समाचारं

पाकिस्तानदेशः चीनदेशस्य नागरिकान् वीजाभ्यः मुक्तं करिष्यति, पाकिस्तानदेशं प्रति विमानटिकटस्य अन्वेषणं च ५ गुणाधिकं वर्धितम् अस्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं अगस्तमासस्य प्रथमे दिने स्थानीयसमये पाकिस्तानस्य प्रधानमन्त्री शाहबाजशरीफः घोषितवान् यत् पाकिस्तानदेशः १४ अगस्ततः चीनीयनागरिकाणां कृते वीजामुक्तनीतिं कार्यान्वयिष्यति इति।

फ्लिग्गी-दत्तांशैः ज्ञायते यत् घोषणायाः एकघण्टायाः अन्तः एव १४ अगस्तदिनाङ्के तदनन्तरं च पाकिस्तानस्य विमानटिकटस्य अन्वेषणं मञ्चे बीजिंग, ग्वाङ्गझौ, शङ्घाई, चेङ्गडु, हाङ्गझौ इत्यादिषु मासे पञ्चगुणाधिकं वर्धितम् प्रस्थाननगराणि, इस्लामाबाद , कराची, लाहौर इत्यादयः लोकप्रियाः आगमननगराः सन्ति ।

फ्लिग्गी इन्टरनेशनल् इत्यस्य विमानटिकटसञ्चालनस्य प्रमुखः जू जी इत्यनेन उक्तं यत् पाकिस्तानदेशः चीनदेशस्य पर्यटकानाम् अनुकूलेषु दक्षिण एशियायाः गन्तव्यस्थानेषु अन्यतमः अस्ति । वर्षस्य दरं प्रायः दुगुणीकरणस्य। वीजा-रहित-नीत्या द्वयोः पक्षयोः मध्ये व्यापार-आदान-प्रदानस्य, सीमापार-यात्रायाः च अधिका सुविधा भविष्यति । तस्मिन् एव काले सम्प्रति घरेलुग्रीष्मकालीनावकाशः अस्ति, तदनन्तरं मध्यशरदमहोत्सवः, राष्ट्रियदिवसस्य अवकाशदिनानि च पाकिस्तानस्य अधिकाः चीनीयपर्यटकाः आगमिष्यन्ति इति अपेक्षा अस्ति

कुनार-मञ्चे बीजिंग, ग्वाङ्गझू, उरुम्की च प्रत्यक्षतया पाकिस्तानस्य राजधानी इस्लामाबाद-नगरं गन्तुं शक्नुवन्ति तदतिरिक्तं बीजिंग-नगरं पाकिस्तानस्य बृहत्तमं नगरं कराची-नगरं प्रति प्रत्यक्षतया अपि गन्तुं शक्नोति, यस्य टिकटस्य मूल्यं ४२५० युआन् अस्ति ।