समाचारं

बफेट् एप्पल् इत्यस्मिन् स्वस्य धारणाम् महत्त्वपूर्णतया न्यूनीकरोति, एतत् संकेतं ध्यानं दातुं योग्यम् अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता चेन क्षियाचाङ्गः

बफेट्-संस्थायाः बर्कशायर-हैथवे-कम्पनी अस्मिन् वर्षे एप्पल्-शेयर-धारकाणां न्यूनीकरणं निरन्तरं कृतवती अस्ति । द्वितीयत्रिमासे एप्पल्-शेयरस्य धारणाम् प्रथमत्रिमासे ७८९ मिलियन-शेयर-भागात् प्रायः ४० कोटि-भागेषु महत्त्वपूर्णतया न्यूनीकृतवती, स्टॉक-धारकाणां मूल्यं प्रायः ८४.२ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत्, यत् अन्ते १७४.३ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां कृते महती न्यूनता अभवत् प्रथमत्रिमासिकस्य ।

२०१६ तमे वर्षे एप्पल्-समूहस्य क्रयणं आरब्धवान् तदा आरभ्य बर्कशायर-हैथवे-संस्थायाः धारणासु परिवर्तनं निरन्तरं भवति । एप्पल्-कम्पनी चिरकालात् कम्पनीयाः बृहत्तमः स्टॉक-धारकः अस्ति, यत्र १०० अरब-डॉलर्-अधिकं प्रतिफलं प्राप्तम् ।

अस्मिन् वर्षे प्रथमत्रिमासे बर्कशायर हैथवे इत्यनेन एप्पल्-कम्पनीयां स्वस्य धारणा प्रायः १३% न्यूनीकृता, मे-मासे कम्पनीयाः वार्षिकसभायां च एतत् करकारणात् इति संकेतं दत्तम् बफेट् तस्मिन् समये सूचितवान् यत् यदि अमेरिकीसर्वकारः वर्धमानं वित्तघातं पूरयितुं पूंजीलाभकरं च वर्धयितुं आशास्ति तर्हि "एप्पल् इत्यस्य अल्पमात्रायां विक्रयणं" दीर्घकालं यावत् भागधारकाणां लाभाय भविष्यति तस्मिन् एव काले सः अपि मन्यते यत् एप्पल्-संस्थायाः धारणं केवलं स्टॉक्-धारणं न भवति, अपितु कोका-कोला-अमेरिकन-एक्सप्रेस्-इत्येतयोः धारणवत् तस्य व्यापाररूपेण व्यवहारः एव

आश्चर्यवत्, द्वितीयत्रिमासे एप्पल्-कम्पनीयां स्वस्य धारणानां महतीं न्यूनीकरणं निरन्तरं कृतवती, येन विपण्यां तस्य पृष्ठतः प्रेरणानां विषये अनुमानं कृतम्

एप्पल्-संस्थायाः नवीनतम-वित्तीय-प्रतिवेदनात् न्याय्यं चेत्, यद्यपि कम्पनी उच्च-दरेन न वर्धते तथापि सा स्थिरः एव तिष्ठति, विशिष्टः ब्लू-चिप्-स्टॉकः च अस्ति स्टॉकमूल्याङ्कनस्य दृष्ट्या स्थिरं गतिशीलं च मूल्य-उपार्जन-अनुपातं ३० गुणाधिकं भवति । पूर्व-इतिहासस्य आधारेण बफेट् इत्ययं सीज-कैण्डी-तः कोका-कोला-पर्यन्तं एप्पल्-पर्यन्तं मूल्य-उपार्जन-अनुपातेन १५ गुणाधिकं न भवति इति कम्पनीषु निवेशं कर्तुं रोचते बफेट् इत्यनेन अपि बोधितं यत् कम्पनीषु वृद्धेः उच्चनिश्चयः भवितुमर्हति । सः मन्यते यत् पञ्चवर्षेभ्यः परं उत्तमं निवेशस्य लक्ष्यं इदानीं यत् अस्ति तस्मात् उत्तमं भवितुम् अर्हति इति।

तदतिरिक्तं अमेरिकी-प्रौद्योगिक्याः बृहत्कम्पनयः अद्यैव स्वस्य नवीनतमवित्तीयप्रतिवेदनानि प्रकटितवन्तः । प्रकटितस्थितेः आधारेण टेस्ला-गुगल-मूलकम्पनीनां द्वितीयत्रिमासिकपरिणामेन विपण्यं निराशं जातम् । इन्टेल्-कम्पन्योः शेयर-मूल्यं एकस्मिन् दिने २६% अपि न्यूनीकृतम् यतः तस्य प्रदर्शनं अपेक्षितापेक्षया न्यूनं जातम्, येन विपण्यां कोलाहलः जातः ।

विगतवर्षद्वये कृत्रिमबुद्धिक्रान्तिः नूतनपरिक्रमेण बृहत्प्रौद्योगिक्याः भण्डारस्य कृते त्वरितता उत्पन्ना अस्ति । सम्बन्धितकम्पनीनां वर्धमानेन शेयरमूल्येन अमेरिकी-शेयरं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् । परन्तु बहवः जनाः अपि प्रश्नं कुर्वन्ति यत्, कृत्रिमबुद्धिसम्बद्धाः व्यवसायाः कम्पनीयाः कार्यप्रदर्शने कियत्पर्यन्तं सुधारं कर्तुं शक्नुवन्ति? अधुना एव नास्डैक-सूचकाङ्कः त्रयः सप्ताहाः यावत् क्रमशः पतितः अस्ति, तथा च सुधारः एस एण्ड पी ५०० सूचकाङ्कात् महत्त्वपूर्णतया बृहत् अभवत्, यत् दर्शयति यत् प्रौद्योगिकी-समूहानां प्रति मार्केट्-मध्ये प्रबल-नकारात्मक-भावना वर्तते

बफेट् इत्यस्य एप्पल् इत्यस्य धारणासु न्यूनता तस्य उक्तस्य करकारणानां कारणेन भवितुम् अर्हति, अथवा तस्य निवेशमानकानां पूर्तिः न भवति .