समाचारं

झाङ्ग युफेई क्रीडायाः अनन्तरं रोदिति स्म : तस्याः ज्वरः आसीत्, तस्याः मासिकधर्मः आसीत्, अतः तस्याः तरणकुण्डे एव मृतव्यम् आसीत् ।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलं शीर्षकम् : तस्याः केवलं ज्वरः आसीत् तस्याः शरीरं मासिकधर्मस्य समये जडम् आसीत् । झाङ्ग युफेई क्रीडायाः अनन्तरं रोदिति स्म : तस्याः तरणकुण्डे एव मृतव्यम् आसीत्)

क्रीडायाः अनन्तरं तत्क्षणमेव साक्षात्कारं कृत्वा झाङ्ग युफेइ इत्यस्याः अश्रुपातः अभवत् । @CCTV समाचार चित्र

"श्वः एव मम ज्वरः जातः। अद्य मम सुस्थतायाः अनन्तरं मम मासिकधर्मस्य प्रथमः दिवसः आसीत्। मम सम्पूर्णः दक्षिणभागः जडः आसीत्... स्पष्टतया वक्तुं शक्यते यत् मया तरणकुण्डे मृतव्यं भविष्यति।

अगस्तमासस्य २ दिनाङ्के बीजिंग-समये यदा पेरिस्-ओलम्पिक-क्रीडायां महिलानां २०० मीटर्-तन्तु-स्पर्धायां कांस्यपदकं प्राप्तवती झाङ्ग-युफेइ-इत्यनेन रोदनं कृत्वा क्रीडायाः तत्क्षणमेव साक्षात्कारे स्वस्य यथार्थ-शारीरिक-स्थितिः प्रकाशिता तदा बहवः दर्शकाः, नेटिजन-जनाः च भावविह्वलाः अभवन्

पेरिस्-नगरे स्वसमये झाङ्ग-युफेई एकदा अवदत् यत् ओलम्पिक-क्रीडायां स्वर्णपदकं प्राप्तुं तस्याः "समीचीनः समयः, समीचीनः स्थानं, योग्याः जनाः" आवश्यकाः, परन्तु स्पष्टतया, एते त्रयः कारकाः तया उक्ताः ये तस्याः पक्षे न आसन् एतत् कालः इति । कांस्यपदकं प्राप्त्वा मेलनोत्तरं पत्रकारसम्मेलने विदेशीयाः संवाददातारः पुनः झाङ्ग युफेइ इत्यस्मै डोपिंगस्य विषयं उत्थापितवन्तः यत् ते झाङ्ग युफेइ इत्यस्मात् अपि शिक्षितुं प्रयतन्ते स्म यत्, "किं वास्तवमेव पान झान्ले इत्यस्य एतावत् शीघ्रं तरणं सम्भवम्?

"अहं न मन्ये यत् डोपिंग-घटनायाः अस्मासु किमपि गम्भीरः प्रभावः अभवत्, यतः वयं निर्दोषाः स्मः। फिना-आदि-पक्षैः अस्मान् सम्पूर्ण-अन्तः-बहिः-समायोजने साहाय्यं कृतम्। यथा केषाञ्चन जनानां विषये ये अद्यापि तत् न विश्वसन्ति, वयं न कुर्मः।विधिः किमपि न भवतु, स्पष्टं स्वयमेव स्पष्टं भविष्यति इति कारणतः।”

क्रीडायां झाङ्ग युफेइ।

यदा झाङ्ग युफेई इत्यनेन विदेशीयमाध्यमेन पृष्टं यत् डोपिंग-घटनायाः प्रभावः तस्याः अन्येषां च चीनीय-क्रीडकानां च प्रभावः अभवत् वा, तदा झाङ्ग-युफेइ इत्यनेन स्पष्टतया उक्तं यत् चीनीय-तैरणदलस्य सहभागितायाः लक्ष्याणि ओलम्पिक-क्रीडायाः बहुपूर्वं निर्धारितानि आसन्, बहिः जनमतस्य कारणेन परिवर्तनं न भविष्यति, “ अस्माकं चीनीयक्रीडकानां अधिकमूत्रपरीक्षाणां करणस्य विषये अहं मन्ये यत् अस्माभिः सहकार्यं कर्तव्यम्, यतः एतस्याः घटनायाः अनन्तरं चीनीयक्रीडकाः वा विदेशीयाः क्रीडकाः वा, अहं ऑनलाइन दृष्टवान् यत् अस्माकं कृते मूत्रपरीक्षाणां संख्या तदनुसारं वर्धिता अस्ति , अतः सहकार्यं कुर्वन् निरीक्षणेन सह किमपि यत् प्रत्येकं क्रीडकेन कर्तव्यं, न केवलं तरणकैः” इति ।

परन्तु झाङ्ग युफेइ अपि अवदत् यत्, "एतत् वदन् सर्वे प्रातः ५ वादनानन्तरं जागृताः भवन्ति चेत् अधिकं चिड़चिडा भविष्यति" इति ।

पश्चात् अन्यः आस्ट्रेलियादेशस्य मीडिया संवाददाता अपि पृष्टवान् यत् झाङ्ग युफेइ इत्यादीनां चीनदेशस्य क्रीडकानां सज्जतायां स्पर्धायां च एतस्य घटनायाः किमपि प्रभावः अस्ति वा इति।झाङ्ग युफेई इत्यनेन स्पष्टतया उक्तं यत् विश्वतैरणसङ्घस्य अतिरिक्ताः अन्याः संस्थाः क्रीडकानां सूचीं प्रकाशयन्ति इति तस्याः विश्वासः अस्ति, येन तेषां कृते कष्टं जातम्।

"मम विचारेण एषः उपायः अनुचितः अस्ति। अहं मन्ये यत् फिना न्यायपूर्णं अस्तित्वम् अस्ति। एतत् कस्यचित् देशस्य कृते विशेषकार्याणि वा विशेषं आच्छादनं वा न अनुमन्यते। अतः फिना इत्यनेन सूचीं न प्रकाशितं किन्तु अन्यदेशाः किमर्थं प्रकाशिताः? "इदं जातम् घोषितम्।" झाङ्ग युफेइ इत्यस्य मतेन विश्वतैरणसङ्घस्य अन्वेषणं स्पष्टतया एतेषां २३ क्रीडकानां अन्येभ्यः बहिःस्थेभ्यः हस्तक्षेपात् रक्षितुं भवति येन प्रत्येकं क्रीडकः सामान्यतया ओलम्पिकस्य सज्जतां कर्तुं शक्नोति। "अधुना यदा घटना घोषिता, विशेषतः मम, केचन विदेशीयाः जालपुटाः मम प्रोफाइल चित्रं प्रयुक्तवन्तः ये एतेषु २३ क्रीडकेषु अग्रणीः इति नाम्ना मम कृते किञ्चित् कष्टं न जनयिष्यति इति अहं मन्ये, परन्तु तस्य परिणामः मया सहितव्यः |. " " .

झाङ्ग युफेइ इत्यनेन अपि उक्तं यत् सा यत् अधिकं चिन्तयति तत् वस्तुतः चिन्ता अस्ति यत् तस्याः मित्राणि अस्य कारणात् तस्याः प्रश्नं करिष्यन्ति वा इति।"अद्यापि संघर्षं कुर्वन् एकः क्रीडकः इति नाम्ना अहं चिन्तितः अस्मि यत् मम भागिनः मां प्रश्नं करिष्यन्ति, मया सह स्पर्धां कर्तुं न इच्छन्ति। प्रेक्षकाः मां स्पर्धां द्रष्टुम् न इच्छिष्यन्ति, वर्णरूपेण मम क्षमतां प्रश्नं करिष्यन्ति च। एतदेव। ”

वस्तुतः पेरिस्-नगरे अद्यकाले झाङ्ग-युफेई-महोदया डोपिंग-विषयेषु विदेशीय-माध्यमानां नित्यं उलझनस्य सम्मुखे अतीव समुचितं व्यवहारं कृतवती, सा च स्वस्य अपि च स्वस्य सङ्गणकस्य सहचरानाम् उपरि विश्वासं कृतवती, भवेत् तत् डोपिंग-विषयेषु वा, तरणकुण्डे स्पर्धा वा,"प्रमाणतः अहं केवलं अनुभवामि यत् अहम् अस्मिन् स्पर्धायां प्रायः दुर्भाग्यपूर्णः आसम्। अहम् अद्यापि सुधारस्य विषये न चिन्तितवान्। अहम् अद्यापि आशासे यत् अहं २०२८ तमस्य वर्षस्य लॉस एन्जल्स ओलम्पिक-क्रीडायां भागं गृह्णामि। परन्तु ततः पूर्वं पुनः गत्वा किञ्चित्कालं यावत् स्वस्थः भवितुम् अर्हति। " " .

झाङ्ग युफेइ कांस्यपदकं प्राप्तवान् ।

संशयस्य सम्मुखे झाङ्ग युफेई अपि साक्षात्कारे अवदत् यत् "वास्तवतः अहं Xiao Pan (Pan Zhanle) इव तत् कर्तुं न शक्नोमि तथा च तान् पूर्णतया आश्वस्तं कर्तुं न शक्नोमि। परन्तु अहं Xiao Pan (Pan Zhanle) इव कर्तुं न शक्नोमि। . मम पदार्पणात् आरभ्य अहं येषु स्पर्धासु अन्तर्राष्ट्रीयस्पर्धासु च भागं गृहीतवान्, मूलतः यावत् अहं भागं गृहीतवान् तावत् अहं कदापि मञ्चात् बहिः न गतः। अतः अहम् अपि आशासे यत् मम प्रदर्शनस्य माध्यमेन सर्वे चीनीयक्रीडकान् ज्ञास्यन्ति एतत् केवलं कड़ाहीयां ज्वलनं न भवति यथा वयं विदेशीयाः क्रीडकाः यावत्कालं यावत् स्थातुं शक्नुमः। " " .

क्रीडायाः अनन्तरं प्रथमसाक्षात्कारे अत्यन्तं अस्वस्थः भूत्वा अश्रुपातं कृत्वा अपि सदैव स्मितं कर्तुं प्रीयमाणा झाङ्ग युफेई मञ्चे स्वस्य हस्ताक्षरं मधुरं स्मितं दर्शितवती

एकः दिग्गजः चीनीयतैरणदलस्य नेता च इति नाम्ना झाङ्ग युफेई स्वस्य अभिलेखस्य उपयोगं कृत्वा स्वस्य चीनीयतैरणदलस्य च विषये संशयं पराजितवती, चीनीयदलस्य गौरवस्य रक्षणं च कृतवती