समाचारं

उत्तरस्य नाट्यगृहस्य सेनापतिः स्वनाम परिवर्त्य जनरल् हुआङ्ग मिङ्ग् इत्यनेन तत् पदं स्वीकृतम्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Liaoning Daily" WeChat सार्वजनिक खातेः अनुसारं 31 जुलाई दिनाङ्के चीनी जनमुक्तिसेनायाः स्थापनायाः 97 वर्षाणि पूर्णानि इति उत्सवस्य उत्सवस्य कृते "अगस्तमासस्य प्रथमदिनाङ्कस्य" उत्सवस्य कृते Liaoning प्रान्तीयसैन्यराजनैतिकमञ्चः आयोजितः आसीत् राष्ट्रियरणनीतयः कार्यान्वितुं मिलित्वा कार्यं कुर्वन्ति तथा च द्वयसमर्थनविकासस्य नूतनं अध्यायं लिखन्ति। प्रान्तीयदलसमितेः सचिवः प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः निदेशकः च हाओ पेङ्गः उपस्थितः भूत्वा भाषणं कृतवान्। उत्तरनाट्यकमाण्डस्य सेनापतिः हुआङ्ग मिंगः उपस्थितः आसीत् ।

उपर्युक्तवार्ता दर्शयति यत् हुआङ्ग मिङ्ग् उत्तररङ्गमण्डपस्य सेनापतिः नियुक्तः अस्ति ।

सार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् हुआङ्ग मिंगस्य जन्म १९६३ तमे वर्षे जियाङ्गसुप्रान्तस्य यिक्सिङ्ग्-नगरे अभवत्, सः २० तमे केन्द्रीयसमितेः सदस्यः आसीत् ।

एकदा हुआङ्ग मिंगः पूर्वशेन्याङ्गसैन्यक्षेत्रस्य यंत्रीकृतविभागे उत्तरतः दक्षिणपर्यन्तं च अनेकसमूहसेनासु कार्यं कृतवान् । सः विभागसेनापतिः, प्रमुखः, सेनापतिः इत्यादिरूपेण कार्यं कृतवान् ।

२०१४ तमस्य वर्षस्य जुलैमासे हुआङ्ग मिङ्ग् इत्यस्य पदोन्नतः मेजर जनरल् इति पदं प्राप्तवान् । २०१९ तमे वर्षे सार्वजनिकप्रतिवेदनेषु ज्ञातं यत् हुआङ्ग मिंग् इत्यस्य सेनायाः उपसेनापतित्वेन नियुक्तिः अभवत् ।

२०२३ जनवरीमासे हुआङ्ग मिङ्ग् प्रथमवारं केन्द्रीयनाट्यकमाण्डस्य सेनापतिरूपेण सार्वजनिकरूपेण उपस्थितः अभवत्, ततः सेनापतिपदे पदोन्नतः अभवत् ।

ज्ञातव्यं यत् २०१५ तमस्य वर्षस्य सितम्बर्-मासस्य ३ दिनाङ्के जापान-विरोधी-युद्धस्य विजयस्य ७० वर्षस्य स्मरणार्थं सैन्य-परेड-क्रीडायां हुआङ्ग् मिङ्ग्, वु यानान् च "पिङ्ग्क्सिङ्गगुआन्-युद्ध-आक्रमण-कम्पनी" इति वीर-प्रतिरूप-निर्माणस्य नेतारः इति कार्यं कृतवन्तौ जापानविरोधियुद्धकाले "पिङ्ग्क्सिङ्गगुआन् युद्धाक्रमणकम्पनी" इत्यस्य यूनिट् अष्टममार्गसेनायाः ११५ तमे विभागस्य ३४३ तमे ब्रिगेड् इत्यस्य आसीत् पिङ्ग्सिङ्गगुआन्-युद्धे ११५ तमे विभागेन एकस्मिन् एव समये १,००० तः अधिकाः जापानीसैनिकाः नष्टाः भूत्वा सम्पूर्णे विश्वे प्रसिद्धाः अभवन्

जनरल् वु यानान्, यः पूर्वं हुआङ्ग मिंग इत्यनेन सह "पिङ्ग्क्सिङ्गगुआन् युद्धाक्रमणकम्पनी" इत्यस्य वीरप्रतिरूपनिर्माणस्य नेता आसीत्, सः अद्यैव दक्षिणरङ्गमण्डपस्य सेनापतित्वेन नूतनं पदं स्वीकृतवान्

उत्तरस्य नाट्यगृहस्य पूर्वसेनापतिः जनरल् वाङ्ग किआङ्ग् आसीत् ।

स्रोतः - बैलुझौ झिझेङ्ग, लिओनिङ्ग दैनिक