समाचारं

अमेरिकीमाध्यमेन प्रकाशितम् : हनिया तस्याः निवासस्थाने विस्फोटकेन मृता आसीत् बम्बः मासद्वयात् पूर्वं निगूढः आसीत्।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/पर्यवेक्षकजालम् लियू चेन्घुई] दीर्घदूरपर्यन्तं वायुप्रहारः अस्ति वा निकटदूरपर्यन्तं प्रहारः? हमास-नेता हनियेहस्य हत्यायाः दिनद्वयाधिकं व्यतीतम्, वधस्य पद्धत्या विषये संशयः अद्यापि वर्तते । अमेरिकीमाध्यमेषु अगस्तमासस्य प्रथमदिनाङ्के नूतनः सिद्धान्तः दत्तः - हनिया मासद्वयपूर्वं निवासस्थाने स्थापितेन दूरनियन्त्रितबम्बेन मारितः।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् अमेरिकी-अधिकारिणः सप्त-मध्यपूर्व-अधिकारिणां च वर्णनानुसारं हनियेहस्य हत्या ३१ तमे दिनाङ्के गुप्तरूपेण तस्य होटेल्-पर्यन्तं वाहितेन विस्फोटकेन कृता पञ्च मध्यपूर्वस्य अधिकारिणः अवदन् यत् बम्बः प्रायः मासद्वयं पूर्वं निवासस्थाने निगूढः आसीत्, एकवारं कक्षे हनीयेहः चिह्नितः जातः तदा दूरतः विस्फोटितः। अस्मिन् घटनायां हनियायाः एकः अंगरक्षकः अपि मृतः ।

यद्यपि ईरानीमाध्यमेन पूर्वं प्रत्यक्षदर्शिनां उद्धृत्य उक्तं यत् घटनायाः समये हनियायाः कक्षे क्षेपणास्त्रसदृशं वस्तु आहतवती, तदनन्तरं विस्फोटः अभवत्। परन्तु ईरानी-रक्षक-सदस्यद्वयं उक्तवान् यत् विस्फोटः हनीयेहस्य कक्षे अभवत्, प्रारम्भिक-अनुसन्धानेन च बम्बः तत्र पूर्वमेव स्थापितः इति ज्ञातम्।

सीएनएन इत्यनेन अपि तथैव वक्तव्यं दत्तम् । प्रतिवेदने अस्य कार्यस्य विषये ज्ञातस्य स्रोतस्य उद्धृत्य उक्तं यत् तेहराननगरस्य हनियायाः होटेले प्रायः मासद्वयपूर्वं बम्बः निगूढः आसीत्, तस्य कक्षे प्रवेशानन्तरं दूरतः विस्फोटितः च। स्रोतः अपि अवदत् यत् इजरायल-अधिकारिणः अमेरिकी-अधिकारिणः हत्यायाः अनन्तरं एव अस्य कार्यस्य विषये सूचितवन्तः।

ईरानी अधिकारिणः मध्यपूर्वस्य अधिकारिणः च अवदन् यत् ३१ दिनाङ्के स्थानीयसमये प्रायः २ वादने विस्फोटः अभवत् तस्मिन् समये भवने स्थिताः कर्मचारीः स्तब्धाः भूत्वा उच्चैः कोलाहलस्य स्रोतः अन्वेष्टुं धावितवन्तः, अन्ते च तत् कक्षं प्राप्तवन्तः यत्र हनिया तस्य अंगरक्षकः च जीवति स्म। विस्फोटस्य अनन्तरं तत्क्षणमेव चिकित्सादलः घटनास्थलं प्राप्तवान्, परन्तु हनिया स्थले एव मृतः इति घोषितः, तस्य उद्धारस्य प्रयासाः असफलाः अभवन् इति कारणेन अंगरक्षकः मृतः

इराणस्य क्रान्तिरक्षकदलस्य द्वौ अधिकारिणौ अस्य घटनायाः परिचितौ स्मरणं कृतवन्तौ यत् विस्फोटेन सम्पूर्णं भवनं कम्पितम्, खिडकीकाचः उड्डीयते, बाह्यभित्तिस्य भागाः च पतिताः।

पञ्च मध्यपूर्वस्य अधिकारिणः अवदन् यत् प्यालेस्टिनी इस्लामिक जिहाद् (जिहाद) समूहस्य महासचिवः जियाद अल-नहारा, यः हनीयेह इत्यस्य भवने एव निवसति स्म, सः घटनास्थले त्वरितम् आगत्य हनीयेहस्य शवं दृष्टवान्। अन्ये द्वे ईरानी-अधिकारिणः अवदन् यत् नहारा हनिया-समीपे निवसति स्म किन्तु तस्य कक्षस्य गम्भीरं क्षतिः न अभवत्, येन सूचितं यत् विस्फोटः विशेषतया हनिया-नगरं लक्ष्यं कृत्वा सटीक-प्रहारः आसीत्

ईरानी-देशस्य त्रयः अधिकारिणः अवदन् यत् ईरानी-क्रान्तिकारि-रक्षकस्य कुद्स्-सेनायाः मुख्यसेनापतिं घानी-इत्यस्मै विस्फोटस्य तत्क्षणमेव सूचितम्। एतां वार्तां ज्ञात्वा घानी इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन सह तत्कालं रात्रौ विलम्बेन सम्पर्कं कृतवान्, अप्रत्याशितस्थितेः सूचनां दातुं निद्रातः अपि जागृतवान्।

अस्य घटनायाः चतुर्घण्टानन्तरं इराणस्य क्रान्तिरक्षकदलेन हनीयेहस्य वधस्य घोषणा कृता ।

मध्यपूर्वस्य अधिकारिणः अवदन् यत् हत्यायाः योजनायां मासाः यावत् समयः अभवत् इति भाति, आक्रमणकारिभिः भवनस्य निकटनिरीक्षणं करणीयम् इति।

समाचारानुसारं यत्र हनीयेहस्य हत्या अभवत्, तत् निवासस्थानं उत्तरेहरानदेशस्य एकस्मिन् उच्चस्तरीयसमुदाये स्थितम् अस्ति, तस्य संचालनं इस्लामिकक्रान्तिकारीरक्षकदलेन च क्रियते मध्यपूर्वस्य अधिकारिणः अवदन् यत् हनियेहः पूर्वकाले तेहरान-नगरस्य भ्रमणकाले अत्र अनेकवारं स्थितवान् ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​पूर्वं ज्ञापितं यत् इराणी-देशस्य एकः अनामिकः अधिकारी मीडिया-माध्यमेभ्यः पुष्टिं कृतवान् यत् अन्तर्जाल-माध्यमेन प्रसारित-चित्रे क्षतिग्रस्तं भवनं तत्रैव हनीयेह-इत्यस्य उपरि आक्रमणं कृतम् चित्रे भवनस्य एकः कोणः भृशं क्षतिग्रस्तः इति दृश्यते, बहुभिः हरितजलरोधकपर्दैः आच्छादितः, प्रथमतलस्य उपरितनमञ्चे अद्यापि मलिनमवशेषः दृश्यते न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उपग्रह-चित्रैः सह तस्य फोटो-सङ्गतिः कृता, उत्तर-तेहरान-देशस्य सदर-आबाद-महलस्य समीपे एव भवनं इति पुष्टिः कृता । इरान्-देशस्य विदेशकार्याणां बहवः कार्यक्रमाः सदरआबाद-महलेषु भवन्ति ।

यथा आक्रमणकर्त्ता भवने मासान् पूर्वं बम्बं कथं गोपितवान् इति विषये इराणी-अधिकारिणः द्वौ अवदताम् यत् ते न जानन्ति। तेषां वर्णनं यत् सामरिकदृष्ट्या एतत् आक्रमणम् एतावत् सटीकं परिष्कृतं च आसीत् यत् २०२० तमे वर्षे इराणस्य शीर्षपरमाणुवैज्ञानिकस्य मोहसिन् फख्रिजदेहस्य इजरायलेन हत्यायाः स्मरणं जनयति। इजरायल-एजेण्ट्-जनाः आक्रमणं कर्तुं दूरनियन्त्रित-रोबोट्-इत्यस्य उपयोगं कृतवन्तः इति कथ्यते ।

हनीयेहस्य हत्यायाः घण्टाभिः अन्तः एव इजरायल्-देशेन ड्रोन्-इत्यनेन वा युद्धविमानैः वा क्षेपणास्त्र-आक्रमणं कृतम् इति अनुमानं जातम् । परन्तु एतत् वक्तव्यं शीघ्रमेव प्रश्नान् उत्थापितवान् यत् इजरायल्-देशः पुनः इराणी-वायु-रक्षा-व्यवस्थां कथं परिहरितुं शक्नोति, ईरानी-राजधानीयाः प्रमुखक्षेत्रेषु च बेशर्म-वायु-आक्रमणानि कर्तुं शक्नोति इति।

इजरायलस्य "i24NEWS" इति जालपुटेन ३१ जुलै दिनाङ्के ज्ञापितं यत् तस्मिन् दिने प्रातः २ वादने इजरायल्-निर्मितं "Spike" इति टङ्कविरोधी क्षेपणास्त्रं हनिया-निवासस्थानस्य समीपतः प्रक्षेपणं कृत्वा तस्य शय्यागृहे प्रहारः अभवत् ईरानीमाध्यमस्रोतानां उद्धृत्य प्रतिवेदने उक्तं यत् हनीयेहस्य अंगरक्षकाः प्रमुखसूचनाः लीक् कृतवन्तः येन तस्य आक्रमणं जातम्।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् इरान्-देशस्य रक्षा-व्यवस्थायां अन्यस्य लूपहोल्-इत्यस्य शोषणं कृतम् इति निष्पन्नम् : अत्यन्तं रक्षितः परिसरः आक्रमणकारिणः बम्बं स्थापयित्वा कतिपयान् सप्ताहान् यावत् गोपयितुं शक्नुवन्ति स्म, ततः परं अन्ततः तस्य विस्फोटं कर्तुं शक्नुवन्ति स्म

इराणस्य त्रयः अधिकारिणः स्वीकृतवन्तः यत् इराणस्य कृते हनीयेहस्य वधः गुप्तचर-सुरक्षा-क्षेत्रे "विनाशकारी-विफलता" आसीत्, तथा च तया ईरानी-क्रान्तिकारि-दलस्य महती लज्जा अभवत् - यतः आक्रमणस्थलस्य उपयोगः क्रान्तिकारी-रक्षक-दलेन कृतः आसीत् A place to hold गुप्तसमागमं कृत्वा हनिया इत्यादयः गणमान्यजनाः प्राप्नुवन्ति।

यद्यपि हमास, इरान् इत्यादिभिः पक्षैः इजरायल् इत्यस्य उपरि आक्रमणस्य पृष्ठतः इति आरोपः कृतः तथापि इजरायल् इत्यनेन अद्यापि औपचारिकप्रतिक्रिया न दत्ता ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​३१ दिनाङ्के एतस्य विषये ज्ञातानां त्रयाणां ईरानी-अधिकारिणां उद्धृत्य उक्तं यत्, प्रतिकारार्थं खामेनी-इत्यनेन इजरायल-विरुद्धं प्रत्यक्ष-प्रहारस्य आदेशः दत्तः इति इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य सदस्यद्वयं सहितं त्रयः अनामिकाः ईरानी-अधिकारिणः अवदन् यत् खामेनी इत्यनेन ३१ दिनाङ्के प्रातःकाले आपत्कालीनसभायां एषः आदेशः जारीकृतः।

परन्तु अमेरिकीमाध्यमेन उक्तं यत् इरान् कियत् प्रबलतया प्रतिक्रियां दास्यति इति स्पष्टं नास्ति, न च इरान् स्थितिः वर्धयितुं पुनः समायोजनं करिष्यति वा इति।

"(हनिया-नगरे आक्रमणम्) एकः प्रमुखः व्याप्तिः अस्ति स्थितिं वर्धयितुं हिजबुल-सङ्घस्य उत्तरदायी अस्ति न रुचिः।"

परन्तु इदानीं यदा हनीयेहस्य वधेन ताः भविष्यवाणयः उच्छ्रिताः सन्ति तदा "इरान्-देशे इदानीं एतत् संघर्षं वर्धयितुं प्रयत्नार्थं सर्वं प्रोत्साहनं वर्तते" इति सः अवदत् ।

अगस्तमासस्य प्रथमे दिने स्थानीयसमये इजरायलसेनारेडियोद्वारा उक्तं यत् सूचितस्रोतानां अनुसारं हमास-सङ्घटनेन आक्रमणे हनियेहस्य मृत्योः कारणात् युद्धविरामस्य, कार्मिकविनिमयसम्झौतानां च वार्ता अनिश्चितकालं यावत् स्थगितम् अस्ति

बहुविधविश्लेषकाः अलजजीरा इत्यस्मै अवदन् यत् हनियानगरस्य घटनायाः कारणात् क्षेत्रं व्यापकसङ्घर्षे निमज्जितुं शक्यते, गाजादेशे द्वन्द्वस्य समाप्त्यर्थं युद्धविरामसम्झौतेः सम्भावनाः अपि क्षीणाः भवितुम् अर्हन्ति।

केचन समीक्षकाः विशेषज्ञाः च मन्यन्ते यत् इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू प्रायः युद्धविरामवार्तायां विध्वंसं करोति यतोहि सः युद्धस्य समाप्तिम् न कर्तुम् इच्छति सः चिन्तितः अस्ति यत् युद्धस्य समाप्तेः कारणेन सः यस्य सुदूरदक्षिणपक्षीयगठबन्धनसर्वकारस्य पतनं भविष्यति शीघ्रनिर्वाचनम्।

परन्तु अन्तर्राष्ट्रीयसंकटसमूहस्य इजरायल-प्यालेस्टिनी-विषयेषु विशेषज्ञस्य मैरव-जोन्जेन्-इत्यस्य मते नेतन्याहू इजरायलस्य कृते हनीयेहस्य हत्यायाः "विजयः" इति गर्वं कर्तुं प्रयतते, येन सः युद्धविरामस्य राजनैतिकसाध्यतायाः सहमतिः कर्तुं अधिकं अनिच्छुकः भवति .

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।