समाचारं

यदा इक्विटी ईटीएफ-परिमाणं २ खरब-युआन्-अधिकं भवति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वस्तुतः परिपक्वविदेशीयविपण्यानाम् अनुभवात् न्याय्यं चेत् सक्रियरूपेण प्रबन्धितनिधिनां अतिरिक्तप्रतिफलनस्य न्यूनता वा हानिः अपि पूंजीविपण्यस्य परिपक्वतायाः घटना भवितुमर्हति पूर्वं चीनस्य पूंजीबाजारः तुल्यकालिकरूपेण युवा आसीत् इति कारणतः विपण्यस्य मूल्यनिर्धारणदक्षता अधिका नासीत्, मौलिकसंशोधने सार्वजनिकनिधिषु लाभाः आसन्, ते च दुर्मूल्यनिवेशस्य अवसरान् सहजतया चिन्तयितुं शक्नुवन्ति स्म परन्तु यथा यथा ए-शेयर-विपण्यस्य मूलं स्वच्छं जातम्, निवेशक-संस्थाः, साधनानि च अधिकाधिकं विविधतां प्राप्नुवन्ति, तथैव विदेशीय-पुञ्जस्य, परिमाणात्मक-कारकाणां, दीर्घ-लघु-रणनीत्याः च सहभागितायाः सम्पत्ति-मूल्यनिर्धारण-दक्षतायां महती उन्नतिः अभवत्, तथा च एतत् अभवत् सक्रियरूपेण प्रबन्धितनिधिप्रबन्धकानां कृते अल्फां प्राप्तुं महत्त्वपूर्णतया अधिकं कठिनम्।

ईटीएफ-परिमाणस्य विस्फोटकवृद्धिः ए-शेयर-बाजारस्य निवेश-पारिस्थितिकीम् अपि प्रभावितं करिष्यति । सार्वजनिकप्रस्ताव-उद्योगस्य वर्तमान-विकास-स्थितेः आधारेण यद्यपि कुल-परिमाणं ३० खरब-युआन्-अधिकं जातम्, तथापि इक्विटी-निधिनां कुल-परिमाणं केवलं ६ खरब-युआन्-अधिकम् अस्ति, यस्य भागः हाङ्गकाङ्ग-शेयर-बाजारे निवेशितः अस्ति सम्प्रति ए-शेयर-इक्विटी-ईटीएफ-परिमाणं २ खरब-युआन्-अधिकं जातम्, यत् सार्वजनिक-इक्विटी-सम्पत्त्याः स्केलस्य एकतृतीयभागं भवति यदि ए-शेयर-विपण्यस्य स्थिरीकरणे सार्वजनिकनिधिः महत्त्वपूर्णं बलं भवति तर्हि एतेषां ईटीएफ-समूहानां महत्त्वं स्वयमेव स्पष्टम् अस्ति । (शंघाई प्रतिभूति समाचार)