समाचारं

गाजानगरे विद्यालयेषु इजरायलस्य वायुप्रहारैः ३० जनाः मृताः : वयं केवलं नग्नहस्तैः एव खनितुं शक्नुमः

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्यालेस्टिनीदेशस्य आधिकारिकवार्तासंस्था "वफा" इत्यनेन चतुर्थे दिनाङ्के ज्ञापितं यत् तस्मिन् एव दिने इजरायलसेनायाः वायुयानेन पश्चिमे गाजानगरस्य विद्यालयद्वये आक्रमणं कृतम्। गाजा नागरिकरक्षा उक्तवती यत्,अस्मिन् आक्रमणे न्यूनातिन्यूनं ३० जनाः मृताः, अन्ये बहवः घातिताः च अभवन्

इजरायलस्य रक्षासेना चतुर्थे दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् इजरायलस्य आक्रमणस्य लक्ष्यं विद्यालयभवनेषु निगूढाः हमास-उग्रवादिनः सन्ति। इजरायलसेना सटीकगोलाबारूदस्य उपयोगं कृत्वा नागरिकानां मृत्योः न्यूनीकरणाय अनेकानि उपायानि कृतवती ।किन्तुसाक्षिणः अवदन् यत् एतयोः विद्यालययोः विस्थापिताः जनाः आक्रान्तः आसन्।, इजरायलस्य वायुप्रहाराः एतावन्तः प्रबलाः आसन् यत् तेन विद्यालये परितः च जनानां महती क्षतिः अभवत् ।मृतानां अधिकांशः महिलाः बालकाः च आसन्

उद्धारकर्मी यूसुफ : १. अद्यापि उद्धारकार्यं प्रचलति। यथा भवन्तः पश्यन्ति,अस्माकं समीपे मलिनमण्डपं खनितुं क्षतिग्रस्तानां उद्धाराय च उपकरणं नास्ति अतः वयं केवलं हस्तेन एव खनितुं शक्नुमः ।, क्षतिग्रस्तान् मृतान् च अन्विष्यन् ।

वायुप्रहारात् जीविताः अवदन् यत् तेषां अनन्तबम्बप्रहारः पर्याप्तः अभवत्, केवलं द्वन्द्वस्य शीघ्रं समाप्तिम् इच्छन्ति।

वायुप्रहारात् बृतः अब्दुल्लाः : १.तत् एव अभवत्, २. वयं विद्यालये सुरक्षिततया उपविष्टाः स्याम।सहसा अत्र एकः क्षेपणास्त्रः पतितः अपरः क्षेपणास्त्रः समीपस्थे अन्यस्मिन् विद्यालये अपि पतितः , एतयोः विद्यालययोः बालकाः सहितं विस्थापिताः नागरिकाः निवसन्ति । वयं गतघण्टां यावत् बालकानां शरीराणि अन्वेषयामः तथा च एतावत् अन्यायः। कियत्कालं यावत् एषा स्थितिः भविष्यति ? वयं श्रान्ताः, पर्याप्तं पर्याप्तम्।

उत्तरगाजादेशे इजरायलसैनिकैः विद्यालयद्वये आक्रमणे न्यूनातिन्यूनं २५ जनाः मृताः >>