समाचारं

प्रथमं विण्डोज नीलपर्दे कः लिखितवान् ?माइक्रोसॉफ्ट-इञ्जिनीयरः प्रकाशयति : १९९२ तमे वर्षे बाल्मर् इत्यनेन निर्मितम्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news on August 2, 2019 दिनाङ्के।CrowdStrike इति अद्यत्वे विश्वे ८५ लक्षं विण्डोज-यन्त्रेषु नील-पर्दे मृत्युः भवतिएतत् अधिकान् जनान् विण्डोज-प्रणालीषु नील-पर्दे उत्पत्ति-गुप्तं अन्वेष्टुं अपि शक्नोति ।

वरिष्ठविकासकः रेमण्ड् चेन् इत्यनेन माइक्रोसॉफ्ट डेवब्लॉग्स् वेबसाइट् इत्यस्य "द ओल्ड न्यू थिंग्" इति स्तम्भे एकं ब्लॉग् पोस्ट् प्रकाशितम्, यस्मिन् विण्डोज ब्लू स्क्रीन आफ् डेथ् (BSOD) इत्यस्य उत्पत्तिः रहस्यस्य अनावरणं कृतम्

मूलतः नीलपर्दे अन्तरफलकं कः लिखितवान् ? तत्र त्रयः उत्तराणि सन्ति : स्टीव बाल्मरः, जॉन् वर्ट्, रेमण्ड् चेन् च ।

प्रथमं निष्कर्षस्य विषये वदामः Ballmer इत्यनेन प्रथमं Windows 3.1 प्रणाल्याः कृते blue screen text part इत्येतत् लिखितम् ।

विण्डोज ३.१

विण्डोज 3.1 इत्यत्र उपयोक्तारः नीलपर्दे प्रवेशार्थं Ctrl + Alt + Del कीलसंयोजनस्य उपयोगं कुर्वन्ति चेन् मजाकेन तत् "अप्रसन्नं नीलपर्दे" इति आह्वयत् यदा उपयोक्ता CTRL + ATL + DEL कीलानि नुदति तदा नीलवर्णीयः पटलः प्रवर्तते .

विण्डोज ३.१ प्रणाल्याः विफलता नीलपर्दे न, अपितु कृष्णपर्दे असामयिकं कृष्णवर्णीयं पटलं भविष्यति, पाठविवरणं च Ballmer ( ) इत्यनेन लिखितम् अस्ति ।बाल्मरः कोडं न लिखितवान्, केवलं सन्देशे शब्दाः एव लिखितवान्)。

विण्डोज एनटी

विण्डोज एनटी प्रणालीनां कृते Blue Screen of Death इति पुस्तकं जॉन् वर्ट् इत्यनेन लिखितम् ।

विण्डोज ९५ प्रणाली

रेमण्ड् चेन् इत्यनेन उक्तं यत् विण्डोज ९५ नीलपर्दे सूचनायाः प्रारम्भिकं संस्करणं तस्य हस्तात् नासीत्, परन्तु सः निरन्तरं सुधारं कृत्वा विण्डोज ९५ नीलपर्दे अन्तिमसंस्करणं मुक्तवान्

चेन् लिखितवान् यत् -

केनचित् कारणेन केचन जनाः वदन्ति यत् माइक्रोसॉफ्टस्य नीलपर्दे ३० वर्षाणि यावत् रहस्यं वर्तते।

वर्तमानविमर्शस्य केन्द्रबिन्दुः अस्ति यत् नीलपर्दे अन्तरफलकं कः लिखितवान्? उत्तराणि त्रीणि सन्ति : स्टीव बाल्मरः, जॉन् वर्ट् च अहं च (रेमण्ड् चेन्)।

किन्तु वस्तुतः एषः विग्रहः नास्ति । तत्र त्रयः भिन्नाः नीलपटलाः सन्ति, प्रत्येकं भिन्नः लेखकः अस्ति ।