समाचारं

ट्रम्पः वादविवादस्य कृते "समयं स्थानं च परिवर्तयितुं" पृष्टवान्, परन्तु हैरिस् अङ्गीकृतवान्!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 5 अगस्त (सम्पादक हुआंग जुन्झी) हैरिस् इत्यनेन पूर्वमेव डेमोक्रेटिक-पक्षस्य उम्मीदवारः तालान् स्थापयित्वा ट्रम्पः तया सह वादविवादं कर्तुं स्वस्य योजनायाः सामना अपि कर्तव्यः आसीत्, मूलतः निर्धारितस्य एबीसी (एबीसी) इत्यस्य स्थाने फॉक्स न्यूज इत्यत्र ४ सितम्बर् दिनाङ्के तस्य आयोजनं कर्तुं प्रस्तावम् अयच्छत् परन्तु अस्मिन् समये हैरिस् इत्यस्य अस्वीकारस्य वारः आसीत् ।

शुक्रवासरे (द्वितीये) स्थानीयसमये विलम्बेन ट्रम्पः स्वस्य सामाजिकमञ्चे Truth Social इत्यत्र लिखितवान् यत्, "मया Fox News इत्यनेन सह बुधवासरे, सितम्बर् ४ दिनाङ्के हैरिस् इत्यनेन सह वादविवादं कर्तुं सम्झौता कृता। नियमाः समानाः भविष्यन्ति राष्ट्रपतिबाइडेन् इत्यनेन सह प्रथमे वादविवादे।

ट्रम्पः अपि अवदत् यत् एषा तिथिः सुविधाजनकः समुचितः च अस्ति यतोहि संयोगेन २०२४ तमस्य वर्षस्य राष्ट्रपतिनिर्वाचनस्य ६ सेप्टेम्बर् दिनाङ्के शीघ्रमतदानदिनात् पूर्वं भवति। सः अपि प्रकटितवान् यत् अस्य वादविवादस्य लाइव प्रेक्षकाः भविष्यन्ति, युद्धक्षेत्रस्य पेन्सिल्वेनिया-राज्ये च भविष्यति ।

पूर्वं ट्रम्पः बाइडेन् च १० सितम्बर् दिनाङ्के एबीसी न्यूज् इत्यत्र द्वितीयं वादविवादं कर्तुं सहमतौ आस्ताम्। परन्तु यतः बाइडेन् निर्वाचनात् निवृत्तः अभवत् तथा च हैरिस् "कार्यभारं ग्रहीतुं" सज्जः आसीत् तदा ट्रम्पः अनिच्छां दर्शितवान्, बहुवारं च पलायितवान्। सः बहुवारं तस्य अनुयायिनां प्रियं जालपुटं फॉक्स न्यूज् इत्यत्र वादविवादं स्थानान्तरयितुं सुझावम् अयच्छत् ।

सीबीएस इत्यनेन उक्तं यत् हैरिस्-अभियानेन शनिवासरे ट्रम्पस्य प्रस्तावस्य प्रतिक्रियारूपेण उक्तं यत् "ट्रम्पः भीतः अस्ति" तथा च आशास्ति यत् फॉक्स न्यूजः एबीसी न्यूज-विमर्शात् तं "उद्धारयितुं" शक्नोति इति।

हैरिस् स्वयं प्रतिगतिम् अकरोत् तत् एव सः प्रतिज्ञातवान् अहं तत्र तं द्रष्टुं आशासे।

हैरिस्-अभियानेन सीबीएस-माध्यमेभ्यः एकस्मिन् वक्तव्ये उक्तं यत् "सः (ट्रम्पः) युक्तिवादं त्यक्त्वा १० सेप्टेम्बर्-दिनाङ्के प्रतिज्ञात-विमर्शे दर्शयितुं प्रवृत्तः अस्ति" इति । वक्तव्ये अपि उक्तं यत् "उपराष्ट्रपतिः परवाहं विना तत्र भविष्यति, प्राइम-टाइम-राष्ट्रीय-प्रेक्षकाणां समीपे वक्तुं अवसरं च गृह्णीयात्" इति ।

शनिवासरे ट्रम्पः ट्रुथ् सोशल इत्यत्र प्रतिक्रियाम् अददात् यत् हैरिस् "तत् कर्तुं न साहसं करिष्यति" तथा च सः तां सेप्टेम्बर् ४ दिनाङ्के द्रक्ष्यति, "अथवा, अहं तां सर्वथा न पश्यामि" इति।

हैरिस् तत् गृह्णाति

अधुना उभौ अभ्यर्थिनौ सक्रियरूपेण देशस्य परिभ्रमणं कुर्वतः, ट्रम्पः हैरिस् इत्यस्य उपरि नूतनानि आक्रमणानि कर्तुं प्रयतते यतः केचन मतदानाः तस्याः सह निकटदौडं दर्शयन्ति।

गतसप्ताहे कृते सर्वेक्षणे ज्ञातं यत् नवम्बरमासस्य निर्वाचनस्य परिणामं निर्धारयितुं शक्नुवन्ति सप्तयुद्धक्षेत्रराज्येषु हैरिस् ट्रम्पयोः सांख्यिकीयदृष्ट्या क्रमशः ४८% ४७% च बद्धौ स्तः।

मतदानेन ज्ञायते यत् सप्तराज्येषु चतुर्षु राज्येषु हैरिस् ट्रम्पस्य नेतृत्वं करोति, यद्यपि एकं राज्यं विहाय सर्वाणि राज्यानि सर्वेक्षणस्य त्रुटिमार्जिनस्य अन्तः सन्ति। परन्तु एतत् ज्ञातव्यं यत् हैरिस् ट्रम्पस्य नेतृत्वं मिशिगन-नगरे ११ अंकैः अग्रणी अस्ति, यत्र बाइडेन्-महोदयस्य समर्थनं त्यक्तुं पूर्वं न्यूनं भवति स्म, अतः एतत् आश्चर्यजनकं परिवर्तनम् अस्ति।

अपि च, पूर्वं बाइडेन् इत्यस्य पृष्ठतः स्थित्वा ट्रम्पस्य सत्तां प्राप्तुं विरोधं कृतवती यूनाइटेड् ऑटो वर्कर्स् (UAW) इत्यनेन हैरिस् इत्यस्य उम्मीदवारीयाः समर्थनं घोषितम्, यत् मिशिगन-नगरस्य "स्विंग्-राज्ये" तस्याः अभियानाय प्रोत्साहनं दातुं शक्नोति तस्मिन् एव काले अरबपति उद्यमी मार्क क्यूबन् सहितं १०० तः अधिकेभ्यः उद्यमपुञ्जिभ्यः समर्थनं प्राप्तवती अस्ति ।

(वित्तसङ्घतः हुआङ्ग जुन्झी)