समाचारं

अहं एकवर्षद्वयेन वा पुनः Zizhong Workstation -नगरं गत्वा अवलोकयिष्यामि।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



शिक्षाविदः कुआङ्ग टिङ्ग्युन् २०२३ तमे वर्षे राष्ट्रियप्राकृतिकविज्ञानपुरस्कारस्य द्वितीयं पुरस्कारं प्राप्तवान् । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

"प्रायः जनाः वदन्ति यत् अहं 'लाइट् चेसर' अस्मि, मुख्यतया यतोहि अहं दीर्घकालं यावत् प्रकाशसंश्लेषणसंशोधनं कुर्वन् अस्मि। तत्सहकालं क्लोरोप्लास्ट् प्रकाशसंश्लेषणस्य उपकोशिकीयं स्थलं भवति, अतः अहं 'क्लोरोप्लास्ट् दादी' इति अपि उच्यते।" ." जुलै २२ तस्मिन् एव दिने बीजिंगनगरस्य चीनीयविज्ञान-अकादमीयाः वनस्पतिशास्त्र-संस्थायाः पश्चिम-चाइना-महानगर-दैनिक-कवर-न्यूज्-इत्यस्य संवाददातारः चीनीय-विज्ञान-अकादमी-संस्थायाः शिक्षाविदः, वनस्पति-शरीर-विज्ञानिनः च कुआङ्ग-टिङ्ग्युन्-इत्यनेन सह वार्तालापं कृतवन्तः
संवाददाता - एकः झोङ्गझोङ्ग-व्यक्तिः इति नाम्ना यदा भवान् वैज्ञानिकसंशोधनेषु निमग्नः अस्ति तदा भवान् स्वस्य गृहनगरस्य विकासस्य विषये अपि चिन्तितः अस्ति किं भवान् संक्षेपेण तस्य परिचयं कर्तुं शक्नोति?
कुआङ्ग टिङ्ग्युन् : अहम् अधुना प्रायः सिचुआन्-नगरं न गच्छामि, परन्तु मया पूर्वं ज़िझोङ्ग-नगरे एकं कार्यस्थानकं {शिक्षणज्ञः कुआङ्ग-टिंग्युन् (विशेषज्ञः) कार्यस्थानकं} स्थापितं यत् ज़िझोङ्ग-रक्त-संतराणां प्रकाशसंश्लेषण-उपयोगदक्षतायां सुधारं कृत्वा न्यूनीकृत्य उत्तमगुणवत्तायुक्तानि नवीनाः प्रजातयः प्राप्तुं शक्यन्ते प्राणवायुः उपभोगः । २०२३ तमे वर्षे एतत् कार्यस्थानकं प्रान्तीयशैक्षिककार्यस्थानकं प्रति उन्नयनं भविष्यति अहं पुनः गत्वा प्रत्येकं एकवर्षद्वये एकवारं अवलोकयिष्यामि।
संवाददाता - भवन्तः सर्वदा बहिः जगति "क्लोरोप्लास्ट् दादी" इति उच्यन्ते?
कुआङ्ग टिङ्ग्युन् : जनाः प्रायः वदन्ति यत् अहं "प्रकाश-अनुसरणकर्ता" अस्मि, मुख्यतया यतोहि अहं दीर्घकालं यावत् प्रकाशसंश्लेषण-संशोधनं कुर्वन् अस्मि । प्रकाशसंश्लेषणं वस्तुतः हरितवनस्पतयः अद्वितीयं कार्यम् अस्ति । वस्तुतः स्थले हरितवनस्पतयः वा समुद्रे प्रकाशसंश्लेषणशैवालाः वा, तेषां सर्वेषां प्रकाशसंश्लेषणस्य आवश्यकता वर्तते । क्लोरोप्लास्ट् हरितवनस्पतयः शैवालाः च इत्यादीनां यूकेरियोटिक-आटोट्रोफ्-कोशिकासु विशेषाः उप-एकक-अङ्गाः सन्ति, तेषां मुख्यं कार्यं प्रकाशसंश्लेषणं कर्तुं भवति अन्येषु शब्देषु क्लोरोप्लास्ट् प्रकाशसंश्लेषणस्य उपकोशिकीयं स्थलम् अस्ति अत एव अहं "क्लोरोप्लास्ट् दादी" इति उच्यते ।
संवाददाता - मया श्रुतं यत् भवान् ६० वर्षपूर्वमेव विज्ञानस्य लोकप्रियतायाः कार्यं कर्तुं आरब्धवान् किं भवान् संक्षिप्तं परिचयं दातुं शक्नोति?
कुआङ्ग टिङ्ग्युन् - तस्मिन् समये अहं सोवियतसङ्घतः एव प्रत्यागतवान् आसम्, तस्मात् बीजिंग-नगरस्य झोङ्गगुआनकुन्-नगरस्य बालवाड़ीयां लोकप्रियविज्ञानव्याख्यानं दातुं आवश्यकता आसीत् तस्मिन् समये वनस्पति-पशु-शिक्षकान् (संशोधनम्) अध्यापयितुं प्रार्थितः आसीत्, पशूनां कृते चीनदेशस्य आधुनिकपक्षिविज्ञानस्य संस्थापकः झेङ्ग् ज़ुओक्सिन्-महोदयः वनस्पति-विज्ञानस्य कृते प्रकाशसंश्लेषणस्य अध्यापनार्थं चयनितः। झेङ्ग ज़ुओक्सिन् महोदयस्य सहायकः दशकशः पक्षिपञ्जराणि वहति स्म, प्रत्येकस्मिन् पक्षिणी आसीत्, ततः बालकान् कथयति स्म यत् पक्षिणः के हानिकारकाः सन्ति, के के लाभप्रदाः पक्षिणः सन्ति इति बालकाः रुचिं लभन्ते। भवन्तः बालकान् प्रकाशसंश्लेषणस्य विषये कथं पाठयन्ति, यत् दुर्बोधं भवति? अतः, अहं चित्रकारं भित्तिवत् विशालं वर्णचित्रं आकर्षयितुं पृष्टवान् चित्रे अधः सूर्यः, वनानि, गोधूमक्षेत्राणि, फलोद्यानानि च आकृष्टानि आसन्, ततः मनुष्यस्य सम्बन्धस्य विषये व्याख्यानं औपचारिकरूपेण आरब्धम् प्रकृतिं च । एतत् मम प्रारम्भिकं "लोकप्रियविज्ञानपालनम्" अस्ति।
पश्चिम चीन महानगर दैनिक - कवर समाचार संवाददाता चे जियाझू तथा प्रशिक्षु संवाददाता हे होंगजी