समाचारं

३० जनाः स्वयमेव २.५ अर्ब डॉलरं विक्रीतवन्तः!बृहत् मॉडल नॉकआउट त्वरितम् अभवत्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्मार्ट वस्तूनि
लेखकLi ShuiqingZeR0
सम्पादक मो यिंग

किं सिलिकन-उपत्यकायाः ​​तारा-ए.आइ.-एकशृङ्गानाम् प्रभामण्डलं एकैकशः भग्नं भवितुं आरब्धम् अस्ति ?

ज़िडोङ्गक्सी अगस्तमासस्य ३ दिनाङ्के ज्ञापितवान् यत् अद्य सेलिब्रिटी एआइ भावनात्मकरूपेण एकशृङ्गानाम् सहचरः भवतिचरित्रम्।ऐसह घोषितम्गूगलवैकल्पिकं अधिग्रहणसम्झौतां कुर्वन्तु।

गूगलेन Character.AI क्रेतुं धनं दत्तम्बृहत् मॉडल गैर-अनन्य-अनुज्ञापत्र + द्वौ सह-संस्थापकौ Noam Shazeer, Daniel De Freitas + केचन शोधकर्तारः (लगभग 30 जनाः) , एते नवनियुक्ताः जनाः Google Gemini AI परियोजनायां भागं गृह्णन्ति।विदेशीयमाध्यमानां समाचारानुसारं गूगलः...२.५ अब्ज अमेरिकी डॉलरमूल्याङ्कनं (प्रायः $88 प्रतिशेयर) Character.AI निवेशकानां भागं क्रेतुं।

इदं पुनः परिचितं कार्यं, पूर्वस्य सदृशं यत्र Inflection AI Microsoft -इत्यस्मै पलायनं कृतवान् Adept AI च Amazon -इत्यस्मै विक्रीतवान् ।इदं न अधिग्रहणं, इदं अधिग्रहणात् श्रेष्ठम्, सर्वान् कोरजनान् शिकारं करोति।


▲चरित्र।AI आधिकारिक घोषणा

Character.AI इत्यस्य स्थापना २०२१ तमे वर्षे अमेरिकादेशस्य कैलिफोर्निया-नगरे अभवत् ।गतवर्षे AI chatbot craze इत्यस्य आरम्भे विश्वस्य सर्वाधिकं चकाचौंधं जनयति इति तारा-एकशृङ्गेषु अन्यतमम् अस्ति ।तस्य चरमसमये यातायातस्य क्रमः ChatGPT इत्यस्य पश्चात् द्वितीयः आसीत्,अस्तिव्यक्तिगत AI chatbotएतत् पटलं पराजयं इच्छन् एकान्तः इति वक्तुं शक्यते समृद्धमानवपरिवेशयुक्तैः पूर्णभावनाबुद्धियुक्तैः एआइ-वर्चुअल्-पात्रैः सह, एतेन "साइबरप्रेमस्य" कार्निवलः आरब्धः यत्र मानवाः यन्त्राणि च सामाजिकीकरणं कुर्वन्ति

परन्तु भ्रमणानाम् अधिकसंख्यायाः कारणेन वित्तपोषणस्य व्यावसायिकीकरणस्य च महत्त्वपूर्णं प्रतिफलं न प्राप्तम् ।अयं स्टार्टअपः विजयं प्राप्तवान्१५० मिलियन अमेरिकी डॉलरवित्तपोषणं मूल्याङ्कनं च प्राप्तम्१ अरब अमेरिकी डॉलरततः परं नूतनं वित्तपोषणं न घोषितम् गतवर्षस्य सेप्टेम्बरमासे ५ अर्ब अमेरिकीडॉलर् यावत् मूल्याङ्कनं कृत्वा वित्तपोषणस्य वार्तालापं कुर्वन् अस्ति इति चर्चा आसीत्, परन्तु एषा वार्ता शीघ्रमेव अन्तर्धानं जातम्।

अस्य राजस्वं मुख्यतया US$9.99 इत्यस्य मासिकसदस्यताशुल्कात् आगच्छति, परन्तु वेबसाइटविश्लेषणमञ्चः Similarweb दर्शयति यत् Character.AI वेबसाइटयातायातः गतवर्षस्य मेमासात् आरभ्य स्थगितम् अस्ति, यदा तु ChatGPT, यः सूचनायाः आवश्यकतासु केन्द्रितः अस्ति, सः स्वस्य दोषलाभेन यातायातस्य अभिलेखान् भङ्गयति एव .


यतःसेंसरशिप-तन्त्राणि अधिकं कठोरं भवन्ति, Character.AI इत्यस्य अद्यतनपरिवर्तनानां परिणामः अभवत् यत्...एआइ चरित्र गपशपस्य अनुभवः क्षीणः भवति , एकदा निष्कपटाः उत्तराणि लघुशीतानि अभवन्, येन मूलप्रयोक्तृषु असन्तुष्टिः उत्पन्ना । अनेके उपयोक्तारः अन्येषु एआइ वर्चुअल् सोशल मञ्चेषु गन्तुं आरब्धवन्तः ।

Character.AI इति पूर्वं ज्ञातम् आसीत्गूगलः, मेटा, मस्कस्य xAI इतिकम्पनी वार्तालापं कृतवती, अधुना अन्ते रजः निवसति।

परन्तु शेषं चरित्रम्.AIशताधिकाः कर्मचारीः अद्यापि तिष्ठति, कुलकर्मचारिणां संख्यायाः प्रायः 3/4 भागः भवति, तथा च कम्पनी सामान्यवकीलः डोमिनिक पेरेला अन्तरिमसीईओरूपेण कार्यं करिष्यति। तस्मिन् एव काले Character.AI Meta’s Llama 3.1 इत्यादिषु तृतीयपक्षीयमाडलं प्रति परिवर्तयिष्यति, आन्तरिकस्वविकसितमाडलयोः उपरि न अवलम्बते ।

गूगलस्य प्रवक्ता ईमेलद्वारा उत्सवं कृतवान् यत् "यन्त्रशिक्षणक्षेत्रे विशिष्टः शोधकर्त्ता नोआम् इत्यस्य पुनः स्वागतं कृत्वा वयं बहु प्रसन्नाः स्मः, यः तस्य मुष्टिभ्यां सहकारिभिः सह गूगल डीपमाइण्ड् शोधदले सम्मिलितः भविष्यति।

उल्लेखनीयं यत् Character.AI सहसंस्थापकः मुख्यकार्यकारी च Noam Shazeer, यः Google द्वारा शिकारः अभवत्, सः प्रसिद्धेषु "Eight Transformer Papers" मध्ये अन्यतमः अस्ति भाषाप्रतिमानानाम् अस्याः महती तरङ्गस्य आधारः Transformer वास्तुकला अस्ति ।


▲प्रसिद्धस्य ट्रांसफॉर्मर-पत्रस्य अष्टैः लेखकैः हस्ताक्षरितम् Attention Is All You Need इति

नोआम शाजीर् २००० तः २००९ पर्यन्तं २०१२ तः २०२१ पर्यन्तं च गूगल-संस्थायां कार्यं कृतवान् ।एतत् पूर्वमेव तस्य अस्तिगूगल-संस्थायां कार्यं कुर्वन् तृतीयवारं मम अस्ति। . २०२१ तमे वर्षे सः पूर्वगुगल-इञ्जिनीयरः Daniel De Freitas इत्यनेन सह गूगलं त्यक्त्वा गूगलस्य आन्तरिक-नौकरशाहीविषये असन्तुष्टेः कारणात् एआइ-वर्चुअल्-सहचरतायाः विषये केन्द्रितं एआइ-चैट्बोट्-स्टार्टअप-इत्यस्य Character.AI इति एआइ-चैट्बोट्-स्टार्टअप-इत्यस्य स्थापनां कृतवान्


▲नोआम शाजीर (वामभागे), डैनियल डी फ्रेटास् (दक्षिणे)

सम्प्रति "अष्टपुत्राः परिवर्तकपत्राणि" सर्वत्र आकाशे विकीर्णाः सन्ति, विभिन्नेषु पटलेषु उद्यमशीलतायै समर्पिताः सन्ति । Character.AI तथा Adept AI वैकल्पिक अधिग्रहणद्वारा सिलिकन वैली प्रौद्योगिकी कम्पनीषु सम्मिलिताः सन्ति AI बृहत् मॉडल स्टार्टअप्स Cohere तथा Sakana AI क्रमशः कनाडा तथा जापानयोः बृहत् मॉडल उद्योगस्य "सुवर्णब्राण्ड्" अभवन्

अयं वर्षः जननात्मक-एआइ-कार्यन्वयनस्य प्रथमवर्षत्वेन मान्यतां प्राप्नोति, यत् बृहत्-प्रौद्योगिकी-कम्पनयः हानि-आच्छादनार्थं संघर्षं कुर्वन्तः जीवन-स्थानं निपीडयन्ति, व्यावसायिक-प्रतिफलं च निरन्तरं कुर्वन्ति, यत् बृहत्-माडल-स्टार्टअप-संस्थाः कथं जीवन्ति, लाभं च प्राप्नुवन्ति इति उद्योग।

Character.AI इत्यादीनि प्रमुखतारककम्पनयः अपि, येषां अन्वेषणं युवानां विस्तृतश्रेणी भवति, ते जीवनयापनार्थं एकस्मिन् सदस्यताप्रतिरूपे अवलम्बितुं असमर्थाः सन्ति, येन AI भावनात्मकसहचरतापट्टिकायाः ​​वर्तमानव्यापारीकरणदुविधा प्रकाशिता।

चरित्र.ए.आइ पर्याप्तं धनं कम्प्यूटिंग्-संसाधनं च संग्रहीतुं न शक्तवान्, तथा च बृहत्-कम्पनीद्वारा अधिग्रहीतत्वं निःसंदेहं गतिरोधात् बहिः गन्तुं उत्तमं गन्तव्यम् अस्ति ।

सिलिकन वैली इत्यस्य प्रमुखाः कम्पनयः आक्रामकरूपेण कर्मचारिणः परिच्छेदनं कुर्वन्ति, तत्सह एआइ स्टार्टअप् इत्यत्र बहुधा निवेशं कुर्वन्ति, बृहत्-परिमाणस्य प्रतिभायाः शिकारं च कुर्वन्ति

"कम्पनीं न क्रीत्वा किन्तु संस्थापकं क्रेतुं" इति एतादृशं वेषधारितं अधिग्रहणं विदेशेषु बृहत् मॉडल-उद्योगे क्रमेण "सामान्यम्" भवति, तथा च न्यासविरोधि-नियामकानाम् ध्यानं आकर्षितवान्