समाचारं

चित्र एआइ इत्यनेन चित्र ०२ इत्यस्य नूतनं उत्पादस्य ट्रेलरं प्रकाशितम्, यत् संस्थापकः अवदत् यत् “पृथिव्याः सर्वाधिकं उन्नतः मानवरूपः रोबोट्” भविष्यति ।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धि-सञ्चालित-मानवरूप-रोबोट्-क्षेत्रे घोरः स्पर्धा प्रचलति । अद्य OpenAI इत्यादिभिः प्रसिद्धैः कम्पनीभिः समर्थितः स्टार्टअपः Figure AI इत्यनेन स्वस्य नवीनतमं मॉडलं Figure 02 इति टीजर-वीडियो प्रकाशितम्, ततः २०२४ तमस्य वर्षस्य अगस्त-मासस्य ६ दिनाङ्के आधिकारिकतया प्रदर्शितं भविष्यति इति घोषितम्

फिगर एआइ इत्यस्य स्थापना २०२२ तमे वर्षे धारावाहिक उद्यमिनः ब्रेट् एड्कोक् इत्यनेन कृता । सः पूर्वं eVTOL विमानकम्पनीं Archer Aviation, भर्तीसेवाकम्पनीं Vettery च स्थापितवान् ।

२०२३ तमस्य वर्षस्य मार्चमासे फिगर एआइ इत्यनेन आधिकारिकतया प्रथमं सामान्यप्रयोजनं मानवरूपं रोबोट् चित्रं ०१ इति प्रारब्धम्, यस्य उद्देश्यं विनिर्माण, रसद, गोदाम, खुदरा इत्यादिषु उद्योगेषु विविधानि कार्याणि कृत्वा वैश्विकश्रमस्य अभावसमस्यायाः समाधानं भवति

अद्य प्रकाशितः चित्र 02 टीजर-वीडियो बहुविशिष्टविवरणान् न प्रकाशयति, परन्तु एतत् रोबोट्-सन्धि-अङ्गयोः, तथैव केचन रोचकाः, सम्भाव्य-लचील-जाल-डिजाइनाः च दर्शयति

अपि च विडियोमध्ये १५०Nm पर्यन्तं टोर्क् रेटिंग्, १९५ डिग्री पर्यन्तं गतिपरिधिः च दर्शितः अस्ति ।


(स्रोतः : चित्रम् ए.आइ.)

चित्रस्य संस्थापकः ब्रेट् स्वस्य व्यक्तिगतसामाजिकमाध्यमलेखे अवदत् यत् चित्रं ०२ "ग्रहस्य सर्वाधिक उन्नतः मानवरूपः रोबोट्" भविष्यति । यद्यपि एतस्य दावस्य सत्यापनम् अद्यापि न कृतम्, तथापि फिगर एआइ इत्यस्य तीव्रवृद्धिः, सशक्तनिवेशपङ्क्तिः च निश्चितरूपेण आकर्षकः अस्ति ।

अस्मिन् वर्षे फेब्रुवरीमासे फिगर एआइ इत्यनेन ६७५ मिलियन अमेरिकीडॉलर् वित्तपोषणस्य समाप्तिः घोषिता, येन कम्पनीयाः मूल्याङ्कनं २.६ अब्ज अमेरिकीडॉलर् यावत् अभवत् । वित्तपोषणस्य अस्मिन् दौरे प्रौद्योगिक्याः कृत्रिमबुद्धिक्षेत्रेषु च बहुविधाः भारीनिवेशकाः आकर्षिताः, येषु अमेजन संस्थापकः जेफ् बेजोस् इत्यस्य निजीकोषः बेजोस् एक्स्पीडिएशन्स्, एनवीडिया, माइक्रोसॉफ्ट, इन्टेल् कैपिटल, ओपनएइ च सन्ति

वित्तपोषणसम्झौतेः भागरूपेण फिगर एआइ "मानवरूपेषु रोबोट्-कृते अग्रिम-पीढीयाः एआइ-प्रतिमानं विकसितुं" ओपनएआइ-सहितं साझेदारीम् करोति । कम्पनी एआइ आधारभूतसंरचनायाः, प्रशिक्षणस्य, भण्डारणस्य च कृते माइक्रोसॉफ्टस्य Azure क्लाउड् सेवानां उपयोगं करिष्यति ।

अस्मिन् वर्षे पूर्वं चित्रा एआइ इत्यनेन बीएमडब्ल्यू इत्यनेन सह सहकार्यसम्झौता अपि कृता तथा च ओपनएआइ इत्यस्य जीपीटी-४वी दृष्टिप्रतिरूपं चित्र ०१ रोबोट् इत्यस्मिन् एकीकृत्य प्रभावशालिनः परिणामाः प्रदर्शिताः

ज्ञातव्यं यत् OpenAI इत्यनेन स्वस्य नूतनं प्रमुखं मॉडलं GPT-4o तथा GPT-4o mini इति विमोचनात् पूर्वं एतत् एकीकरणं सम्पन्नम् आसीत् ।

ब्रेट् इत्यनेन उक्तं यत् तस्य दृष्टिः अस्ति यत् एते रोबोट्-जनाः खतरनाकानि कार्याणि च स्वीकृत्य उत्पादकताम् सुरक्षां च वर्धयन्तु यत् मानवाः कर्तुम् इच्छन्ति न, अन्ततः अधिकस्वचालित-कुशल-भविष्यस्य योगदानं कुर्वन्ति |. एते रोबोट् कदापि शस्त्रयुक्ताः न भविष्यन्ति इति अपि सः बोधितवान् ।


(स्रोतः : चित्रम् ए.आइ.)

पूर्वं घोषितसूचनासु चित्रे एआइ इत्यनेन चित्रं ०१ पूर्णतया विद्युत्मानवरूपं रोबोट् इति वर्णितम् यस्य ऊर्ध्वता १.६ मीटर्, भारः ६० किलोग्रामः, भारक्षमता २० किलोग्रामः, एकस्मिन् आभारेन ५ घण्टाः कार्यं कर्तुं शक्नोति

अस्य परिकल्पना व्यावहारिकतायां केन्द्रीभूता अस्ति, यत्र मानवीयक्षमतायाः ५०-६०% कार्यप्रदर्शनस्य लक्ष्यं भवति, यत्र स्वतन्त्रतायाः डिग्री, शिखरगतिः, टोर्क् च सन्ति । मानवस्य कार्यवातावरणस्य अनुकूलतायै रोबोट् स्लिम प्रोफाइलं स्वीकुर्वति ।

तदानीन्तनस्य कम्पनीयाः योजना आसीत् यत् प्रत्येकं षड्मासेषु नूतनं हार्डवेयर-सॉफ्टवेयर-संस्करणं विकसितव्यम् प्रथमं पूर्ण-परिमाणस्य आदर्शरूपं (अल्फा-संस्करणं) सम्पन्नम् अस्ति तथा च प्रथम-पदयात्रा ३० दिवसेषु प्राप्ता भविष्यति इति अपेक्षा अस्ति

कम्पनी अद्यैव एकं भिडियो अपि प्रकाशितवती यस्मिन् चित्रं ०१ कार्यरूपेण दृश्यते। रज्जुना बद्धः पादद्वयेन गच्छन् रोबोट् पञ्चाङ्गुलीहस्तैः प्लास्टिकस्य पेटीम् उद्धृत्य ततः कतिपयानि पदानि अपि कृत्वा पेटीं वाहकमेखलायां स्थापयति स्म


(स्रोतः : चित्रम् ए.आइ.)

एआइ-सञ्चालित-मानवरूप-रोबोट्-विकासे कार्यं कुर्वन्ती एकमात्रं कम्पनी फिगर एआइ नास्ति । टेस्ला ऑप्टिमस् इति नामकं मानवरूपं रोबोट् विकसितं करोति, तस्य संस्थापकः एलोन् मस्कः महत्त्वाकांक्षया उक्तवान् यत् ग्रहे १० अरबतः अधिकानां मानवरूपी रोबोट्-आदीनां विपण्यमागधा अस्ति

एनवीडिया अपि स्वस्य प्रोजेक्ट् जीआर००टी परियोजनायाः माध्यमेन मानवरूपी रोबोट् एआइ इत्यस्य प्रशिक्षणार्थं विजन प्रो हेड-माउण्टेड् उपकरणानां उपयोगे नूतना प्रगतिम् अपि प्रदर्शयति ।

बोस्टन् डायनामिक्स इत्यनेन स्वस्य एट्लास् मानवरूपस्य रोबोट् इत्यस्य अद्यतनं संस्करणं प्रदर्शितम्, जलीयप्रणाल्याः स्थाने विद्युत्प्रणाल्याः प्रयोगः कृतः, येन रोबोट् अधिकं किफायती, शान्तः, विश्वसनीयः, दृढः च भविष्यति इति अपेक्षा अस्ति

तदतिरिक्तं अमेजन-समर्थनेन एजिलिटी रोबोटिक्स् इति संस्था १०,००० द्विपद-डिजिट्-रोबोट्-पर्यन्तं वार्षिक-उत्पादनक्षमतायाः अनुमानित-कारखानस्य निर्माणस्य योजनां करोति

नार्वेदेशस्य मानवरूपी रोबोटिक्स स्टार्टअप 1X Technologies इत्यनेन अपि अद्यैव OpenAI इत्यस्य समर्थनं सहितं $100 मिलियनं धनं संग्रहितम् ।

एताः कम्पनयः आशान्ति यत् एआइ-सञ्चालिताः मानवरूपिणः रोबोट्-इत्येतत् गोदामेषु, कारखानेषु, वितरणकेन्द्रेषु, नर्सिंग्-गृहेषु, खुदरा-भण्डारेषु, चिकित्सा-सुविधासु, निजीगृहेषु अपि इत्यादिषु विविध-वातावरणेषु मनुष्याणां सहायतां कर्तुं शक्नुवन्ति

परन्तु मानवरूपिणः रोबोट् चिरकालात् विज्ञानकथास्वप्नः एव अस्ति, व्यावसायिकउत्पादरूपेण प्रगतिः मन्दः अभवत्, उच्चव्ययेन प्रयोगशालावातावरणेषु केन्द्रितेन डिजाइनेन च बाधिता अभवत्

परन्तु जननात्मक-एआइ-विकासेन विशेषतः बृहत्भाषा-प्रतिमानानाम्, बहुविध-एआइ-प्रतिमानानाम् च विकासेन एषा स्थितिः परिवर्तते । एते मॉडल् शीघ्रं वास्तविकसमये विडियो-श्रव्य-निवेशानां विश्लेषणं कृत्वा मानव-सदृशानि श्रव्य-गति-प्रतिक्रियाः जनयितुं शक्नुवन्ति ।

गोल्डमैन् सैच्स् विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् २०३५ तमे वर्षे मानवरूपी रोबोट्-विपण्यं ३८ अरब-डॉलर्-पर्यन्तं भविष्यति, २०३० तमे वर्षे २५०,००० यूनिट्-अधिकं प्रेषणं सम्भवति परन्तु विशेषज्ञाः टिप्पणीं कुर्वन्ति यत् व्यापकरूपेण प्रसारणात् पूर्वं "परिवर्तनस्य अनेकाः चरणाः" गन्तुं प्रवृत्ताः भविष्यन्ति ।

यथा, मानवरूपेषु रोबोट्-इत्यस्य सम्यक् कार्यं कर्तुं एक्ट्यूएटर्, मोटर्, सेन्सर् इत्यादीनां महत्-घटकानाम् आवश्यकता भवति ।

गोल्डमैन् सैच्स् इत्यस्य विश्लेषकाः वदन्ति यत् आगामिषु वर्षेषु तानि व्ययः न्यूनीभवन्ति इति अपेक्षा अस्ति। ते दर्शितवन्तः यत् प्रत्येकस्य रोबोट्-व्ययः गतवर्षे ५०,००० डॉलरतः २५०,००० डॉलरपर्यन्तं ३०,००० डॉलरतः १५०,००० डॉलरपर्यन्तं न्यूनीकृतः अस्ति ।

यद्यपि विपण्यसंभावना विस्तृता अस्ति तथापि मानवरूपस्य रोबोट्-इत्यस्य व्यापकव्यापारिकप्रयोगं प्राप्तुं अद्यापि बहवः आव्हानाः सन्ति । व्ययः, प्रौद्योगिक्याः परिपक्वता, सुरक्षा, सामाजिकस्वीकृतिः इत्यादयः कारकाः सर्वे अस्मिन् क्षेत्रे विकासस्य गतिं प्रभावितं करिष्यन्ति ।

चित्रस्य ०२ प्रदर्शनस्य विषये वयं अगस्तमासस्य ६ दिनाङ्के ज्ञास्यामः।

सन्दर्भाः : १.

https://www.cnbc.com/2024/02/29/robot-startup-figure-valued-at-2point6-billion-by-bezos-amazon-nvidia.html

https://spectrum.ieee.org/आकृति-मानवरूपी-रोबोट

टाइपसेटिंग्: चू जियाशी

01/

02/

03/

04/

05/