समाचारं

ताइवान-माध्यमाः : ताइवान-सेनायाः ५० "क्लाउड्ड् लेपर्ड"-बख्रबंद-वाहनानि इस्पात-प्लेट्-मध्ये दरारं प्राप्नुवन्ति इति ताइवान-देशस्य रक्षा-विभागेन पुष्टिः कृता

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] ताइवानस्य "डोङ्गसेन् न्यूज क्लाउड्" इत्यादीनां ताइवानस्य मीडियानां समाचारानुसारं अगस्तमासस्य २ दिनाङ्के केचन मीडिया एतां वार्ताम् अङ्गीकृतवन्तः यत् "क्लाउड् लेपर्ड" इति अष्टचक्रयुक्तानां बख्रिष्टवाहनानां एण्टी-बैलिस्टिक इस्पातप्लेट् ताइवानदेशेन स्वतन्त्रतया निर्मिताः सैन्यस्य दरारः सन्ति । तस्य प्रतिक्रियारूपेण ताइवानस्य रक्षाविभागस्य "शस्त्रब्यूरो" अद्य (द्वितीयः) प्रतिक्रियाम् अददात् यत् ताइवानसेना गतवर्षस्य जुलैमासे "मेघयुक्तं तेन्दुआ" अष्टचक्रयुक्तस्य बख्तरयुक्तस्य वाहनस्य अवरोहणपट्टिकायां दरारं ज्ञातवती, तदनन्तरं व्यापकं निरीक्षणं कृतवती। अस्मिन् वर्षे अगस्तमासस्य प्रथमदिनपर्यन्तं द्वयोः वाहनयोः अग्रे प्रवणप्लेटस्य प्रतिस्थापनं, ४८ वाहनानां अवरोहणपटलेषु दारणानां वेल्डिंग्, मरम्मतं च सम्पन्नम् अस्ति

"Clouded Leopard" बख्तरबंदवाहनस्य सूचनाः चित्राणि च ताइवानस्य "United Daily News" इत्यस्मात्।

ताइवानस्य ऑनलाइन-माध्यमेन "लिंग् मीडिया" इत्यनेन द्वितीयदिनाङ्के ज्ञापितं यत् ताइवान-सेनायाः अनेकेषां "क्लाउड्ड् लेपार्ड्" अष्टचक्रीय-बख्रिष्ट-वाहनानां एण्टी-बैलिस्टिक-इस्पात-प्लेट्-मध्ये दराराः सन्ति, तथा च अधिकारिणः सैनिकाः च चिन्तिताः सन्ति यत् ते "लोह-चिता उपरि" भविष्यन्ति इति युद्धक्षेत्रम्” इति ।

"डोङ्गसेन् न्यूज क्लाउड्" इत्यनेन ज्ञापितं यत् प्रासंगिकस्थितेः विषये "आर्म्स् ब्यूरो" इत्यनेन उक्तं यत् गतवर्षस्य जुलैमासे उपकरणनिरीक्षणस्य समये ताइवानसेनायाः ज्ञातं यत् "क्लाउड्ड् लेपर्ड्" इति अष्टचक्रयुक्तस्य बख्तरयुक्तस्य वाहनस्य अवरोहणपट्टिकायां दरारः सन्ति। तदनन्तरं ताइवानसेनायाः "मेघयुक्तं तेन्दू" "अष्टचक्रीयबख्रवाहनानां व्यापकसूची । "आर्म्स ब्यूरो" इत्यनेन ठेकेदारस्य सिनोस्टील मशीनरी कम्पनी (इस्पातप्लेटनिर्माता) तथा तृतीयपक्षस्य धातुउद्योगस्य अनुसन्धानविकासकेन्द्रस्य कृते शरीरस्य इस्पातप्लेटस्य भौतिकपरीक्षणं करणीयम् इति ज्ञातम् तथा अन्ये कारक।

ताइवानस्य "आर्म्स ब्यूरो" इत्यनेन उक्तं यत् अस्मिन् वर्षे अगस्तमासस्य प्रथमदिनपर्यन्तं द्वयोः वाहनयोः अग्रे प्रवणप्लेट् प्रतिस्थापनं सम्पन्नम् अस्ति तथा च ४८ वाहनानां अवतरणपटलेषु दारणानां वेल्डिंग्, मरम्मतं च बहुविधपरीक्षणानन्तरं बुलेटप्रूफ्-सम्बद्धम् कार्याणि सुरक्षितानि इति सत्यापितानि सन्ति। शस्त्रप्रशासनेन उक्तं यत् गुणवत्ताप्रबन्धनस्य अन्येषां च परिचालनानां गहनसमीक्षां कर्तुं विक्रयोत्तरसेवानां कार्यान्वयनार्थं च ठेकेदारैः सह कार्यं करिष्यति।

तस्य प्रतिक्रियारूपेण द्वीपे केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् "एतत् क्रयण-धोखाधड़ी भवितुमर्हति, किम्? ततः परं किम्?"

केचन नेटिजनाः व्यङ्ग्येन अवदन् यत्, "'क्लाउड्ड लेपर्ड' आपदाक्षेत्रेषु प्रदर्शनार्थं अधिकं उपयुक्तः अस्ति, अतः भवद्भिः युद्धस्य विषये द्विवारं चिन्तनीयम्!"

"क्लाउडेड् लेपर्ड" अष्टचक्रयुक्तं बख्तरयुक्तं वाहनम् ताइवानसेनायाः "महत्त्वपूर्णशस्त्रेषु अन्यतमम्" अस्ति प्रतिवेदने उल्लेखितम् यत् "क्लाउड्ड् लेपर्ड" अष्टचक्रीय बख्रिष्टवाहनं २००६ तमे वर्षे लघुसमूहेषु निर्मितस्य इस्पातप्लेट्-दरारस्य समस्या आसीत्, परन्तु ताइवानस्य रक्षाविभागेन तत् न स्वीकृतम् २००८ तमे वर्षे जूनमासे एव तदानीन्तनः कुओमिन्टाङ्ग-जनमतप्रतिनिधिः लिन् यू-फाङ्ग् इत्यनेन ताइवान-देशस्य विधायिका-संस्थायाः जाँच-काले प्रकटितं यत् लघु-समूहेषु उत्पादितानां १४ "मेघयुक्तेषु तेन्दू"-अष्टचक्रीय-बखरी-वाहनेषु ४ मध्ये गम्भीराः दराराः सन्ति इस्पातप्लेट् तथा चेसिस्, ताइवानस्य रक्षाविभागः तत्कालं उत्पादनं स्थगयति।