समाचारं

१९९० तमे दशके जन्म प्राप्यमाणाः शिक्षाविदः अपि अतीव प्रवृत्ताः सन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टिप्पणियाँ

१९९० तमे दशके जन्म प्राप्यमाणाः शिक्षाविदः अपि अतीव प्रवृत्ताः सन्ति


२२ जुलै दिनाङ्के ग्रीष्मकालस्य तीव्रतापस्य अनन्तरमेव बीजिंगनगरस्य क्षियाङ्गशान् पर्वताः अद्यापि प्रातः १० वादने साक्षात्कारं कर्तुं सहमताः अभवन्, पश्चिमचीनमहानगरदैनिकस्य कवरन्यूजस्य च संवाददातारः चीनीयविज्ञानस्य अकादमीयाः वनस्पतिविज्ञानसंस्थायाः आगताः । शूटिंग् उपकरणस्य त्रुटिनिवारणाय अर्धघण्टापूर्वम्। जिंगटियन-गोपुरे आगत्य उपकरणानि बहिः कृत्वा केवलं कतिपयेषु निमेषेषु चतुर्थ-तलस्य रिक्त-गलियारात् पदानां विस्फोटः ध्वनितवान्, वयं सोपान-गृहात् बहिः गत्वा अर्धघण्टापूर्वं आगतः शिक्षाविदः कुआङ्ग-टिंग्युन्-इत्यस्य साक्षात्कारं कृतवन्तः
अद्यापि तत् एव सरोवरस्य हरितशिखरं परिचितैः डेनिमघण्टा-तलैः सह युग्मितम् आसीत्, परन्तु अस्मिन् समये जीन्स-पट्टिकायां कतिपयानि लघु-भृङ्गाः आसन्, शिक्षाविदः कुआङ्ग् उत्साहेन स्वस्य कार्यालये संवाददातान् आमन्त्रितवती
वयं उपविष्टुं न शक्नुमः तस्मात् पूर्वं अकादमिकः कुआङ्गः कार्यालयस्य लघुशीतलनात् कतिपयानि दुग्धचायानि बहिः कृतवान् "एतत् स्वादिष्टम् अस्ति। अत्र अतीव उष्णम् अस्ति। सा कण्ठे धावन्तं स्वेदं उपेक्षितवती तथा बहिः धक्कायितवान् अहं सङ्गणककुर्सिषु उपविश्य विलम्बं विना साक्षात्कारः आरब्धः।
साक्षात्कारे वैज्ञानिकसंशोधनविषयाणाम् अतिरिक्तं शिक्षाविदः कुआङ्ग टिङ्ग्युन् अस्माभिः सह वस्त्रविषये अपि वार्तालापं कृतवान् । सा जीवने सर्वदा उज्ज्वलवस्त्रं धारयितुं रोचते, तस्याः स्वकीयः सौन्दर्यं च अस्ति भवेत् तत् विश्वस्य शीर्षस्थवैज्ञानिकानां "तस्याः" मञ्चे बैंगनीवर्णीयं घण्टातलं प्यान्ट्, अथवा राष्ट्रियप्रगतिशीलविज्ञानपुरस्कारस्वीकारसमारोहे रक्तवर्णीयं वासः, वा। सा जनान् सर्वदा प्रसन्नं करोति।
"पश्यतु, अहं सोवियतसङ्घदेशे अध्ययनं कुर्वन् रक्तवर्णीयं स्कर्टं धारितवान्। पूर्वस्य तुलने अहम् अधुना बहु अधिकं संयमितः अस्मि, अधुना च मम वजनं न्यूनीकृतम्, अहं पूर्ववत् सुन्दरः न अनुभूयते। यदा परिधानानाम् विषये कथयति स्म तदा कुआङ्गमहोदयः तत्क्षणमेव विषयं उद्धृत्य स्वस्य दूरभाषं गृहीत्वा फोटो एल्बमे तत् एव फोटो अन्वेष्टुम्। यौवनकाले सा उज्ज्वलवर्णैः सह गता इव दृश्यते ।
अप्रत्याशितरूपेण अस्याः "९० तमस्य दशकस्य उत्तरस्य पीढीयाः" किमपि अधिकं प्रचलनशीलं वर्तते, "अहं ज़िझोङ्गतः अस्मि, किं भवन्तः जानन्ति? दाओलाङ्गः अहं च सहग्रामीणौ स्मः, अस्माकं च ज़िझोङ्ग-नगरे अद्यापि बहवः प्रसिद्धाः जनाः सन्ति यद्यपि वयं च "द न. १ २००२ तमे वर्षे" "चाङ्ग ज़ुए" प्रायः कतिपयवर्षेभ्यः आयुः अस्ति, सा च शिक्षाविदः लोकप्रियविज्ञानज्ञानमपि प्राप्नोति। एतत् निष्पद्यते यत् शिक्षाविदः न केवलं वैज्ञानिकसंशोधनं करोति, अपितु सा एतावता फैशनयुक्ता अपि भवितुम् अर्हति।
कुआङ्ग टिङ्ग्युन् उक्तवान् यत् - "अहं जीवनपर्यन्तं प्रकाशसंश्लेषणस्य अध्ययनं करोमि। जनाः वदन्ति यत् अहं 'प्रकाश-अनुसरणकर्ता' अस्मि। अहं ६० वर्षाणाम् अधिकं कालात् प्रकाशस्य अनुसरणं करोमि। मम व्यवसायस्य प्रति मम दृढता, प्रेम, अनुरागः च अस्ति। जनाः सर्वदा एव।" प्रकाशं अनुसृत्य” इति ।
पश्चिम चीन महानगर दैनिक - कवर समाचार संवाददाता चे जियाझू तथा प्रशिक्षु संवाददाता हे होंगजी