समाचारं

एनआईपी आरए ३-० इति स्कोरेन स्वीकृत्य प्लेअफ् -पर्यन्तं गतः!लेयानस्य लयः उड्डीयते, फिजन् ग्राहः च युद्धदेवः इव उग्रौ स्तः

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

LPL Summer Season Cavaliers Road इत्यस्मिन् NIP तथा RA इत्येतयोः मध्ये BO5 इति द्वयोः पक्षयोः 3 गेम्स् कृते युद्धस्य अनन्तरं NIP इत्यनेन RA इत्यस्य 3-0 इति अभिलेखेन स्वीपः कृतः, प्लेअफ् -पर्यन्तं च अगच्छत्!

प्रथमे क्रीडने एनआईपी टॉप लेनर क्वेसान्टी, जंगलर ज़ायरा, मिड् लेनर कैनन्, बॉटम लेन ईजेड् प्लस् महिला टैंक आरए टॉप लेनर क्रोकोडाइल, जंगलर ड्रैगन गर्ल्, मिड् लेनर एयरक्राफ्ट, बॉटम लेन झिंगरीएल; ३ निमेषेषु लेयान् ज़ायरा गृहीतवान्, गोपुरस्य उपरि कूर्दित्वा अस्सुम् जिन् इत्यस्य वधं कृतवान्, ततः महिला टङ्कः झुओ प्रथमं रक्तं प्राप्तवान् । प्रारम्भिकपदे उभयपक्षस्य अर्थव्यवस्थाः मूलतः समानरूपेण एव आसन् । मध्यकालस्य १७ तमे मिनिट् मध्ये शान्जी कुईशान्टी इत्यनेन एकहस्तेन ज्वेइ रुइर् इत्यस्य वधः १V३ इति क्रमेण जङ्गले । २८ निमेषेषु एनआइप् ड्रॉ ड्रैगनं जित्वा । अनन्तरं कालखण्डे एनआइप् इत्यनेन ३३ निमेषेषु इलेक्ट्रिक् ड्रैगन सोल् इति पुरस्कारः प्राप्तः । ३५ निमेषेषु एनआइप् स्वस्य दृष्टेः लाभं गृहीत्वा प्रथमं बृहत् अजगरं जित्वा । अन्तिमेषु ३८ निमेषेषु एनआइप् प्रथमक्रीडायां उच्चक्षेत्रे त्रयः आरए-क्रीडकाः मारयित्वा विजयं प्राप्तवन्तः । प्रथमे क्रीडने उभयपक्षस्य उत्पादनं निम्नलिखितम् अस्ति ।

द्वितीयक्रीडायां आरए इत्यस्य शीर्षलेनर् क्वेसान्टी इत्यनेन वाइल्ड् बोर् गर्ल्, मिड् लेनर् जिओ कैनन्, तथा च बॉटम् लेन बम्बर् गब्बर्ड्, जङ्गलर ज़ायरा, मिड् लेनर् जेली, बटम लेनर् महिला गनर गैरेल् च क्रीडितवती जङ्गले पक्षद्वयस्य मध्ये ११ निमेषपर्यन्तं कृते युद्धे लेयान् ज़ाइला इत्यनेन ज्वेई बाडर इत्यस्य वधः कृतः, एन.आइ.पी. १२ निमेषेषु रूकी जेली शीर्षलेन् मध्ये प्रथमं रक्तगोपुरं अधः धक्कायति स्म । प्रारम्भिकपदे एनआईपी-संस्थायाः ६ नीडकीटाः प्राप्ताः, अर्थव्यवस्था च ४K अग्रे आसीत् । मध्यावधिस्य २१ तमे निमेषे एनआईपी-इत्यनेन विक्ला-तोपस्य वधस्य अनन्तरं ते विल्का-तोपस्य पुनरुत्थानस्य अनन्तरं पुनः आगतः, एन.आइ.पी. २५ निमेषेषु एनआइप् ड्रॉ ड्रैगनं जित्वा । २९ तमे मिनिट् मध्ये मध्ये मेले त्रयः आरए-क्रीडकाः मारयित्वा एनआइप् द्वितीयक्रीडायां विजयं प्राप्तवान् । एमवीपी लेयान् ज़ायला इत्यस्मै दत्तः ।

तृतीये क्रीडायां आरए शीर्षलेनर् केनेन् वाइल्ड बोअर् गर्ल्, मिड् लेनर् योङ्गेन्, तथा च बॉटम लेन ईजेड् प्लस् एकं महिला टङ्कं क्रीडितवान्, वाइल्डफायर मेन, मिड् लेनर लघु तोप, तथा च बॉटम लेन महिला गनर प्लस् रुइल इति क्रीडितवान् ३ मिनिट् मध्ये लेयान हुओ म्यान् तं गृहीतवान् यद्यपि क्षियाओहाओ झुमेई अपि आगतः तथापि ले यान् इत्यस्य शल्यक्रिया पूर्णा आसीत्, एनआईपी २ कृते ० रनस्य कृते क्रीडितः, ले यान् हुओ म्यान् प्रथमं रक्तं प्राप्तवान् । ८ निमेषेषु तलमार्गे एडी इत्यस्य मध्ये युद्धं जातम्, परस्परं व्यक्तिगतरूपेण मारयित्वा एकत्र मृताः । १४ निमेषेषु एनआइप् मध्ये प्रथमं रक्तगोपुरं अधः धक्कायति स्म । प्रारम्भिकपदे एनआईपी अर्थव्यवस्था ५K अग्रे आसीत् । मध्यावधिस्य २१ तमे निमेषे एनआईपी इत्यनेन जङ्गले ज्वेइ-महिला-टङ्कं मारयित्वा प्रथमं बैरोन् अवतारितम्, परन्तु आर ए एनआईपी-क्रीडकत्रयं मारयितुं आगतः २४ निमेषेषु एनआइप् ड्रॉ ड्रैगनं जित्वा । २९ तमे मिनिट् मध्ये आरए इत्यनेन बैरन इत्यनेन सह युद्धं कर्तुं चयनं कृतम् ततः परं फेजन्ट्, ग्राहः च गॉड आफ् वॉर् इव उग्रौ आस्ताम् ।

अतः, अस्य क्रीडायाः विषये भवता किं वक्तव्यम् ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।