृष्णवर्णीय-उत्पादानाम्" कुत्रापि निगूढं न भवति |. तदतिरिक्तं कार्यात्मकविभागानाम् अपि कानूनप्रवर्तनं निरन्तरं सुदृढं कर्तुं आवश्यकं भवति तथा च नियमितरूपेण पर्यवेक्षणं प्रबन्धनं च कर्तुं आवश्यकता वर्तते यत् अन्तर्जालस्य "कृष्णपदार्थानाम्" मूलकारणानां उन्मूलनार्थं "बिन्दवः, रेखाः, क्षेत्राणि च" संयोजयति

समाचारपत्रकाराः पश्यन्तु : पेङ्ग क्षियाओयन्, चेन् युहुई, यू वी च

सम्पादकः चेन युहुई यू वी

सम्पादकः पेङ्ग जिओयान