समाचारं

चीनप्रतिभूतिनियामकआयोगेन अचानकं ए-शेयर-कम्पनीद्वयं सञ्चिकायां स्थापितं!

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


सूचनानां अवैधप्रकाशनस्य शङ्कायाः ​​कारणात् चीनप्रतिभूतिनियामकआयोगेन द्वौ अपि सूचीकृतौ कम्पनौ सञ्चिकायां स्थापितौ।

अगस्तमासस्य २ दिनाङ्के सायं सनसी इंटेलिजेण्ट् (००२३१३) इत्यनेन घोषितं यत् चीनप्रतिभूतिनियामकआयोगेन २ अगस्तदिनाङ्के कम्पनीं प्रति प्रेषितं "प्रकरणदाखिलीकरणस्य सूचना" कम्पनी प्राप्तवतीसूचनाप्रकाशने कम्पनीयाः कानूनविनियमानाम् उल्लङ्घनस्य शङ्का आसीत् ।चीनगणराज्यस्य प्रतिभूतिकानूनम्, चीनगणराज्यस्य प्रशासनिकदण्डकानूनम् इत्यादीनां कानूनविनियमानाम् अनुसारं चीनप्रतिभूतिनियामकआयोगेन कम्पनीविरुद्धं प्रकरणं दातुं निर्णयः कृतः


अस्मिन् विषये सनसी इंटेलिजेण्ट् इत्यनेन उक्तं यत् घोषणायाः तिथौ यावत् कम्पनीयाः आत्मपरीक्षणेन ज्ञातं यत् सम्प्रति अन्ये प्रमुखाः अप्रकटिताः विषयाः नास्ति येषां प्रकाशनं कानूनविनियमानाम् अनुसारं कर्तव्यं, तथा च कम्पनीयाः उत्पादनं परिचालनं च मध्ये अस्ति सामान्य अवस्था। कम्पनी अद्यापि चीनप्रतिभूति नियामकआयोगात् अन्तिमजागृतिनिष्कर्षं न प्राप्तवती अन्वेषणविषयाणां अन्तिमजागृतिपरिणामाः चीनप्रतिभूतिनियामकआयोगेन निर्गतस्य निष्कर्षस्य अधीनाः भविष्यन्ति। अन्वेषणकालस्य कालखण्डे कम्पनी चीनप्रतिभूतिनियामकआयोगस्य प्रासंगिककार्यस्य पूर्णतया सहकार्यं करिष्यति तथा च नियामकआवश्यकतानां अनुरूपं स्वस्य सूचनाप्रकटीकरणदायित्वं सख्तीपूर्वकं निर्वहति।

उल्लेखनीयं यत् अस्मिन् वर्षे फरवरी-मासस्य द्वितीये दिने शेन्झेन्-स्टॉक-एक्सचेंजेन सनसी-इंटेलिजेण्ट्-सम्बद्धानां पक्षानां विरुद्धं अनुशासनात्मकं निर्णयं कृतम्, तथा च निर्धारितं यत् कम्पनी प्रमुख-मुकदमानां मध्यस्थतायाः च समये एव प्रकटीकरणं न कृत्वा नियमानाम् उल्लङ्घनं कृतवती

विशेषतः तत्कालीनघोषणायां ज्ञातं यत् सनसी इंटेलिजेण्ट् तथा तत्सम्बद्धाः पक्षाः बहुविधं उल्लङ्घनं कृतवन्तः ।

प्रथमं यत् सनसी इंटेलिजेण्ट् इत्यस्य वार्षिकप्रतिवेदने मिथ्या अभिलेखाः सन्ति सद्भावनायाः हानिराशिलेखने त्रुटिः, सहायकइक्विटीयाः निपटानात् आयस्य लेखा त्रुटयः इत्यादिषु विषयेषु सनसी इंटेलिजेण्ट् इत्यस्य मिथ्या अभिलेखाः सन्ति २०१८ तः २०२१ पर्यन्तं वार्षिकप्रतिवेदने । तेषु २०१८ तः २०२० पर्यन्तं कुललाभः क्रमशः ३३.४३३२ मिलियन युआन्, ३.६८२९ मिलियन युआन्, ८.७८१२ मिलियन युआन् च मिथ्यारूपेण वर्धितः, २०२१ तमे वर्षे कुललाभः ३०.१४१९ मिलियन युआन् इत्यनेन मिथ्यारूपेण न्यूनीकृतः

द्वितीयं, सनसी इंटेलिजेण्ट् इत्यनेन "पूर्वलेखादोषाणां सुधारणस्य पूर्ववृत्तसमायोजनस्य च घोषणा" इति 31 अक्टोबर् 2022 तमे वर्षे 17 अप्रैल, 2023 दिनाङ्के च प्रकटितम्

बहुसंपत्ति-हानि-प्रावधानानाम् पूरक-प्रावधानस्य कारणतः, उचितमूल्ये परिवर्तनात् लाभ-हानि-पुनर्पुष्टिः इत्यादीनां कारणात् सनसी इंटेलिजेण्ट् २०१९, २०२०, २०२१ च ( अतः शुद्धलाभः इति उच्यते) 78.1358 मिलियन युआन, -546.6358 मिलियन युआन, तथा 22.2944 मिलियन युआन तः क्रमशः 64.6129 मिलियन युआन, -759.8698 मिलियन युआन, तथा -162.8294 मिलियन युआन इत्येतेषां कृते सुधारः कृतः त्रुटिसुधारः क्रमशः -१३.५२३ मिलियन युआन्, -२१३.२३४ मिलियन युआन्, -१८५.१२३८ मिलियन युआन् च आसीत् ।

तदतिरिक्तं सूचीकृतकम्पनयः प्रमुखमुकदमान् मध्यस्थतां च समये एव प्रकटयितुं असफलाः भवन्ति । निर्णयेन ज्ञायते यत् सनसी इंटेलिजेण्ट् इत्यनेन २०२३ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के "सञ्चितमुकदमानां मध्यस्थताप्रकरणानाञ्च घोषणा" इति प्रकटितम् । २०२२ तमस्य वर्षस्य जुलै-मासस्य १ दिनाङ्कात् २०२३ तमस्य वर्षस्य अगस्त-मासस्य ३१ दिनाङ्कपर्यन्तं सनसी इंटेलिजेण्ट्-संस्थायाः तस्य होल्डिङ्ग्-सहायककम्पनीनां च कुलम् ७९ नवीन-मुकदम-मध्यस्थता-प्रकरणाः सञ्चिताः सन्ति, येषु कुल-राशिः ५५५.५६४९ मिलियन-युआन्-रूप्यकाणि सन्ति सनसी इंटेलिजेण्ट् इत्यनेन २०२३ तमस्य वर्षस्य मार्चमासस्य २ दिनाङ्के एव प्रकटीकरणमानकानि प्राप्तानि, यत्र २८२.३८६५ मिलियन युआन् इत्यस्य सञ्चितराशिः सम्मिलितः, यत् २०२१ तमे वर्षे लेखापरीक्षितशुद्धसम्पत्त्याः १०.७६% भागः अभवत्

सनसी इंटेलिजेण्ट् इत्यस्य मुख्यव्यापारः मुख्यतया त्रयः क्षेत्रेषु विभक्तः अस्ति : वायरलेस् संचारमॉड्यूलव्यापारः, संचारसाधनव्यापारः, संचारइञ्जिनीयरिङ्गसेवाव्यापारः च अस्मिन् वर्षे प्रथमत्रिमासिकस्य अन्ते ज़ुहाई रुण्डाटा इन्वेस्टमेण्ट् पार्टनरशिप् सनसी इंटेलिजेण्ट् इत्यस्य नियन्त्रणभागधारकः आसीत्, यस्य सूचीकृतस्य कम्पनीयाः २७.७४% भागाः आसन् वास्तविकः नियन्त्रकः स्थानीयः राज्यस्वामित्वयुक्तः सम्पत्तिः आसीत्-झुहाई राज्यस्य स्वामित्वम् आसीत् सम्पत्ति पर्यवेक्षण एवं प्रशासन आयोग।

९ जुलै दिनाङ्के सायं सनसी इंटेलिजेण्ट् इत्यनेन वर्षस्य प्रथमार्धस्य प्रदर्शनस्य पूर्वानुमानं प्रकाशितम् यत् २०२४ तमस्य वर्षस्य प्रथमार्धे स्वस्य मूलकम्पन्योः कारणं ३० मिलियनतः ५ कोटि युआन् यावत् शुद्धलाभहानिः भविष्यति गतवर्षस्य एव अवधिः तस्याः मूलकम्पन्योः कारणं शुद्धलाभहानिः प्रायः १०७ मिलियन युआन् आसीत् ।

अस्मिन् विषये सनसी इंटेलिजेण्ट् इत्यनेन उक्तं यत् कम्पनी वायरलेस् संचारमॉड्यूल् उद्योगे स्वस्य लाभेषु एकाग्रतां कृतवती, कोर मॉड्यूल् प्रौद्योगिकीषु निवेशं वर्धितवती, तथा च स्वस्य उत्पादानाम् प्रतिस्पर्धायां सुधारं कृतवती, तत्सहकालं, बृहत् ग्राहकेषु केन्द्रीकृतवती अस्ति विदेशेषु व्यावसायिकविक्रये निवेशं कृत्वा सुधारं कर्तुं, तथा च परिचालनक्षमतायां वितरणं च सुधारयितुम्, मॉड्यूलव्यापारविक्रये वर्षे वर्षे महती वृद्धिः अभवत्, येन सकललाभवृद्धिः अभवत्। तदतिरिक्तं, प्रतिवेदनकालस्य कालखण्डे कम्पनी प्राप्यलेखानां संग्रहणं वर्धयितुं विविधाः उपायाः अकरोत्, एकत्रितानां प्राप्यतानां राशिः वर्धिता, प्राप्यलेखानां ऋणक्षतिः च वर्षे वर्षे न्यूनीभूता

संयोगवशं अन्येन सूचीकृतेन कम्पनीना जिन्फु टेक्नोलॉजी इत्यनेन अपि कालस्य सायं (३००१२८) उक्तं यत् चीनप्रतिभूतिनियामकआयोगात् प्रकरणं दाखिलीकरणस्य अधिसूचना प्राप्ता।

घोषणायाम् ज्ञायते यत् चीनप्रतिभूतिनियामकआयोगेन जारीकृतं "प्रकरणदाखिलीकरणस्य सूचना" अद्यैव कम्पनी प्राप्तवती।यतः सूचनाप्रकटने कम्पनीयाः नियमानाम् उल्लङ्घनस्य शङ्का वर्तते, चीनगणराज्यस्य प्रतिभूतिकानूनम्, चीनगणराज्यस्य प्रशासनिकदण्डकानूनम् इत्यादीनां कानूनविनियमानाम् अनुसारं चीनप्रतिभूतिनियामकआयोगेन कम्पनीविरुद्धं प्रकरणं दातुं निर्णयः कृतः सम्प्रति कम्पनीयाः सर्वाणि उत्पादन-सञ्चालन-कार्यक्रमाः सामान्यतया क्रियन्ते ।


जिन्फु प्रौद्योगिक्याः व्यवसायः उपभोक्तृविद्युत्प्रौद्योगिकी, नवीन ऊर्जा च इति प्रमुखक्षेत्रद्वयं कवरयति । उपभोक्तृ-इलेक्ट्रॉनिक्स-उद्योगेन सह सम्बद्धेषु व्यवसायेषु एलसीडी-मॉड्यूल् तथा सम्पूर्ण-यन्त्र-व्यापारः, उपभोक्तृ-इलेक्ट्रॉनिक-घटक-व्यापारः, बुद्धिमान्-परिचय-स्वचालन-उपकरण-व्यापारः इत्यादयः सन्ति नवीन ऊर्जा-उद्योगेन सह सम्बद्धेषु व्यवसायेषु लिथियम-बैटरी-घटकाः, नवीन-ऊर्जा-वाहन-भागाः अन्ये च व्यवसायाः सन्ति । तदतिरिक्तं विद्युत्साधनानाम् अनुरक्षणं, स्थापना अभियांत्रिकीव्यापारे अपि कम्पनी सम्बद्धा अस्ति ।

अस्मिन् वर्षे प्रथमत्रिमासिकस्य अन्ते ताइक्सिंग् ज़िचेङ्ग औद्योगिकनिवेशकोषः (सीमितसाझेदारी) जिन्फू प्रौद्योगिक्याः नियन्त्रणभागधारकः अस्ति, यस्य सूचीकृतकम्पन्योः १८.३५% भागाः सन्ति वास्तविकनियंत्रकः स्थानीयराज्यस्वामित्वयुक्ता सम्पत्तिः अस्ति - Jiangsu Taixing उच्च तकनीक औद्योगिक विकास क्षेत्र प्रबंधन समिति की बैठक।


सम्पादकः पेङ्ग बो

प्रूफरीडिंग : रण यांकिंग