समाचारं

इजरायलसैनिकाः गाजानगरे द्वयोः विद्यालययोः बमप्रहारं कृत्वा न्यूनातिन्यूनं २५ जनाः मृताः

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, गाजा/जेरुसलम, अगस्त ४ (रिपोर्टरः हुआङ्ग जेमिन् वाङ्ग झुओलुन् च) चतुर्थे दिनाङ्के प्यालेस्टिनी न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं इजरायलसेना तस्मिन् दिने गाजानगरे द्वयोः विद्यालययोः बमप्रहारं कृतवती, यत्र न्यूनातिन्यूनं २५ जनाः मृताः, घातिताः च अभवन् अन्ये बहवः ।

अगस्तमासस्य ४ दिनाङ्के गाजानगरे बमप्रहारं कृत्वा विद्यालये एकः प्यालेस्टिनीमहिला अतीव दुःखिता दृश्यते स्म । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो महमूद जकी)

इजरायल रक्षासेना चतुर्थे दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् इजरायलसेना इजरायलस्य राष्ट्रियसुरक्षानिदेशालयेन (सिन् बेट्) च तस्मिन् दिने गुप्तचरसूचनायाः आधारेण प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) कमाण्ड-नियन्त्रण-केन्द्रेषु कार्यं कुर्वतां सशस्त्रकर्मचारिणां उपरि आक्रमणं कृतवन्तः। एतानि केन्द्राणि गाजानगरे द्वयोः विद्यालययोः अन्तः सन्ति ।

प्यालेस्टिनी-समाचार-संस्थायाः सूचना अस्ति यत् आक्रमणं कृतं विद्यालयं पश्चिमे गाजा-नगरस्य नासेर्-परिसरस्य समीपे स्थितम् अस्ति, यत्र विस्थापितानां जनानां बहूनां आतिथ्यं भवति

अगस्तमासस्य ४ दिनाङ्के गाजानगरस्य बमविस्फोटितविद्यालये जनाः मृतानां घातितानां च अन्वेषणं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो महमूद जकी)

इजरायलस्य सैन्यवक्तव्ये उक्तं यत् हमासः एतान् विद्यालयान् स्वस्य सशस्त्रकर्मचारिणां निगूढस्थानरूपेण उपयुङ्क्ते, यत्र ते इजरायलविरुद्धं आक्रमणानां योजनां कुर्वन्ति, निष्पादयन्ति च इजरायलसैन्येन नागरिकानां हानिकारकस्य जोखिमस्य न्यूनीकरणाय सटीकगोलाबारूदानां प्रयोगः अपि कृतः .

अगस्तमासस्य ४ दिनाङ्के गाजानगरस्य बमविस्फोटितविद्यालये जनाः मृतानां घातितानां च अन्वेषणं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो महमूद जकी)

प्यालेस्टिनी-गाजा-पट्टी-स्वास्थ्य-विभागेन पूर्वं चतुर्थे दिने प्रकाशित-आँकडानां अनुसारं विगत-२४ घण्टेषु गाजा-पट्टिकायां इजरायल-सैन्य-कार्यक्रमेषु ३३ जनाः मृताः, ११८ जनाः घातिताः च अभवन् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के यदा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः तदा आरभ्य गाजा-पट्टिकायां इजरायलस्य सैन्यकार्यक्रमेषु ३९,००० तः अधिकाः प्यालेस्टिनीजनाः मृताः, ९१,००० तः अधिकाः घातिताः च अभवन्