समाचारं

Apple Intelligence rollout timeline iPhone 16 इत्यस्य प्रक्षेपणयोजनासु विलम्बं न करिष्यति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि बहुचर्चितं "Apple Intelligence" इति विशेषता iOS 18 इत्यस्य विमोचनानन्तरं कतिपयान् सप्ताहान् यावत् न प्रारभ्यते तथापि Apple इत्यस्य iPhone 16 इत्यस्य वार्षिकं अपडेट् इत्यस्य विमोचनं विलम्बयितुं योजना नास्ति इति कथ्यते। ब्लूमबर्ग् इत्यस्य मार्क गुर्मन् इत्ययं दर्शयति यत् एप्पल् इन्टेलिजेन्स् इत्यस्य प्रथमं विशेषता केवलं iOS 18.1 इत्यस्य प्रथमे डेवलपर बीटा इत्यस्मिन् एव दृश्यते, तथा च 18 इत्यस्य बीटा संस्करणे न समाविष्टम्


यदा कम्पनी प्रारम्भे iOS 18 इत्यस्य प्रवर्तनं कृतवती तदा अधिकांशेषु iPhone मॉडल् इत्यत्र मूलभूतकार्यक्षमतां Apple Intelligence कार्यक्षमतायाः पृथक् कृतवती, यत् सम्प्रति केवलं iPhone 15 Pro तथा Pro Max इत्यत्र एव उपलभ्यते

सर्वे iPhone 16 मॉडल् प्रक्षेपणसमये Apple Intelligence प्रणाल्याः न्यूनातिन्यूनं केषाञ्चन क्षमतानां लाभं गृह्णन्ति इति अपेक्षा अस्ति, परन्तु Apple इत्यनेन उपयोक्तृभ्यः पूर्णं प्रसारणं कदा पूर्णं भविष्यति इति विषये कठिन-ओष्ठं कृतम् अस्ति

तथैव Apple Intelligence इति विशेषता iPadOS 18 अथवा macOS Sequoia इत्यस्य प्रारम्भिकसंस्करणेषु न दृश्यते, परन्तु एतेषां संस्करणानाम् प्रथमे प्रमुखे अद्यतने कार्यं आरभेत

गुर्मन् स्वस्य "Power On" इति वृत्तपत्रे टिप्पणीकृतवान् यत् १३ वर्षपूर्वं एप्पल् इत्यनेन iPhone 4S इत्यस्य विमोचनं अक्टोबर् मासपर्यन्तं विलम्बितम् यतः प्रमुखाः iCloud तथा Siri विशेषताः अद्यापि सज्जाः न आसन् परन्तु अस्मिन् समये iPhone 16 श्रृङ्खला यथासाधारणं सेप्टेम्बरमासस्य मध्यभागे प्रदर्शितं भविष्यति इति अपेक्षा अस्ति।

iOS 18.1 बीटा इत्यस्मिन् केचन नवीनाः लेखनसाधनाः, सारांशविशेषताः, रिकार्डिङ्ग्, प्रतिलेखनविकल्पाः च सन्ति, तथैव सिरी-अनुभवस्य उन्नयनार्थं प्रथमः प्रयासः अपि अस्ति ।

एप्पल् इन्टेलिजेन्स्-विशेषतानां पूर्णसमूहः २०२४ तमस्य वर्षस्य अवशिष्टे काले प्रक्षेपणं भविष्यति, यत्र २०२५ तमस्य वर्षस्य आरम्भपर्यन्तं केचन विशेषताः पूर्णाः न भवेयुः इति अनुमानं भवति