समाचारं

Nvidia इत्यस्य नूतनस्य AI चिप् इत्यस्य विमोचनं न्यूनातिन्यूनं ३ मासान् विलम्बितं भविष्यति, Microsoft, Google, Meta इत्यादीनां दिग्गजानां प्रभावः भविष्यति ।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यविषयाणि : १.

Tencent Technology News, August 3: विदेशीयमाध्यमानां समाचारानुसारं Nvidia इत्यस्य नवीनतमस्य आर्टिफिशियल इन्टेलिजेन्स चिप् परियोजनायाः डिजाइनदोषः अभवत् चिप् तथा सर्वर हार्डवेयर उत्पादनयोः सम्बद्धयोः स्रोतांशयोः अनुसारम् अस्य दुर्घटनायाः कारणात् रिलीजसमये न्यूनातिन्यूनं त्रयः विलम्बः भविष्यति मासान्, दीर्घतरमपि वा ।

परिवर्तनस्य प्रभावः मेटा, गूगल, माइक्रोसॉफ्ट इत्यादीनां प्रमुखग्राहकानाम् उपरि भविष्यति इति अपेक्षा अस्ति, येषां कृते चिप्स्-श्रृङ्खलायाः दश-अर्ब-डॉलर्-मूल्यानां पूर्वादेशः कृतः अस्ति

एनवीडिया इत्यनेन अस्मिन् सप्ताहे स्वस्य बृहत्तमग्राहकेषु अन्यतमं माइक्रोसॉफ्ट् इत्यस्मै अन्यं च प्रमुखं क्लाउड् सेवाप्रदाता च सूचितं यत् ब्लैकवेल् श्रृङ्खलायां स्वस्य अत्याधुनिककृत्रिमबुद्धिचिप्सस्य वितरणं विलम्बितं भविष्यति इति माइक्रोसॉफ्टस्य आन्तरिककर्मचारिणां, विषये परिचितः अन्यः च व्यक्तिः अवदत् .

एनवीडिया इत्यनेन अस्मिन् वर्षे मार्चमासे आधिकारिकतया ब्लैकवेल्-श्रृङ्खलायाः आरम्भः कृतः । परन्तु डिजाइन-कठिनतां प्राप्य प्रक्रियायां विघ्ना अभवत् । ब्लैकवेल् चिप् उत्पादनेन प्रत्यक्षतया सम्बद्धानां जनानां मते एनवीडिया वर्तमान तकनीकी बाधां दूरीकर्तुं स्वस्य चिप् निर्मातृणां TSMC इत्यनेन सह परीक्षणस्य उत्पादनस्य नूतनं दौरं गहनतया कर्तुं कार्यं कुर्वन् अस्ति।

एतत् दृष्ट्वा ब्लैकवेल् चिप्स् इत्यस्य बृहत्प्रमाणेन प्रेषणं आगामिवर्षस्य प्रथमत्रिमासे स्थगितम् इति अपेक्षा अस्ति । ज्ञातव्यं यत् एकदा क्लाउड् सेवाप्रदातारः चिप्स् प्राप्नुवन्ति तदा बृहत् चिप्स् क्लस्टर्स् परिनियोजनाय सक्रियीकरणाय च प्रायः त्रयः अतिरिक्ताः मासाः भवन्ति ।

डिजाइन-उत्पादन-चुनौत्यैः एनवीडिया-संस्थायाः स्थितिविषये चिन्ता अधिका अभवत्, विशेषतः यतः अमेरिकी-न्यायविभागः कथित-प्रतिस्पर्धाविरोधी-व्यवहारस्य शिकायतां अन्वेषणं करोति तदपि एनवीडिया अद्यापि स्वस्य चिप्स् इत्यस्य महत्त्वपूर्णप्रदर्शनलाभानां कारणात् उद्योगे अग्रणीस्थानं निर्वाहयति ।

शेयरधारकाणां ब्लैकवेल् श्रृङ्खलायाः महती आशा अस्ति, तथा च कीबैङ्क् कैपिटल मार्केट्स् इत्यस्य विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् चिप्स् इत्यस्य श्रृङ्खलायाः कारणात् एनवीडिया इत्यस्य डाटा सेण्टर राजस्वं २०२४ तमे वर्षे ४७.५ अरब अमेरिकी डॉलरतः २०२५ तमे वर्षे २०० अरब अमेरिकी डॉलरात् अधिकं यावत् कूर्दति इति अपेक्षा अस्ति मेमासे अर्जनस्य आह्वानस्य समये हुआङ्ग जेन्-ह्सुन् अवदत् यत् "अस्मिन् वर्षे ब्लैकवेल् इत्यनेन पर्याप्तं राजस्वं आनयितुं वयं साक्षिणः भविष्यामः!"

एनवीडिया इत्यस्य कृत्रिमबुद्धिसर्वरचिप्, ग्राफिक्स् प्रोसेसिंग् यूनिट् (GPU) चिरकालात् ओपनएआइ इत्यादीनां विकासकानां कृते संभाषणात्मकस्य तथा च विडियो आर्टिफिशियल इन्टेलिजेन्सस्य क्षेत्रे मूलचालकशक्तिः अस्ति तस्मिन् एव काले एते GPUs अन्येभ्यः विकासकेभ्यः चिप् संसाधनं भाडेन दत्त्वा Microsoft इत्यादीनां क्लाउड् सेवा दिग्गजानां महतीं विक्रयवृद्धिं प्राप्तुं साहाय्यं कुर्वन्ति ।

यदि आगामिषु कृत्रिमबुद्धिचिपेषु B100, B200, GB200 इत्येतयोः न्यूनातिन्यूनं मासत्रयस्य विलम्बः भवति तर्हि केषाञ्चन ग्राहकानाम् परिनियोजनयोजनानि बाधितुं शक्नुवन्ति, येन ते 2025 तमस्य वर्षस्य प्रथमत्रिमासे निर्धारितरीत्या आँकडाकेन्द्रेषु बृहत्चिपसमूहान् चालयितुं असमर्थाः भवेयुः .

माइक्रोसॉफ्ट, ओपनए, मेटा इत्यादयः भारीग्राहकाः एनवीडिया इत्यस्य नूतनचिप्स् इत्यस्य उत्सुकतापूर्वकं प्रतीक्षन्ते, येषां उद्देश्यं भवति यत् एतासां प्रौद्योगिकीनां उपयोगेन बृहत्भाषाप्रतिमानानाम् अग्रिमपीढीयाः उन्नयनं विकासं च करणीयम्, यत् ChatGPT, Meta AI सहायकस्य, अभिनवस्वचालनस्य श्रृङ्खलायाः च पृष्ठतः मूलसॉफ्टवेयरम् अस्ति कार्याणि ।

एताः कम्पनयः जटिलप्रश्नानां अधिकसटीकरूपेण प्रतिक्रियां दातुं, बहुचरणीयकार्यं स्वचालितं कर्तुं, अथवा अत्यन्तं यथार्थं विडियो सामग्रीं जनयितुं सॉफ्टवेयरप्रदर्शने क्वाण्टम-कूदं प्राप्तुं अधिकगणनाशक्तेः आवश्यकतायां बलं ददति एनवीडिया इत्यस्य अग्रिम-पीढीयाः कृत्रिम-बुद्धि-चिप्स्-इत्यस्य विषये तेषां महती आशा अस्ति, विशेषतः सुपरकम्प्यूटर-समूहेषु एकीकृते सति ते यत् प्रदर्शन-कूदं आनेतुं शक्नुवन्ति

एनवीडिया-प्रवक्ता विलम्बित-शिपमेण्ट्-सम्बद्धानां वक्तव्यानां विषये सावधानः आसीत्, केवलं यत् अस्मिन् वर्षे अन्ते "नियोजितरूपेण उत्पादन-प्रगतिः त्वरिता भविष्यति" इति

माइक्रोसॉफ्ट, गूगल, अमेजन, मेटा इत्यादीनां आधिकारिकप्रतिनिधिभिः टिप्पणीं न कर्तुं चितम् । टीएसएमसी-प्रवक्ता टिप्पणीं कर्तुं अनुरोधस्य प्रतिक्रियां न दत्तवान् ।

ज्ञातव्यं यत् एनवीडिया इत्यस्य प्रमुखग्राहकाः GB200 चिप् इत्यस्य विषये महतीं आशां कुर्वन्ति, महत्त्वाकांक्षिणः योजनाः च सन्ति । अधुना एव गूगल, मेटा, माइक्रोसॉफ्ट च आँकडा-केन्द्रेषु, कृत्रिम-बुद्धि-चिपेषु च स्वस्य विशाल-निवेश-वृद्धिं प्रकाशितवन्तः, एतत् दुर्लभं कदमः न केवलं अस्थायीरूपेण एनवीडिया-समूहस्य शेयर-मूल्यं वर्धितवान्, अपितु एतेषां कम्पनीनां निवेश-प्रतिफल-चक्रस्य, लाभ-संभावनायाः च विषये विपण्य-चिन्ता अपि प्रेरितवती विस्तृतरूपेण चर्चा कृता।

ब्लैकवेल् बृहत् आदेशः

चिप् उत्पादनक्षेत्रे द्वयोः स्रोतयोः अनुसारं गूगलेन ४,००,००० जीबी२०० चिप्स् अधिकानि आदेशितानि सन्ति, तत्सम्बद्धैः सर्वर हार्डवेयरैः सह कुलम् आदेशस्य मूल्यं १० अरब अमेरिकी डॉलरात् बहु अधिकं भवितुम् अर्हति, परन्तु विशिष्टः वितरणसमयः अद्यापि अस्पष्टः अस्ति तस्य विपरीतम् अस्मिन् वर्षे चिप्स्, उपकरणानि, सम्पत्तिषु च गूगलस्य निवेशः प्रायः ५० अरब अमेरिकीडॉलर् यावत् वर्धितः, यत् वर्षे वर्षे ५०% अधिकं वृद्धिः अभवत्

तस्मिन् एव काले मेटा अपि महतीं चालनं कुर्वती अस्ति, तस्य कुल-आदेशाः १० अरब-अमेरिकीय-डॉलर्-रूप्यकात् न्यूनाः न भविष्यन्ति इति अपेक्षा अस्ति । माइक्रोसॉफ्ट् यद्यपि कुल-आदेशस्य आकारं न प्रकटितवान् तथापि अन्तिमेषु सप्ताहेषु आदेशेषु २०% वृद्धिशीलं समायोजनं कृतवान् । प्रत्यक्षज्ञानयुक्तानां जनानां मते माइक्रोसॉफ्ट् २०२५ तमस्य वर्षस्य प्रथमत्रिमासे यावत् ओपनएआइ कृते ५५,००० तः ६५,००० यावत् जीबी२०० चिप्स् विन्यस्तुं सज्जीभवति ।

विषये परिचितः एकः व्यक्तिः अवदत् यत् माइक्रोसॉफ्ट् इत्यनेन मूलतः आगामिवर्षस्य जनवरीमासे यावत् ओपनएआइ इत्यस्मै ब्लैकवेल्-आधारित-सर्वर्-वितरणस्य योजना कृता, परन्तु अधुना मार्च-मासस्य अथवा वसन्तस्य आरम्भे समायोजनस्य आवश्यकता भवितुम् अर्हति

ब्लैकवेल् चिप् निर्माणप्रक्रियायां सम्बद्धौ अन्तःस्थद्वयं अवदन् यत् चिप् इत्यनेन सह डिजाइन-कठिनताः अन्तिमेषु सप्ताहेषु उद्भूताः, तथा च TSMC-इञ्जिनीयर्-जनाः सामूहिक-उत्पादनस्य सज्जतायाः चरणे प्रमुख-दोषान् आविष्कृतवन्तः विशेषतः, समस्या द्वयात्मकं Blackwell GPUs संयोजयति इति प्रोसेसरचिप् इत्यत्र केन्द्रीकृता अस्ति, अस्य सिलिकॉन् घटकस्य विफलता समग्रं उत्पादनं प्रत्यक्षतया प्रभावितं करोति, यस्य अर्थः अस्ति यत् TSMC इत्यनेन Nvidia इत्यस्मै यत् चिप्स् आपूर्तिं कर्तुं शक्नोति तत् सीमितम् अस्ति एतादृशाः समस्याः प्रायः कम्पनीभ्यः उत्पादनक्रियाकलापं स्थगयितुं प्रेरयन्ति ।

एतत् दृष्ट्वा एनवीडिया तत्कालं डिजाइनयोजनां समायोजयति तथा च TSMC इत्यत्र पुनः उत्पादनपरीक्षां चालयितुं आवश्यकता वर्तते यत् सामूहिकनिर्माणप्रक्रियायाः आरम्भात् पूर्वं समस्यायाः समाधानं भवति इति सुनिश्चितं भवति।

विषये परिचितानाम् अनुसारं एनवीडिया इत्यनेन न्यूनातिन्यूनम् एकस्य क्लाउड् सेवाप्रदातृणां समक्षं प्रकटितं यत् वर्तमानकठिनतानां सामना कर्तुं उत्पादवितरणस्य त्वरिततायै च कम्पनी विकल्परूपेण केवलं एकेन ब्लैकवेल् चिप् इत्यनेन सुसज्जितं संस्करणं प्रारम्भं कर्तुं विचारयति .

असामान्य विलम्ब

TSMC इत्यनेन मूलतः तृतीयत्रिमासे ब्लैकवेल् चिप्स् इत्यस्य सामूहिकं उत्पादनं आरभ्यत इति योजना आसीत्, चतुर्थे त्रैमासिके एनवीडिया ग्राहकेभ्यः सामूहिकरूपेण प्रेषणं आरभ्यत इति अपेक्षा आसीत् परन्तु अधुना अपेक्षा अस्ति यत् ब्लैकवेल् चिप्स् इत्यस्य सामूहिकं उत्पादनं चतुर्थत्रिमासे यावत् विलम्बितं भविष्यति यदि भविष्ये नूतनाः समस्याः न सन्ति तर्हि तदनन्तरं त्रैमासिकेषु सर्वराः बृहत् परिमाणेन निर्यातिताः भविष्यन्ति।

चिप्-उत्पादने विलम्बः असामान्यः न भवति । विषये परिचितानाम् अनुसारं एनवीडिया २०२० तमे वर्षे स्वस्य प्रमुखजीपीयू-इत्यस्य प्रारम्भिकसंस्करणेषु अपि विलम्बं प्राप्नोत्, परन्तु तस्मिन् समये तस्य विपण्यप्रभावः अद्यापि न्यूनः आसीत्, अतः ग्राहकानाम् आदेशस्य अपेक्षाः अधिकः नासीत् तथा चिप् निवेशस्य आयः सीमितः आसीत् .

परन्तु सामूहिकनिर्माणस्य पूर्वमेव प्रमुखः डिजाइनदोषः आविष्कृतः भवति इति असामान्यम् । सामान्यपरिस्थितौ चिप् डिजाइनदलः TSMC इत्यादिभिः निर्मातृभिः सह निकटतया कार्यं करिष्यति तथा च बृहत्-मात्रायां आदेशं स्वीकुर्वितुं पूर्वं उत्पादः परिपक्वः विश्वसनीयः च इति सुनिश्चित्य उत्पादनपरीक्षणस्य अनुकरणस्य च बहुविधपरिक्रमेण गमिष्यति।

आन्तरिक TSMC कर्मचारिणां मते विश्वस्य प्रमुखः चिप् निर्माता इति नाम्ना TSMC इत्यनेन दुर्लभतया एव अस्य उत्पादस्य पुनर्निर्माणार्थं स्वस्य उत्पादनपङ्क्तिः स्थगितवती यत् सामूहिकरूपेण उत्पादनं कर्तुं प्रवृत्तम् अस्ति जीबी२०० चिप्स् इत्यस्य सामूहिकनिर्माणयोजनां दृष्ट्वा टीएसएमसी इत्यनेन पूर्वं उत्पादनसम्पदां आवंटिताः सन्ति, परन्तु एतानि संसाधनानि यावत् समस्यायाः समाधानं न भवति तावत् निष्क्रियाः एव तिष्ठन्ति

तदतिरिक्तं, डिजाइनदोषेण Nvidia इत्यस्य NVLink सर्वर-रैकस्य उत्पादन-वितरण-कार्यक्रमः अपि प्रभावितः अस्ति, यतः प्रासंगिक-कम्पनीभ्यः रैक्-डिजाइनं पूर्णं कर्तुं नूतन-चिप्-नमूनानां प्रतीक्षां कर्तुं आवश्यकम् अस्ति (संकलित/सुवर्णमृग) २.