समाचारं

प्रारम्भिकः फौविस्ट चित्रकारः︱फ्रेञ्चस्य चित्रकारस्य अल्बर्ट् मार्चेट् इत्यस्य तैलचित्रम्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



अल्बर्ट मार्केट् (१८७५-१९४७) २. , यथार्थवादस्य फौविवादस्य च सीमां लङ्घितवान् अयं महान् चित्रकारः, यस्य जीवनस्य प्रक्षेपवक्रता सः चित्रितानां रङ्गिणां तथापि गहनानां, संयमितानां च चित्राणां सदृशः अस्ति, सः १९ शताब्द्याः अन्ते २० शताब्द्याः आरम्भपर्यन्तं यूरोपीयकलानां इतिहासे अमिटं चिह्नं त्यक्तवान् सः फ्रान्सदेशस्य बोर्डो-नगरे जन्म प्राप्नोत्, यत्र मद्यस्य गन्धः प्राचीनवास्तुकला च परस्परं पूरयति, यत्र तस्य प्रारम्भिकबोधः सौन्दर्यप्रेमश्च पोषितः अन्ते यदा सः पेरिस्-नगरे स्वर्गं गतः तदा तस्य यौवनात् परिपक्वतापर्यन्तं कलात्मकरूपान्तरणं, तदनन्तरं कलाकारानां पीढीनां उपरि तस्य गहनः प्रभावः अपि अस्मिन् नगरे दृष्टः आसीत्



मार्चे इत्यस्य कलात्मकमार्गः आरम्भादेव असाधारणः भवितुम् अर्हति स्म । प्राकृतिकप्रकाशस्य तीक्ष्णग्रहणस्य, परिदृश्यचित्रस्य गहनव्याख्यानां च कृते प्रसिद्धः फ्रांसीसी प्रकृतिवादी चित्रकारः जीन्-बैप्टिस्ट्-कैमिल् कोरोट् इत्यनेन सः अतीव प्रभावितः आसीत् तस्मिन् एव काले गुस्ताव् कूर्बेट् इत्यस्य यथार्थवादी भावना अपि मार्चे इत्यस्य गभीरं स्पर्शं कृतवती, येन तस्य दृढं विश्वासः अभवत् यत् कला प्रत्यक्षतया जीवनं प्रतिबिम्बयितुं समाजस्य यथार्थं मुखं च प्रकाशयितव्यम् इति परन्तु मार्चे एतयोः स्वामियोः पदचिह्नेषु न स्थगितवान् तस्य कलात्मकदृष्टिः अधिका आसीत्, विशेषतः पूर्वीयकलायां विशेषतः जापानी-उकियो-ई-इत्येतत् प्रति तस्य प्रेम्णः, येन तस्य कृते नूतनस्य जगतः द्वारं उद्घाटितम्



यद्यपि पश्चात् केभ्यः कला-इतिहासकारैः मार्चे-महोदयः "फॉविजमस्य" अग्रणी इति वर्गीकृतः, तथापि तस्य कलात्मकाभ्यासः केवलं वर्णप्रयोगात् औपचारिकनवीनीकरणात् वा दूरम् आसीत् तस्य कृतीषु फौविजमस्य मुक्तभावनायुक्ताः, उज्ज्वलवर्णीयगुणाः च तस्य वास्तविकतायाः गहनदृष्टिः, सटीकचित्रणं च संयोजयित्वा एकां अद्वितीयां कलात्मकभाषां निर्मीयते सः कस्यापि विधायाः सीमां न स्वीकुर्वति, स्वरीत्या अन्वेषणं, अभिव्यक्तिं च कर्तुं आग्रहं करोति । यथा हेनरी मटिस्से उक्तवान् यत् "सः अस्माकं कात्सुशिका होकुसाई अस्ति" इति न केवलं मार्चे इत्यस्य कलात्मकसाधनानां प्रतिपादनम्, अपितु पूर्वीय-पाश्चात्य-कलानां सीमां लङ्घयित्वा विविधशैल्याः एकीकरणस्य प्रशंसा अपि अस्ति



मार्चे इत्यस्य कृतीः, परिदृश्यानि, स्थिरजीवनानि वा आकृतयः वा, अवर्णनीयं सामञ्जस्यं तनावं च प्रकाशयन्ति । सः स्वस्य साहसिक-ब्रश-प्रहारैः, उज्ज्वल-वर्णैः च तत्कालीनस्य मुख्यधारा-सौन्दर्य-अवधारणानां आव्हानं कृतवान्, प्रकृतौ प्रकाश-छायायोः परिवर्तनं, वस्तुनां बनावटं, भाव-व्यञ्जनं च कुशलतया संयोजितवान् "सेन-नद्याः तटे वसन्तः" एतादृशी कृतिः अस्ति . "स्थिरजीवनम्" इति श्रृङ्खलायां सः दैनन्दिनवस्तूनाम् विस्तृतवर्णनद्वारा साधारणजीवने काव्यं सौन्दर्यं च दर्शितवान्, येन जनाः साधारणे असाधारणं अनुभवन्ति स्म ।

















































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।