समाचारं

विदेशीयमाध्यमाः : अर्जेन्टिना-सर्वकारः विदेशेषु सुवर्णस्य स्थानान्तरणं करोति, तस्य राशिः गन्तव्यं च अद्यापि अस्पष्टम् अस्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्पेनदेशस्य एल पेस् इति वृत्तपत्रस्य २८ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अर्जेन्टिनादेशस्य राष्ट्रपतिः मिलाइ-सर्वकारेण अद्यैव स्वीकृतम् यत् सः खलु देशस्य केचन सुवर्णभण्डाराः विदेशेषु स्थानान्तरयति, परन्तु स्थानान्तरणस्य राशिः, तस्य गन्तव्यं, स्थानान्तरणं वा न निर्दिष्टवान् लक्ष्यस्य । समाचारानुसारं अर्जेन्टिनादेशस्य केन्द्रीयबैङ्केन धारितेषु सम्पत्तिभण्डारेषु प्रायः २० लक्षं औंसं सुवर्णं (प्रायः ५७ टन) अस्ति, यस्य मूल्यं प्रायः ४.५ अब्ज अमेरिकीडॉलर् अस्ति

समाचारानुसारं अर्जेन्टिना-सर्वकारेण वा केन्द्रीयबैङ्केन वा विदेशेषु सुवर्णस्य स्थानान्तरणस्य वार्ता आधिकारिकतया न घोषिता, परन्तु प्रथमं अर्जेन्टिनादेशस्य बैंककर्मचारिसङ्घः ला बङ्कारिया इत्यनेन एतत् प्रकटितम् संघस्य नेता वामपक्षीयः काङ्ग्रेससदस्यः सर्जिओ पलाज्जो इत्यनेन देशस्य "सूचनाप्रकटीकरणकानूनम्" आह्वयित्वा ८ जुलै दिनाङ्के अर्जेन्टिनादेशस्य केन्द्रीयबैङ्के अनुरोधं प्रस्तौति यत् "जूनमासे विदेशेषु सुवर्णपट्टिकाः निर्यातयितुं किमपि कार्यं कृतम् अस्ति वा" इति ." .

विशेषतः सः ज्ञातुम् पृष्टवान् यत् अर्जेन्टिना-देशः ७ जून-मासयोः २८ दिनाङ्केषु निजीसुरक्षाकम्पनीनां लुमिल्, ब्रिटिश-वायुसेवा-इत्येतयोः माध्यमेन विदेशेषु स्थानान्तरणं करोति वा, ये बहुमूल्यवस्तूनि परिवहनं कुर्वन्ति वा इति सः विशिष्टराशिः, गन्तव्यस्थानं, प्रासंगिकप्रशासनिकप्रक्रियाः, तत्र सम्बद्धानां अधिकारिणां नामानि च ज्ञातुम् इच्छति स्म ।

अर्जेन्टिनादेशस्य केन्द्रीयबैङ्कस्य फोटो स्रोतः : दृश्य चीनम्

समाचारानुसारं अर्जेन्टिनादेशस्य केन्द्रीयबैङ्कस्य उपरि विधायकानां पूर्वोक्तस्य अनुरोधस्य प्रतिक्रियां दातुं ३० दिवसाः सन्ति, परन्तु अद्यापि तस्य प्रतिक्रिया न दत्ता । १९ जुलै दिनाङ्के अर्जेन्टिनादेशस्य अर्थमन्त्री लुईस् कापुटो इत्यनेन स्वीकृतं यत् खलु सुवर्णस्य स्थानान्तरणं विदेशेषु भवति ।

अर्जन्टीनादेशस्य ला नेशनस्य १९ जुलै दिनाङ्के वृत्तपत्रेण सह साक्षात्कारे कापुटो अवदत् यत् – “एतत् केन्द्रीयबैङ्कस्य अतीव सकारात्मकं कदमः अस्ति, यतः केन्द्रीयबैङ्के सुवर्णं धारयितुं Property, buildings, you can इत्यस्य स्वामित्वं इव अस्ति 't तया सह किमपि न कुर्वन्तु, यदि च भवन्तः सुवर्णं बहिः नयन्ति तर्हि भवन्तः तस्य प्रतिफलं प्राप्तुं शक्नुवन्ति, तथा च वास्तविकता एषा यत् देशस्य सम्पत्तिषु अधिकतमं प्रतिफलं प्राप्तुं आवश्यकता वर्तते, न तु केन्द्रीयबैङ्के ताडयितुं यत् देशस्य कृते न हितकरं तत् त्यक्त्वा प्रतिफलरूपेण किमपि प्राप्तुं श्रेयस्करम्” इति।

एतस्य वार्तायाः पुनः पुष्ट्यर्थं पत्रकारः एण्टोनियो लाजे कैपुटो इत्यनेन पृष्टवान् यत् एतादृशं प्रतिफलं प्राप्तुं अर्जेन्टिनादेशात् बहिः सुवर्णं धारयितव्यं भविष्यति वा इति। "अवश्यं, तत् सत्यम्" इति अर्थमन्त्री उत्तरितवान् ।

स्पेनदेशस्य "एल पेस्" इत्यनेन उक्तं यत् कपुटो इत्यस्य टिप्पण्याः ज्ञायते यत् अर्जेन्टिनादेशः लाभं प्राप्तुं विदेशेषु सुवर्णं स्थानान्तरयति। परन्तु बहवः अर्थशास्त्रज्ञाः चेतयन्ति यत् यदि सत्यं तर्हि स्थानान्तरणस्य तर्कः - आवश्यकबीमाप्रीमियमस्य व्ययेन सह मिलित्वा - एते प्रतिफलाः कियत् न्यूनाः इति दृष्ट्वा अभ्यासस्य न्याय्यतां न ददाति परन्तु केचन अर्थशास्त्रज्ञाः अस्य कदमस्य समर्थनं कुर्वन्ति, यत् सुवर्णभण्डारात् आयं प्राप्तुं सामान्यं कार्यं भवति इति । विदेशीयऋणदातृभिः अर्जेन्टिनाविरुद्धं दीर्घकालं यावत् चलितस्य कानूनीप्रक्रियायाः कारणात् विदेशेषु सुवर्णस्य जब्धस्य जोखिमः अस्ति इति अपि चिन्ता वर्तते।

अर्जन्टीनादेशस्य अनेकैः विधायकैः प्रकाशितेन वक्तव्ये अर्जेन्टिनादेशस्य मुख्यविपक्षशिबिरे पारदर्शितायाः अभावस्य विषये आरोपः कृतः, केन्द्रीयबैङ्कस्य गवर्नर् सैन्टियागो बौसिली इत्यस्मात् "तत्किमर्थं ते देशात् बहिः सुवर्णं प्रेषयन्ति" इति, "कियत्" इति च "तत्काल" व्याख्यानस्य आग्रहं कृतवान् ते अपहृतवन्तः" इति । "एतेन उपायेन के जोखिमाः भविष्यन्ति" तथा च "सुवर्णं पारगमनकाले वा यस्मिन् तटे वितरितं भवति तस्मिन् तटे वा गृहीतुं शक्यते वा" इति अपि विधायकाः पृष्टवन्तः ।

प्रतिवेदनानुसारं ब्यूनस ऐरेस् प्रान्ते वरिष्ठः सर्वकारीयः अधिकारी कार्लोस् बियान्को इत्यस्य मतं यत् अर्जेन्टिनादेशात् बहिः सुवर्णस्य परिवहनेन जोखिमाः वर्धन्ते। सः अवदत् यत् यदि अर्जेन्टिनादेशः प्रतिबन्धानां अधीनः अस्ति तर्हि सुवर्णस्य उपयोगः जमानतसम्पत्त्याः रूपेण कर्तुं शक्यते।