समाचारं

जुलैमासे अमेरिकीसैन्येन दक्षिणचीनसागरं प्रति ४३ टोहीयात्राः कृताः ।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य जुलैमासे अमेरिकीसैन्येन दक्षिणचीनसागरं प्रति कुलम् ४३ बृहत् टोही-प्रवासनानि प्रेषितानि तस्मिन् मासे आन्ध्र-तूफान-मौसमेन प्रभाविताः जून-मासे ६२ टोही-प्रक्षेपणानां तुलने एषा संख्या न्यूनीकृता नोटः- टोही-प्रवासाः ADS-B-संकेत-आँकडानां आधारेण भवन्ति यतः केचन अमेरिकी-सैन्य-विमानाः टोही-मिशन-कार्यं कुर्वन्तः मिथ्या-परिचय-सङ्केतानां उपयोगं कुर्वन्ति अथवा संकेतान् न चालू कुर्वन्ति, अतः वास्तविक-सङ्ख्या अधिका भवति प्रकरणम् : जुलाई २, ३१ च दिनाङ्के अमेरिकी नौसेनायाः MQ-4C ड्रोन् तथा अमेरिकी वायुसेनायाः RC-135W इलेक्ट्रॉनिक टोही विमानं दक्षिणचीनसागरे टोहीम् अकरोत्