समाचारं

विदेशीयमाध्यमाः : मालीदेशेन युक्रेनदेशेन सह कूटनीतिकसम्बन्धविच्छेदस्य घोषणा कृता

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ५ अगस्त (सिन्हुआ) रायटर्-संस्थायाः एजेन्स-फ्रांस्-प्रेस्-संस्थायाः च समाचारानुसारं माली-देशेन चतुर्थे स्थानीयसमये उक्तं यत् युक्रेन-देशेन “स्पष्ट-आक्रामकतायां” भागं गृहीतम् इति स्वीकृत्य युक्रेन-देशेन सह कूटनीतिकसम्बन्धं तत्क्षणं विच्छिद्येत इति माली-देशेन घोषितम् " मालीविरुद्धम् ।

समाचारानुसारं मालीदेशस्य संक्रमणकालीनसर्वकारेण अवलोकितं यत् युक्रेनदेशस्य सैन्यगुप्तचरसंस्थायाः प्रवक्ता युसोवः अद्यैव टिप्पणीं कृतवान् यत् युक्रेनदेशः सशस्त्रआतङ्कवादीसमूहैः आरब्धेषु आक्रमणेषु सम्मिलितः अस्ति, येन मालीसैनिकानाम् आहताः, सम्पत्तिक्षतिः च अभवत् माली इत्यनेन उक्तं यत् सः "विध्वंसकारी टिप्पणीभिः अतीव आहतः अस्ति" इति ।

माली इत्यनेन उक्तं यत् युक्रेन-अधिकारिभिः कृताः कार्याणि "माली-देशस्य सार्वभौमत्वस्य उल्लङ्घनं कृत्वा विदेशीयहस्तक्षेपस्य व्याप्तिम् अतिक्रान्तवन्तः" तथा च "माली-विरुद्धं स्पष्टाक्रमणम्" इति

२०१२ तमस्य वर्षस्य मार्चमासे मालीदेशे सैन्यतख्तापलटः अभवत्, ततः तुआरेग्-उग्रवादिनः उत्तरदिशि किडाल्-सहितस्य त्रयाणां प्रदेशानां राजधानीनां ग्रहणस्य अवसरं गृहीतवन्तः २०१५ तमस्य वर्षस्य मे-मासे माली-सर्वकारेण उत्तरक्षेत्रे केभ्यः सशस्त्रसमूहेभ्यः सह शान्ति-मेलन-सम्झौते हस्ताक्षरं कृतम् । परन्तु उत्तरमालीदेशे अन्तिमेषु वर्षेषु संघर्षाः निरन्तरं भवन्ति, मध्यदक्षिणप्रदेशेषु अपि सशस्त्राक्रमणानि वर्धितानि सन्ति ।

पूर्वसूचनानुसारं मालीसशस्त्रसेना ३० जुलै दिनाङ्के अवदत् यत् २६ जुलै दिनाङ्के देशस्य ईशानदिशि "आतङ्कवादीगठबन्धनेन" सह युद्धे मालीसैनिकानाम् महती क्षतिः अभवत्