समाचारं

कृत्रिमबुद्धिसुरक्षाशासनस्य स्तरं सुधारयितुम् (लक्षितम्)

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झुबुलौ

वैज्ञानिक-प्रौद्योगिकी-क्रान्तिः औद्योगिक-परिवर्तनस्य च नूतन-चक्रस्य महत्त्वपूर्ण-चालक-शक्तिरूपेण कृत्रिम-बुद्धिः तकनीकी-गुणानां सामाजिक-गुणानां च उच्च-स्तरीय-एकीकरणस्य लक्षणं भवति, उत्पादकता-विकासं प्रवर्धयति, तथैव नूतनानि जोखिमानि, चुनौतीः च आनयति . महासचिवः शी जिनपिङ्ग् इत्यनेन बोधितं यत्, "अस्माभिः कानूनानुसारं विकासं प्रबन्धनं च प्रवर्धयितुं एकतायाः पालनम् अवश्यं कर्तव्यम्, न केवलं नूतनानां प्रौद्योगिकीनां, कृत्रिमबुद्धिः, इन्टरनेट् आफ् थिङ्ग्स्, आगामिपीढीयाः संचारजालम् इत्यादीनां नूतनानां अनुप्रयोगानाम् अपि सशक्ततया संवर्धनं कर्तव्यम्, अपितु अपि च सक्रियरूपेण नवीनप्रौद्योगिकीनां अनुप्रयोगस्य मार्गदर्शनाय कानूनानां, नियमानाम्, मानकानां च उपयोगं कुर्वन्ति।" चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "निर्णयेन" "जननात्मककृत्रिमबुद्धेः विकासस्य प्रबन्धनतन्त्रस्य च सुधारः" प्रस्तावितः " तथा "कृत्रिमबुद्धिसुरक्षानिरीक्षणव्यवस्थां स्थापयन्तु।" विकासे शासने च, नवीनतासु सुरक्षायाश्च समानरूपेण बलं दत्तुं, कृत्रिमबुद्धिसुरक्षाशासनस्य स्तरस्य व्यापकरूपेण सुधारं च न केवलं कृत्रिमबुद्धेः स्वस्थं व्यवस्थितं च विकासं सुनिश्चित्य तात्कालिकं आवश्यकता वर्तते, अपितु आधुनिकीकरणस्य प्रवर्धनस्य महत्त्वपूर्णः भागः अपि अस्ति राष्ट्रीयशासनव्यवस्था तथा शासनक्षमता।

जनप्रधानस्य बुद्धिप्रधानस्य च मूल्याभिमुखीकरणस्य पालनम्। कृत्रिमबुद्धेः विकासस्य मौलिकः उद्देश्यः मानवजातेः लाभः, जनानां कल्याणं वर्धयितुं, जनानां सर्वाङ्गविकासस्य प्रवर्धनं च भवति । महासचिवः शी जिनपिङ्ग् इत्यनेन बोधितं यत् "जन-उन्मुखस्य, बुद्धि-प्रेरिते सद्भावस्य पालनम्, संयुक्तराष्ट्रसङ्घस्य परिधिमध्ये कृत्रिम-गुप्तचर-नियमानाम् शासनं सुदृढं च कुर्वन्तु" इति जनान् प्रथमस्थाने स्थापयितुं बुद्धिमत्स्य हिताय उपयोगं कर्तुं च अस्माभिः जनानां कृते कृत्रिमबुद्धिविकासस्य लाभांशं साझां कर्तुं, जनानां लाभस्य, सुखस्य, सुरक्षायाः च भावः निरन्तरं वर्धयितुं, कृत्रिमबुद्धिप्रौद्योगिक्याः दुरुपयोगेन हानिः न भवेत् इति निवारयितव्यम् समाजं, कृत्रिमबुद्धिं च हितं कर्तुं मार्गदर्शनं करोति। एकतः कृत्रिमबुद्धिसुरक्षाशासनस्य स्तरं सुधारयितुम् अस्माभिः सामाजिकसुरक्षां सुनिश्चित्य मानवअधिकारहितानाम् आदरं च सुनिश्चित्य च मानवजातेः साधारणकल्याणं वर्धयितुं लक्ष्यं कृत्वा कृत्रिमबुद्धेः विकासस्य मार्गदर्शनं कर्तव्यम् कि कृत्रिमबुद्धिः मानवसभ्यतायाः प्रगतेः अनुकूलदिशि सर्वदा विकसिता भवति, अपरपक्षे, कृत्रिमबुद्धेः मूल्याभिमुखीकरणस्य मार्गदर्शनं कानूनी नैतिकस्तरयोः करणीयम् यत् कृत्रिमबुद्धेः विकासः सुनिश्चितः भवति बुद्धिः सुरक्षिता नियन्त्रणीया च भवति।

कृत्रिमगुप्तचरसुरक्षाशासनार्थं नीतयः, नियमाः, संस्थागतव्यवस्थाः च स्थापयन्तु। कृत्रिमबुद्धेः विधायिकाप्रक्रियायाः त्वरिततां, अग्रे-दृष्टि-कृत्रिम-बुद्धि-कायदानानां विनियमानाञ्च निर्माणं, कृत्रिम-बुद्धि-सुरक्षा-शासनस्य कृते ठोस-कानूनी-आधारं च प्रदातुं आवश्यकम् अस्ति आधारभूतसंरचनासुरक्षासंरक्षणं, सीमापारदत्तांशसुरक्षापरिवेक्षणं, कृत्रिमगुप्तचरसुरक्षासेवाप्रमाणीकरणं च इत्यादीनां प्रणालीनां श्रृङ्खलां सुधारयितुम्, कृत्रिमगुप्तचरसुरक्षाशासनदायित्वप्रणालीं कार्यान्वितुं, प्रासंगिकविषयाणां अधिकारान्, दायित्वं, उत्तरदायित्वसीमान् च स्पष्टतया परिभाषितुं, उत्तरदायित्वं स्थापनं च तथा अनुसन्धानक्षमता तन्त्राणि, तथा च कृत्रिमबुद्धिः निर्मान्ति बुद्धिमान् सुरक्षाशासनस्य संस्थागतव्यवस्था प्रोत्साहनविकासस्य तथा उचितविनियमनस्य जैविकैकतां प्राप्तुं सद्कायदानानां सुशासनस्य च उपयोगं करोति, येन सुनिश्चितं भवति यत् कृत्रिमबुद्धिः सुरक्षिता, विश्वसनीयः, नियन्त्रणीयश्च भवति, तथा च दिशि विकसिता भवति यत् राष्ट्रियसुरक्षारक्षणाय, आर्थिकसामाजिकविकासाय, जनानां कल्याणं वर्धयितुं च अनुकूलम् अस्ति।

कृत्रिमबुद्धिप्रौद्योगिक्याः विकासेन सह सङ्गताः वैज्ञानिकपरिवेक्षणपद्धतयः सुधारयितुम्। कृत्रिमबुद्धिः शीघ्रं पुनरावृत्तिं करोति, नित्यं परिवर्तनस्य अवस्थायां च भवति तस्य विकासाय उपयुक्ता वैज्ञानिकपरिवेक्षणपद्धतिः सुधारयितुम् आवश्यकम् । उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च गहनं एकीकरणेन सह कृत्रिमबुद्धेः विकासप्रवृत्तेः अनुकूलतां, ऊर्ध्वाधरजैविकसंयोजनेन क्षैतिजकार्बनिकसंयोजनेन च नियामकजालस्य सुधारः, अनुसन्धानस्य, विकासस्य, अनुप्रयोगस्य च सम्पूर्णप्रक्रियायां सुरक्षाशासनं निवेशयितुं च। सम्भाव्यजोखिमानां विश्लेषणं निवारणं च सुदृढं कुर्वन्तु, प्रौद्योगिकीविकासः, उद्योगक्षेत्राणि, अनुप्रयोगपरिदृश्यानि च इत्यादीनां कारकानाम् आधारेण कृत्रिमबुद्धिवर्गीकरणस्य वर्गीकरणस्य च मानकानां स्थापनां गतिशीलरूपेण समायोजनं च कुर्वन्तु, तथा च सुरक्षाजोखिमानां अनुपालनमूल्यांकनं कुर्वन्तु ये बृहत्प्रतिमानात् उत्पद्यन्ते। सुरक्षासंरक्षणस्य अत्याधुनिकसुरक्षाप्रौद्योगिकीसंशोधनस्य च मूलभूतसैद्धान्तिकसंशोधनं सुदृढं कर्तुं, कृत्रिमबुद्धिसुरक्षाप्रौद्योगिकीनवाचारं प्रवर्धयितुं, उन्नतगुप्तीकरणप्रौद्योगिकी, प्रमाणीकरणप्रौद्योगिकी तथा सामान्यबृहत्माडलसुरक्षानियन्त्रनीयप्रौद्योगिक्याः विकासः, अन्तरविषयसंशोधनं प्रोत्साहयितुं, कृत्रिमबुद्धिमत्तां च संजालसुरक्षां, सूचनां च प्रवर्धयितुं सुरक्षा इत्यादीनि आँकडा-लीकं, दुर्भावनापूर्ण-आक्रमणानि अन्यसुरक्षा-दुर्बलतानि च निवारयितुं क्षेत्राणि एकीकृत्य, कुशल-वैज्ञानिक-परिवेक्षणेन सह कृत्रिम-बुद्धि-सुरक्षा-शासनस्य स्तरं सुधारयितुम्।

कृत्रिमबुद्धिसुरक्षाशासनप्रतिमानं निर्मायताम् यत् सहनिर्मितं, सहशासितं, साझां च भवति। कृत्रिमबुद्धेः स्वस्थविकासस्य प्रवर्धनार्थं बहुपक्षीयसहकार्यं, संयुक्तनिर्माणं, संयुक्तशासनं च आवश्यकम् अस्ति । सरकारीनेतृत्वं सुदृढं कुर्वन्तु, कृत्रिमबुद्धिपर्यवेक्षणार्थं समग्रसमन्वयतन्त्रं स्थापयन्तु, रणनीतिकनियोजने, जोखिमप्रबन्धननियन्त्रणे च, नियमनिर्माणे, सामाजिकसेवाव्यवस्थासु च तस्य समग्रसमन्वयभूमिकायाः ​​पूर्णं भूमिकां दातुं शक्नुवन्ति। उद्योगसङ्गठनानां, उद्यमानाम्, शैक्षिकवैज्ञानिकसंशोधनसंस्थानां, संजालमञ्चानां तथा प्रासंगिकव्यावसायिकसंस्थानां मार्गदर्शनं कृत्वा विवेकं आत्म-अनुशासनं च सुदृढं कर्तुं, कृत्रिमबुद्धिसुरक्षाजोखिमनिवारणे तेषां सहकार्यस्य समर्थनं कर्तुं, बहुविभागीयसमन्वयेन, बहु- अनुशासनात्मकं एकीकरणं, तथा बहुविषयाणां सहभागिता कार्यस्य रूपरेखा तथा निकाय। तस्मिन् एव काले वयं जनसामान्यं सुरक्षाशासने भागं ग्रहीतुं एकं ऑनलाइन-अफलाइन-मञ्चं निर्मास्यामः, कृत्रिम-गुप्तचर-सुरक्षा-शासन-व्यवस्थां स्थापयिष्यामः यस्मिन् सर्वे उत्तरदायी भवन्ति, सर्वे स्व-दायित्वं निर्वहन्ति, सर्वे च तस्य आनन्दं लभन्ते, येन कृते एकं शक्तिशालीं तालमेलं निर्मास्यति | कृत्रिमबुद्धिसुरक्षाशासनम्।

(लेखकः चीनीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य जियाङ्गसुप्रान्तीयसमितेः विशेषज्ञपरामर्शसमितेः उपनिदेशकः अस्ति)

"जनदैनिक" (पृष्ठम् ९, अगस्त ५, २०२४)