समाचारं

इजरायलस्य एफ-३५ विमानाः तेहरान-देशे लुब्धरूपेण प्रविष्टाः स्यात्, ततः परं इरान्-देशः चीन-रूस-देशयोः शस्त्राणि क्रीतुम् अर्हति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल्-देशः इरान्-देशे हमास-नेतारं हनीयेह-इत्यस्य सफलतया वधं कृतवान्, येन इरान्-देशः क्रुद्धः, स्तब्धः च अभवत् । बहिःस्थजनाः भविष्यवाणीं कुर्वन्ति यत् इजरायल् अस्मिन् समये "विद्युत्" युद्धविमानानाम् उपयोगं कर्तुं शक्नोति, यतः केवलम् एतादृशः युद्धविमानः एव इजरायल् इत्यस्य जटिलवायुरक्षाजालं भङ्गयितुं शक्नोति परन्तु एतत् "शिरच्छेदनम्" इराणस्य राष्ट्रियसुरक्षायां गभीराणि समस्यानि उजागरितवती वायुरक्षाव्यवस्था अतीव दुर्बलः अस्ति यत् एषा हत्या इराणस्य स्वकीयं वायुरक्षाव्यवस्थां सुदृढां कर्तुं चीनदेशात् रूसदेशात् च शस्त्राणि क्रेतुं बाध्यं कर्तुं शक्नोति।

कथ्यते यत् अस्मिन् समये इजरायल्-देशः तेहरान-नगरस्य हनीयेह-विरुद्धं "शिरच्छेदन"-कार्यक्रमं सम्पन्नं कर्तुं एफ-३५-युद्धविमानानि प्रेषितवान् स्यात् ।

ग्लोबल टाइम्स् इति वृत्तपत्रे प्रकाशितस्य प्रतिवेदनस्य अनुसारं तेहराननगरे कतिपयदिनानि पूर्वं हमासस्य नेता हनीयेहस्य "शिरःच्छेदनं" अभवत् तथापि अस्मिन् क्रमे इराणदेशः क्रुद्धः चिन्तितः च अस्ति, इजरायल् To be able to successfully स्वराजधानीयां तस्य एकस्य मित्रपक्षस्य "शिरःच्छेदनं" सर्वथा इरान्-देशस्य अपमानः, महत् उत्तेजकं च । इरान् अपि अस्याः घटनायाः महतीं खतराम् अनुभवति स्म । अस्मिन् समये इजरायल्-देशः तेहरान-नगरे हनीयेह-महोदयस्य "शिरःच्छेदनं" कृतवान्, अग्रिमे समये सः कस्य "शिरःच्छेदनं" करिष्यति ?

परन्तु विचित्रं यत् इजरायल्-देशः कथं एतत् प्राप्तवान् ?रडार , तेहराननगरे सटीकं "शिरःच्छेदनं" कृतवान् । ३१ जुलै दिनाङ्के "बल्गेरिया-सैन्यजालस्य" अनुसारं यदि इजरायल्-देशः अस्मिन् समये प्रत्यक्ष-वायु-आक्रमणद्वारा वास्तवमेव हनिया-इत्येतत् नक-आउट् करोति तर्हि तत् केवलं "विद्युत्"-युद्धविमानं (F-35) एव भवितुम् अर्हति, यतः एतत् एव अवलम्बते स्वस्य चोरीप्रदर्शनं जटिलवायुरक्षाजालेषु प्रवेशं करोति।

पूर्वं सीरियादेशे वा अद्यत्वे गाजादेशे वा लेबनानदेशे वा इजरायलस्य "विद्युत्"-बेडाः असामान्यतया उच्चं युद्धवेगं धारयन्ति । उल्लेखनीयं यत् विद्युत्-पक्षिणः गहन-रक्षणस्य आवश्यकता वर्तते, यत् किमपि इजरायल्-देशः अमेरिका-देशेन, अनेकेषां यूरोपीय-सहयोगिभिः च प्रदत्तानां स्पेयर-पार्ट्स्-उफानस्य कारणेन कर्तुं समर्थः अभवत्

वाशिङ्गटननगरे वायुप्रक्षेपितानां क्षेपणानां बहूनां संख्या प्रदत्ता, येन "विद्युत्"-युद्धविमानानाम् दीर्घदूरपर्यन्तं प्रहार-अग्निशक्तिः बहु वर्धिता परन्तु "विद्युत्" युद्धविमानानाम् परिधिः सीमितः अस्ति, अतः इरान्देशं प्रति गन्तुं पूर्वं विमानेन ईंधनस्य आवश्यकता भवति । अनुमानं दर्शयति यत् इजरायल्-देशः बाह्य-इन्धन-टङ्कयोः उपरि अवलम्ब्य "विद्युत्"-युद्धविमानानाम् परिधिं विस्तारयितुं मार्गं चिन्तितवान् तथापि बाह्य-इन्धन-टङ्काः "विद्युत्"-युद्धविमानानाम् चोरी-प्रदर्शनं नष्टं करिष्यन्ति, अतः इजरायल्-देशः शीघ्रमेव परित्यक्ष्यति एतानि युद्धविमानानि इराणस्य वायुक्षेत्रे प्रवेशात् पूर्वं चोरीप्रदर्शनं पुनः स्थापयितुं शक्नुवन्ति ।

तेहराननगरे हनियाहस्य हत्यायाः कारणात् इराणस्य राष्ट्रियवायुरक्षायाः गहनसमस्याः उजागरिताः सन्ति

यदि इजरायल् इत्यनेन प्रत्यक्षवायुप्रहारार्थं युद्धविमानानि न प्रेषितानि स्यात् तर्हि इजरायल्-गुप्तचर-हत्याराः इरान्-देशे ड्रोन्-यानानि आनयन्ति स्म, ततः हनीयेह-निवासस्थानस्य समीपे ड्रोन्-विमानानि मुक्तवन्तः, ततः क्षेपणास्त्र-आक्रमणं कृतवन्तः इति न निराकर्तुं शक्यते परन्तु इरान्-देशेन तस्मिन् समये वायुतले उड्डीयमानानां ड्रोन्-यानानां विषये किमपि वार्ता न उक्तं, अतः इजरायल्-देशः "शिरच्छेदन"-कार्यक्रमं सम्पन्नं कर्तुं चोरी-युद्धविमानान् प्रेषितवान् इति अधिकतया सम्भाव्यते

इराणस्य कृते एतत् इजरायल-हत्या-कार्यक्रमं स्वस्य वायु-रक्षा-व्यवस्थायाः, रडार-टोही-व्यवस्थायाः च दुर्बलतां पूर्णतया उजागरयति स्म विलम्बः न भवतु, अन्यथा भविष्ये इजरायलस्य ईरानी-भूमौ "शिरःच्छेदनस्य" कार्याणि न कर्तुं निवारयितुं अधिकं कठिनं भवितुम् अर्हति ।

"बल्गेरिया-सैन्यजालस्य" अनुसारं एषा हत्या इराणं स्वस्य वायुरक्षाव्यवस्थायां अधिकं निवेशं कर्तुं बाध्यं करिष्यति । इराणदेशः पूर्वं रूसस्य रेजोन्स् रडार-प्रणाल्याः सुसज्जितः अस्ति इति बहुधा विश्वासः आसीत् यत् एषा रडार-प्रणाली "विद्युद्"-युद्धविमानानाम् अन्वेषणं कर्तुं शक्नोति यदा ते पूर्णतया चोरी-स्थितौ सन्ति, परन्तु तेषु आक्रमणं कर्तुं आवश्यकानां लक्ष्यीकरण-क्षमतायाः अभावः आसीत्यदि पुष्टिः भवति तर्हि इजरायलस्य एषः वायुप्रहारः इराणं स्वस्य वायुरक्षानिवेशं महत्त्वपूर्णतया वर्धयितुं प्रेरयितुं शक्नोति, यथा चीनस्य केजे-५०० वायुरक्षाव्यवस्थायाः क्रयणम्।पूर्वसूचना विमानम्तथा नियन्त्रणप्रणाली, अथवा एल-बैण्ड् रडारेण सुसज्जितानां सु-३५ युद्धविमानानाम् परिनियोजनं त्वरितं करोति ।

तदनन्तरं इरान्देशः स्वस्य वायुरक्षाक्षेत्रे निवेशं वर्धयितुं शक्नोति

वर्तमानकाले इरान्-देशस्य समक्षं दबावः अतीव अधिकः अस्ति, यतः अन्तिमेषु मासेषु इजरायल्-देशेन मध्यपूर्वे उन्मत्त-"शिरःच्छेदन"-कार्यक्रमाः कृताः, हमास-ईरानी-अधिकारिणां च श्रृङ्खलां लक्ष्यं कृत्वा हत्यां कृतवान् तदनन्तरं अहं भयभीतः अस्मि यत् अस्माभिः अवलोकितव्यं यत् इरान् स्वकीयं वायुरक्षाव्यवस्थां कथं सुदृढां करिष्यति, स्वस्य वायुरक्षाव्यवस्थां सुदृढं कर्तुं चीनदेशस्य रूसीदेशस्य च शस्त्रक्रयणकम्पनीं कस्याः क्रयणं करिष्यति इति।