समाचारं

कस्तूरी : द्वितीयरोगे मस्तिष्क-सङ्गणक-अन्तरफलक-यन्त्रं सफलतया प्रत्यारोपितम्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


द्वितीयस्थानीयसमये अमेरिकन उद्यमी मस्कः पॉड्कास्ट्-रिकार्डिंग्-काले प्रकटितवान् यत् तस्य मस्तिष्क-कम्प्यूटर-अन्तरफलक-कम्पनी "न्यूरल-कनेक्शन्" इत्यनेन द्वितीय-मानव-रोगी-मध्ये मस्तिष्क-कम्प्यूटर-अन्तरफलक-यन्त्रं सफलतया प्रत्यारोपितम् अस्ति

सः अवदत् यत् यद्यपि सः अकालं निष्कर्षं कर्तुम् इच्छति तथापि परियोजनायाः वर्तमानप्रगतिः सम्यक् गच्छति इव दृश्यते, रोगी मस्तिष्कस्य क्रियाकलापस्य संकेतः प्रबलः अस्ति, प्रत्यारोपितं उपकरणं सम्प्रति सुष्ठु कार्यं करोति इति। अस्मिन् वर्षे फेब्रुवरीमासे मस्कः अवदत् यत् न्यूरल-कनेक्शन्-संस्थायाः प्रथमः मस्तिष्क-कम्प्यूटर-अन्तरफलक-यन्त्र-प्रत्यारोपण-रोगी सम्यक् स्वस्थः अभवत्, किमपि प्रतिकूल-प्रतिक्रियां विना, अपि च स्वविचारैः पर्दायां कर्सरं चालयितुं समर्थः अभवत्


अस्मिन् वर्षे जनवरीमासे अन्ते न्यूरल् कनेक्शन् इत्यनेन मस्तिष्क-सङ्गणक-अन्तरफलकयन्त्रस्य प्रथमं मानवप्रत्यारोपणं कृतम् । रोगी मस्तिष्कस्य क्रियाकलापसंकेताः वास्तविकसमये पठितुं शक्यन्ते । रोगिणः केवलं स्वविचारद्वारा एव स्वस्य दूरभाषं, सङ्गणकं, प्रायः किमपि यन्त्रं च नियन्त्रयितुं शक्नुवन्ति । ये जनाः अङ्गकार्यं त्यक्तवन्तः ते अस्य उत्पादस्य प्रथमाः उपयोक्तारः भविष्यन्ति ।


"मस्तिष्क-सङ्गणक-अन्तरफलकम्" इति मानव-सङ्गणक-अन्तरक्रिया-प्रौद्योगिकी अस्ति या मस्तिष्कात् तंत्रिका-संकेतान् एकत्रित्वा तेषां विश्लेषणं कृत्वा विशिष्ट-निर्देशेषु परिणमयित्वा कार्यं करोति एषा प्रौद्योगिकी "मस्तिष्कस्य" "यन्त्रस्य" च मध्ये प्रत्यक्षसूचनाविनिमयं प्राप्तुं परिधीयतंत्रिकाभिः मांसपेशिभिः च निर्मितानाम् सामान्यनिर्गममार्गेषु अवलम्बं विना, मानवस्य वा पशुमस्तिष्कस्य बाह्ययन्त्राणां च मध्ये प्रत्यक्षसम्बन्धं निर्मातुम् अर्हति


"Neural Connection" इति कम्पनीयाः अतिरिक्तं विश्वस्य बहवः कम्पनयः सम्प्रति मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिकीम् विकसितवन्तः, केचन कम्पनयः मानव-चिकित्सा-परीक्षण-पदे प्रवेशं कर्तुं आरब्धाः सन्ति

स्तम्भ सम्पादक: किन हांग पाठ सम्पादक: लु Xiaochuan

स्रोतः लेखकः सीसीटीवी वित्त