समाचारं

झेङ्ग किन्वेन् महिलानां एकल-अन्तिम-क्रीडायां प्रविष्टा : अहं बहु श्रान्तः अस्मि किन्तु अद्यापि देशस्य कृते ३ घण्टाः अपि क्रीडितुं शक्नोमि

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य प्रथमदिनाङ्के पेरिस् ओलम्पिकक्रीडायाः महिलानां एकल-टेनिस्-सेमीफाइनल्-क्रीडायां चीन-क्रीडकः झेङ्ग-किन्वेन्-इत्यनेन विश्वस्य प्रथम-क्रमाङ्कस्य पोलिश-क्रीडकं स्वियाटेक्-इत्येतत् पराजय्य अन्तिमपर्यन्तं प्राप्तम्, येन ओलम्पिक-क्रीडायां चीनीय-टेनिस्-एकल-क्रीडायां सर्वोत्तमः परिणामः प्राप्तः

क्रीडायाः अनन्तरं पार्श्वे झेङ्ग किन्वेन् इत्यनेन पृष्टः यत्, "अन्ततः श्वः भवन्तः अवकाशदिनं प्राप्तुं शक्नुवन्ति। किं भवन्तः उत्तमं विश्रामं कर्तुं अति उत्साहिताः सन्ति?"

झेङ्ग किन्वेन् गभीरं निःश्वासं गृहीत्वा अवदत्- "आम्, इदानीं केवलं विश्वासः एव मम समर्थनं करोति। मम पर्याप्तं निद्रा नास्ति, अतीव श्रान्तः च अस्मि, मम शारीरिकदशा च सीमां प्राप्तवती अस्ति। परन्तु अहं न जानामि किमर्थम् , अस्मिन् स्पर्धायां एकः भावः अस्ति यत् अतिरिक्तं बलं मां समर्थयति अहं स्मरामि यत् अहं ऑस्ट्रेलिया-ओपन-क्रीडायां अतीव श्रान्तः आसम्, अद्यत्वे अहम् अतीव श्रान्तः अस्मि इति अहं अनुभवामि , यदि भवान् मां मुक्तवान् अपि अहं स्वदेशस्य कृते त्रीणि घण्टानि अपि युद्धं कृतवान् तथापि पुनः करिष्यामि स्म।”

न्यू येलो रिवर-रिपोर्ट्-अनुसारं क्रीडायाः अनन्तरं झेङ्ग-किन्वेन्-इत्यनेन ओलम्पिक-अन्तिम-पर्यन्तं गन्तुं प्रतिक्रिया दत्ता, सः अवदत् यत् - "अहं बाल्यकालात् एव इतिहासं भङ्गं कुर्वन् व्यक्तिः भवितुम् इच्छामि, तस्य विषये च अहं परिश्रमं कुर्वन् अस्मि this road.किन्तु अहं जानामि यत् युद्धम् अद्यापि न समाप्तम् यद्यपि अहम् अत्र स्थगितुम् न इच्छामि तथापि अहं स्वस्य कृते प्रसन्नः अस्मि उत्तमं कर्तुम् इच्छामि यद्यपि अन्तिमपक्षे किं भविष्यति इति अहं न जानामि तथापि अहं यत् गारण्टी ददामि तत् अस्ति यत् अहं अन्तिमश्वासपर्यन्तं युद्धं करिष्यामि।”





चित्रे झेङ्ग किन्वेन् दृश्यते यः स्पर्धां कुर्वन् अस्ति

झेङ्ग किन्वेन्, स्वियाटेक् च पूर्वं ६ वारं मिलितवन्तौ, परन्तु ते सर्वे हारितवन्तौ यदा ते पेरिस-ओलम्पिक-क्रीडायां आगतवन्तौ तदा झेङ्ग-किन्वेन्-इत्यनेन दृढं प्रदर्शनं कृत्वा स्वियाटेक-विरुद्धं प्रथमं करियर-विजयं प्राप्तम् ।

फलतः झेङ्ग किन्वेन् इत्यनेन ओलम्पिकक्रीडायां चीनीयटेनिस्-क्रीडायाः इतिहासे सर्वोत्तमः एकल-अभिलेखः निर्मितः - २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां ली ना एकदा महिलानां टेनिस्-एकल-क्रीडायां चतुर्थस्थानं प्राप्तवती

स्वियाटेकस्य सम्मुखीभूय झेङ्ग किन्वेन् द्वयोः उग्रसेट्-क्रीडायाः अनन्तरं २-० इति स्कोरेन मेलनं जित्वा सः स्वस्य करियरस्य प्रथमे ओलम्पिक-प्रदर्शने महिलानां एकल-अन्तिम-क्रीडायां प्राप्तवान्, ओलम्पिक-स्वर्णपदकस्य उपरि आक्रमणं च करिष्यति

स्वर्णपदकक्रीडायां झेङ्ग किन्वेन् स्लोवाकियादेशस्य श्मिड्लोवा, क्रोएशियादेशस्य वेकिच् इत्येतयोः विजेतृभिः सह स्पर्धां करिष्यति।

अग्रे पठनम्

चमत्कारं कुरुत !झेङ्ग किन्वेन् विश्वस्य प्रथमक्रमाङ्कस्य पराजयं कृत्वा चीनीयदलं १६ वर्षाणां अनन्तरं मञ्चे पुनः आगतं ।



झेङ्ग किन्वेन् अन्तिमपर्यन्तं गच्छति

सद्यः समाप्ते ओलम्पिकटेनिस् महिला एकलसेमीफाइनल् इत्यस्मिन् चीनदेशस्य २१ वर्षीयः झेङ्ग किन्वेन् प्रतियोगितायाः प्रथमक्रमाङ्कस्य बीजं वर्तमानविश्वस्य प्रथमक्रमाङ्कस्य पोलिशक्रीडकं स्वियाटेकं च २:० इति स्कोरेन पराजितवान् तथा च... सफलतया महिलानां एकलस्य अन्तिमस्पर्धायां प्रविष्टा !

पदोन्नतियात्रायाः एकः विपर्ययः

विश्वस्य प्रथमक्रमाङ्कस्य विरुद्धं षट् क्रीडाः क्रमशः पराजिताः

अस्मिन् ओलम्पिक-क्रीडायाः योग्यतां प्राप्तुं झेङ्ग-किन्वेन्-महोदयस्य मार्गः उबड़-खाबडः अभवत् ।



पेरिस-ओलम्पिक-टेनिस-क्रीडायाः महिला-एकल-सेमीफाइनल्-क्रीडायां चीनीय-क्रीडकः झेङ्ग-किन्वेन्-इत्यनेन पोलैण्ड-देशस्य स्वियाटेक-इत्येतत् २-० इति स्कोरेन पराजय्य फाइनल-पर्यन्तं गता

प्रतियोगितायां षष्ठबीजरूपेण सा पूर्वदिनद्वये ३ घण्टाभ्यः अधिकं यावत् चलितौ भयंकरं युद्धौ अनुभवितवती, तथा च क्रमशः विश्वस्य १५ तमे अमेरिकन् एम्मा नावारो इत्यस्य पूर्वविश्वस्य प्रथमक्रमाङ्कस्य जर्मन-दिग्गजायाः एन्जेलिक् · कोर्बेल् इत्यस्य च निर्मूलीकरणं कृतवती

क्रमशः द्वयोः महाकाव्ययोः पुनरागमनयोः कारणेन प्रशंसकाः झेङ्ग किन्वेन् इत्यस्य "रिवर्सल् क्वीन्" इति उपाधिं दत्तवन्तः, परन्तु एतेन झेङ्ग किन्वेन् इत्यस्य शारीरिकसुष्ठुता अपि बहु क्षीणीकृता ।

कालमेव केर्बर् इत्यस्य पराजयं कृत्वा झेङ्ग् किन्वेन् स्वस्य उत्साहं गोपयितुं न शक्तवान्, एकदा च न्यायालये अश्रुपातं कृतवान् । क्रीडायाः अनन्तरं सा व्याख्यातवती यत्, "अहं मम सीमां अतिक्रान्तवती, अतः यदा अहम् एतत् विजयं प्राप्तवान् तदा अहं मम भावनां सर्वथा नियन्त्रयितुं न शक्तवती तथा च सा अपि स्वीकृतवती यत् सा वस्तुतः क्रीडायाः उत्तरार्धे रुचिं त्यक्तवती एषा क्रीडा वस्तुतः कठिना अस्ति किञ्चित्कालं यावत् श्वसितुम् असमर्थः अवधिः आसीत्, मम पादौ सीसपूर्णाः इव अनुभूयन्ते स्म” इति ।

परन्तु स्वस्य प्रबल इच्छाशक्तिं अवलम्ब्य झेङ्ग किन्वेन् अद्यापि "शीर्षस्थानं" कृतवती सा अवदत्, "मम अद्यापि स्वस्य कृते अपेक्षाः सन्ति, अद्यापि च चीनीयस्य (दलस्य) कृते अधिकानि क्रीडाः जितुम् इच्छामि!



अगस्तमासस्य प्रथमे दिनाङ्के झेङ्ग् किन्वेन् इत्यनेन क्रीडायां स्कोरिंग् इत्यस्य उत्सवः कृतः

परन्तु सेमीफाइनल्-क्रीडायां प्रवेशानन्तरं झेङ्ग-किन्वेन्-इत्यस्य सामना स्पर्धायाः प्रथमक्रमाङ्कस्य बीजस्य स्वियाटेक्-इत्यस्य सम्मुखीभवति, यः सम्प्रति विश्वे प्रथमस्थाने अस्ति अग्रे एकः प्रबलः शत्रुः अस्ति, झेङ्ग किन्वेन् इत्ययं द्वौ दिवसौ यावत् क्रमशः भयंकरं युद्धं कुर्वन् अस्ति, जनाः अस्य क्रीडायाः विषये अत्यधिकं आशावादीः भवितुम् साहसं न कृतवन्तः ।

भवन्तः अवश्यं जानन्ति यत् २००१ तमे वर्षे जन्म प्राप्य स्वियाटेकः पूर्वमेव पञ्चवारं ग्राण्डस्लैम्-महिला-एकल-विजेता अस्ति । नवजातः पोलिशः २०२१ तमे वर्षे प्रथमवारं विश्वक्रमाङ्कने शीर्षदशसु स्थानेषु प्रविष्टवान्, ततः तस्य प्रदर्शनं रॉकेट इव उच्छ्रितवान्, अर्धवर्षात् न्यूनेन समये विश्वे चतुर्थः अभवत् तस्मिन् एव काले झेङ्ग किन्वेन् इत्यस्य श्रेणी अद्यापि शीर्षशतेभ्यः बहिः अस्ति ।

२०२२ तमे वर्षे स्वियाटेक् इत्यनेन करियर-विस्फोटस्य आरम्भः कृतः ।

पूर्ववृत्तौ तौ कुलम् षड्वारं मिलितवन्तौ, परिणामाः च एकपक्षीयाः आसन् - झेङ्ग किन्वेन् कदापि एकं अपि विजयं न प्राप्तवान् ।

परन्तु एतादृशे प्रतिकूलपरिस्थितौ झेङ्ग् किन्वेन् इत्यनेन रोलाण्ड् गारोस् इत्यस्य मृत्तिका-अङ्गणे चमत्कारः कृतः । सा ६:२, ७:५ इति स्कोरेन स्वप्रतिद्वन्द्विनं स्वच्छतया पराजितवती, पेरिस् ओलम्पिकक्रीडायाः महिलानां एकलक्रीडायाः अन्तिमपक्षे त्वरितवती ।

अन्तिमयोः घोरयुद्धयोः भिन्नः झेङ्ग किन्वेन् अस्मिन् क्रीडायाः आरम्भे एव स्वराज्यं समायोजितवान् सः प्रथमे सेट् मध्ये स्वस्य प्रतिद्वन्द्वी बहु अवसरं न दत्तवान्, केवलं ३९ निमेषेषु विजयं प्राप्तवान् । द्वितीयसेट् आरम्भे प्रतिद्वन्द्वी अग्रतां प्राप्य ४:० लाभं प्राप्तवान् । परन्तु झेङ्ग किन्वेन् इत्यनेन हठपूर्वकं स्कोरं ४:४ इति क्रमेण बद्धं कृत्वा झेङ्ग किन्वेन् इत्यनेन स्वस्य प्रतिद्वन्द्वस्य सर्वेषु अन्यः अवसरः प्राप्तः it in and win the game.

अस्मिन् क्रीडने झेङ्ग किन्वेन् निरन्तरं क्रीडति स्म, पूर्वक्रीडाद्वये त्रुटिसमस्यां परिवर्तयति स्म सम्पूर्णे क्रीडायां सः केवलं १३ अबाध्यदोषान् एव कृतवान्, यत् तस्य प्रतिद्वन्द्वीनां अपेक्षया पूर्णतया २३ न्यूनाः आसन् महिलानां एकलस्य अन्तिमपक्षः द्वौ दिवसौ अगस्तमासस्य ३ दिनाङ्के बीजिंगसमये १८:०० वादने भविष्यति वयं पुनः सर्वेषां कृते आश्चर्यं आनयिष्यामः इति प्रतीक्षामहे!

१६ वर्षाणां अनन्तरं पुनः मञ्चे

यूरोपीय-अमेरिका-क्रीडकानां चिरकालात् आधिपत्यं विद्यमानस्य टेनिस्-क्रीडायां चीन-क्रीडकाः १६ वर्षाणि यावत् ओलम्पिक-मञ्चे पदानि स्थापयितुं न शक्तवन्तः

बीजिंग-ओलम्पिक-क्रीडायां ली ना चतुर्थस्थानं प्राप्तवती, चीनीयदलस्य कृते महिला-एकल-क्रीडा-इतिहासस्य सर्वोत्तम-अभिलेखं निर्मितवती । युगलस्पर्धायां झेङ्ग जी यान् ज़ी संयोजनेन बहुमूल्यं कांस्यपदकं प्राप्तम् । ओलम्पिकक्रीडायां चीनदेशस्य टेनिस्-क्रीडायाः मञ्चे स्थितम् अपि एतत् अन्तिमवारं अस्ति ।



बीजिंग-ओलम्पिक-क्रीडायां महिला-एकल-क्रीडायां ली ना चतुर्थस्थानं प्राप्तवती

अस्मिन् समये झेङ्ग किन्वेन् महिलानां एकलस्पर्धायां सफलतां सम्पन्नवती, ओलम्पिकक्रीडायां प्रतिस्पर्धां कृत्वा चीनीयमहिलाएकलक्रीडायाः इतिहासे सर्वोत्तमः अभिलेखः निर्मितवान्

अतः पूर्वं ओलम्पिकक्रीडायां चीनदेशस्य महिलानां टेनिसदलस्य सर्वोत्तमः अभिलेखः ली टिङ्ग्, सन तिआन्टियनयोः संयोजनस्य आसीत् ।



२००४ तमे वर्षे अगस्तमासस्य २२ दिनाङ्के चीनीयक्रीडकौ सन तिअन्टियन् (दक्षिणे) ली टिङ्ग् च स्पेन्-देशस्य क्रीडकौ मार्टिनेज्/पास्क्वाले-इत्येतौ ओलम्पिक-महिला-टेनिस्-युगल-क्रीडायाः अन्तिम-क्रीडायां २-० इति स्कोरेन पराजितवन्तौ, चीन-क्रीडकाः महिला-टेनिस्-विजेतृत्वं प्रथमवारं प्राप्तवन्तः ओलम्पिक स्वर्णपदक।

२००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायां ते स्पेनदेशस्य मार्टिनेज्-पास्क्वाल्-इत्यस्य कुल-२:० इति स्कोरेन पराजितवन्तः, प्रमुखे टेनिस्-क्रीडायां चीन-देशस्य प्रथमं विश्व-विजेतृत्वं प्राप्तवन्तः

प्रतीक्षामः पश्यामः यत् २० वर्षेभ्यः परं चीनदेशस्य कृते झेङ्ग किन्वेन् अन्यं स्वर्णपदकं प्राप्तुं शक्नोति वा!