समाचारं

कोरियादेशस्य मीडिया : अस्मिन् वर्षे प्रथमसप्तमासेषु चीनदेशः अमेरिकादेशं अतिक्रम्य दक्षिणकोरियादेशस्य बृहत्तमः निर्यातकः अभवत्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[Global Times Comprehensive Report] चतुर्थे दिनाङ्के Yonhap News Agency इत्यस्य अनुसारं उद्योगव्यापार-ऊर्जा-मन्त्रालयस्य तथा कोरियाव्यापारसङ्घस्य आँकडानां उद्धरणं दत्त्वा दक्षिणकोरियादेशस्य चीनदेशं प्रति निर्यातः जुलैमासे वर्षे वर्षे १४.९% वर्धितः, यत् ११.४ अब्ज अमेरिकीडॉलर्, २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य अनन्तरं सर्वाधिकं मूल्यं जातम् । जुलैमासे प्रदर्शनस्य कारणात् अस्मिन् वर्षे प्रथमसप्तमासेषु दक्षिणकोरियादेशस्य चीनदेशं प्रति सञ्चितनिर्यातः ७४.८ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् अमेरिकादेशं प्रति निर्यातस्य ७४.५ अरब अमेरिकीडॉलर् अतिक्रान्तवान् चीनदेशः पुनः अमेरिकादेशं अतिक्रम्य दक्षिणकोरियादेशस्य बृहत्तमः देशः अभवत् निर्यातकः ।

योनहाप् न्यूज एजेन्सी इत्यस्य अनुसारं चीनं अमेरिका च दक्षिणकोरियायाः प्रमुखव्यापारसाझेदारौ स्तः चीनदेशः दीर्घकालं यावत् दक्षिणकोरियादेशस्य बृहत्तमः निर्यातसाझेदारः इति स्थितिं निर्वाहयति तथापि चीनस्य उद्योगानां तीव्रविकासेन विनिर्माणउद्योगस्य प्रतिस्पर्धा वर्धिता अस्ति महत्त्वपूर्णतया, तथा च उत्पादनसामग्रीणां स्वनिर्भरतायाः दरः अपि महतीं वर्धितः अस्ति औद्योगिकसंरचनायाः एतत् परिवर्तनं बहुधा दक्षिणकोरियादेशस्य चीनदेशं प्रति निर्यातस्य संकुचनं कृतवान् गतवर्षे अमेरिकादेशः चीनदेशं अतिक्रम्य दक्षिणकोरियादेशस्य बृहत्तमः निर्यातकः अभवत् २० वर्षेभ्यः प्रथमवारं। अस्मिन् वर्षे प्रथमार्धे दक्षिणकोरियादेशस्य अमेरिकादेशं प्रति निर्यातः ६४.३ अब्ज अमेरिकीडॉलर् आसीत्, यत् चीनदेशं प्रति निर्यातस्य ६३.४ अब्ज अमेरिकीडॉलर् इत्यस्मात् अधिकम् अस्ति । परन्तु जुलैमासे दक्षिणकोरियादेशस्य चीनदेशं प्रति अर्धचालकनिर्यातस्य उदयस्य कारणात् पुनः एषः प्रतिमानः भग्नः अभवत् । दक्षिणकोरियादेशस्य चीनदेशं प्रति अर्धचालकनिर्यातः जुलैमासे वर्षे वर्षे ३९.१% वर्धमानः ३.२५ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् दक्षिणकोरियादेशस्य चीनदेशं प्रति निर्यातस्य प्रायः ३०% भागः अभवत् एतेन दक्षिणकोरियादेशस्य चीनदेशं प्रति निर्यातः पुनः एकवारं वर्षे अमेरिकादेशं प्रति निर्यातं अतिक्रान्तवान् अस्य वर्षस्य प्रथमसप्तमासाः ।

दक्षिणकोरियादेशस्य "एशिया डेली" इति पत्रिकायाः ​​चतुर्थे दिनाङ्के ज्ञापितं यत् यद्यपि चीन-अमेरिका-व्यापार-घर्षणेन आपूर्ति-शृङ्खलायाः पुनर्गठनं प्रेरितम्, तथापि चीन-देशः एप्पल्-संस्थायाः कृते महत्त्वपूर्णः वैश्विकः उत्पादन-आधारः अपि अस्ति तथा च एषः विविध-सूचना-प्रौद्योगिक्याः (IT)-उत्पादानाम् एकः विशालः आधारः अपि अस्ति उपभोक्तृविपण्यम्।चीन "विश्वस्य कारखाना" इति रूपेण तस्य स्थितिः स्थिरः एव अस्ति। यथा दक्षिणकोरियादेशस्य स्मृतिचिप्स्, वायरलेस् संचारसाधनघटकाः, प्रदर्शनानि च इत्यादीनां IT-मध्यवर्ती-उत्पादानाम् निर्यातः पुनः अधिकं सक्रियः जातः, तथैव चीनस्य आयात-बाजारे दक्षिणकोरियायाः स्थितिः अपि पुनः उत्थापिता अस्ति अस्मिन् वर्षे उत्तरार्धे यथा यथा अर्धचालक-उद्योगः सुदृढः भवति तथा तथा दक्षिणकोरियादेशस्य चीनदेशाय निर्यातस्य सुधारः निरन्तरं भविष्यति इति प्रतिवेदने मन्यते।

परन्तु दक्षिणकोरियादेशस्य चीनदेशं प्रति अर्धचालकनिर्यातः अमेरिकादेशस्य दमननीतिभिः अनिवार्यतया प्रभावितः भवितुम् अर्हति । २०२२ तमस्य वर्षस्य अक्टोबर्-मासे अमेरिका-देशेन चीनदेशं प्रति उन्नत-अर्धचालक-उपकरणानाम् निर्यातं प्रतिबन्धितं कृत्वा चीनदेशं प्रतिबन्धयितुं नेदरलैण्ड्-जापान-दक्षिणकोरिया-इत्यादीनां मित्रराष्ट्रानां कृते एतादृशी नीतिः स्वीकुर्वितुं बाध्यं कर्तुं आरब्धम् चीनदेशे दक्षिणकोरियादेशस्य अर्धचालकनिवेशस्य विशालपरिमाणस्य विशालप्रभावस्य च कारणात् अमेरिकादेशेन गतवर्षस्य अक्टोबर्मासे चीनदेशे सैमसंग इलेक्ट्रॉनिक्सस्य एसके हाइनिक्सस्य च कारखानानां कृते अमेरिकनचिपसाधनानाम् आयाताय छूटकालस्य अनिश्चितकालं यावत् विस्तारं कर्तुं निर्णयः कृतः। परन्तु अमेरिकादेशस्य ब्लूमबर्ग् इत्यनेन उक्तं यत् अस्मिन् वर्षे आरभ्य अमेरिकादेशस्य विश्वासः अस्ति यत् दक्षिणकोरिया चीनदेशं प्रति निर्यातनियन्त्रणेषु एकः लूपहोल् भवितुम् अर्हति, तथा च दक्षिणकोरियादेशः चीनदेशं प्रति अर्धचालकानाम् निर्यातनियन्त्रणं सुदृढं कर्तुं आग्रहं कर्तुं आरब्धवान्, यत्र तर्कचिप्स् अपि सन्ति १४ नैनोमीटर् इत्यस्मात् अधिकं उन्नतं तथा १८ नैनोमीटर् इत्यस्मात् अधिकं उन्नतं DRAM इत्यादीनि उत्पादानि। ब्लूमबर्ग् इत्यनेन विषये परिचितानाम् उद्धृत्य उक्तं यत् अमेरिकी-सर्वकारः सेप्टेम्बर-मासस्य अन्ते एव घोषयितुं शक्नोति यत् कोरिया-कम्पनीभिः निर्मितं उच्च-बैण्डविड्थ-स्मृतिं (HBM) चीनीय-चिप्-नियन्त्रणस्य लक्ष्येषु योजयिष्यति इति

एच् बी एम ए आई त्वरकनिर्माणार्थं अनिवार्यः घटकः अस्ति तथा च मुख्यतया सैमसंग इलेक्ट्रॉनिक्स, एसके हाइनिक्स, माइक्रोन् स्टोरेज इति त्रीभिः कम्पनीभिः आपूर्तिः क्रियते एशिया दैनिकपत्रिकायाः ​​अनुसारं दक्षिणकोरियासर्वकारः अमेरिकी-आधिकारिकघोषणापूर्वं सावधानः एव अस्ति, परन्तु चीनदेशं प्रति उन्नत-अर्धचालक-उत्पादानाम् निर्यातस्य न्यून-अनुपातस्य कारणात् अमेरिका-देशः नूतनानि प्रतिबन्धानि प्रवर्तयति चेदपि तस्य प्रभावः सीमितः भविष्यति इति मन्यते (नि हाओ) ९.