समाचारं

वाणिज्यमन्त्रालयः : उत्पादवर्गाणां सेवानां च विस्तारार्थं सीमापारं ई-वाणिज्यमञ्चान् प्रोत्साहयन्तु

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिङ्गापुर जिंग्वेई, अगस्त २ वाणिज्यमन्त्रालयस्य विदेशव्यापारविभागस्य निदेशकः ली ज़िंग्कियान् द्वितीयदिने अवदत् यत् सीमापारं ई-वाणिज्यमञ्चान् उत्पादवर्गाणां सेवाकार्याणां च विस्तारार्थं प्रोत्साहिताः सन्ति तेषां न केवलं समर्थनं करणीयम् उपभोक्तृवस्तूनाम् ई-वाणिज्यमञ्चानां स्वस्थविकासः ये मुख्यतया सी-अन्तं प्रति उन्मुखाः सन्ति, परन्तु समर्थनमपि अस्य मुख्यतया बी-पक्षस्य औद्योगिकसाधनानाम्, अर्धसमाप्तानाम् उत्पादानाम्, भागानां च ई-वाणिज्यमञ्चानां अभिनवविकासः उद्दिश्यते।

द्वितीये दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता । सीमापारस्य ई-वाणिज्यस्य विकासं प्रवर्धयितुं सम्बद्धानां विषयाणां प्रतिक्रियारूपेण ली ज़िंग्कियान् इत्यनेन उपर्युक्तं वक्तव्यं दत्तम्।

ली ज़िंग्कियान् इत्यनेन उक्तं यत् वर्षस्य प्रथमार्धे मम देशस्य सीमापारं ई-वाणिज्यस्य आयातनिर्यातस्य निरन्तरं विकासस्य गतिः निरन्तरं वर्तते। सीमापारं ई-वाणिज्यस्य आयातनिर्यातस्य वृद्धिदरः १०.५% यावत् अभवत्, यत् राष्ट्रियविदेशव्यापारस्य समग्रवृद्धिदरात् ४.४ प्रतिशताङ्काधिकः आसीत्

विपण्यदृष्ट्या चीनस्य फ्रान्स्, बेल्जियम, स्पेन, मलेशिया इत्यादिदेशेषु आयातनिर्यासः तीव्रगत्या वर्धमानः अस्ति । वस्तूनाम् दृष्ट्या उपभोक्तृवस्तूनि मुख्यनिर्यात-उत्पादाः सन्ति तस्मिन् एव काले केषाञ्चन उच्च-मूल्यवर्धित-उत्पादानाम् अपि वृद्धि-गतिः अतीव उत्तमः अस्ति उदाहरणार्थं कार्यालय-उपकरणानाम् निर्यातः ५०.७% वर्धितः, तथा च कॅमेरा-यंत्रेषु ३०.७% वृद्धिः अभवत् । विदेशेभ्यः आयाताः मालाः अपि आन्तरिकग्राहकानाम् अतीव लोकप्रियाः सन्ति । क्षेत्रीयदृष्ट्या गुआङ्गडोङ्ग, झेजियांग इत्यादयः तटीयक्षेत्राणि सीमापार-ई-वाणिज्य-आयातनिर्यातयोः मुख्याः खिलाडयः सन्ति, येषु देशस्य सीमापार-ई-वाणिज्य-आयात-निर्यातस्य प्रायः ९०% भागः भवति निगम-अपेक्षाणां दृष्ट्या अद्यतन-प्रश्नावली-सर्वक्षणेन ज्ञातं यत् सीमापार-ई-वाणिज्य-कम्पनयः प्रायः ८०% वर्षस्य उत्तरार्धे वृद्धि-गतिविषये आशावादीः सन्ति

ली ज़िंग्कियान् इत्यनेन उक्तं यत् अग्रिमे चरणे वयं नवीनतां, समावेशीत्वं, विवेकं च प्रोत्साहयितुं सिद्धान्तानां पालनं निरन्तरं करिष्यामः, तथा च द्वयोः पक्षयोः केन्द्रीभविष्यामः।

एकतः सेवापारिस्थितिकीं अनुकूलनं कुर्वन्तु। वयं सीमापार-ई-वाणिज्यस्य विशेषनीतयः कार्यान्विष्यामः, सीमापार-ई-वाणिज्य-सक्षम-औद्योगिक-मेखलानां विकासाय समर्थनं करिष्यामः, तथा च स्थानीय-सरकारानाम् अनेक-विकास-मापदण्डानां संवर्धनार्थं मार्गदर्शनं करिष्यामः |. सीमापार-ई-वाणिज्य-व्यापक-पायलट-क्षेत्रेषु अनुभव-आदान-प्रदानं स्थल-समित्याः अन्य-विधिभिः च प्रवर्तयिष्यते |. सीमापार-ई-वाणिज्य-ब्राण्ड्-संवर्धनस्य समर्थनं कुर्वन्तु। तत्सह, अस्माभिः स्थानीय-उद्योग-सङ्गठनानां भूमिकायाः ​​पूर्ण-क्रीडा अपि दातव्या, उद्योग-स्व-अनुशासनस्य स्तरं सुधारयितुम्, सीमापार-ई-वाणिज्य-कम्पनीनां मार्गदर्शनं कृत्वा अनुपालनेन कार्यं कर्तुं, व्यवस्थितरूपेण प्रतिस्पर्धां कर्तुं, सक्रियरूपेण च पूर्तिः कर्तव्या | तेषां सामाजिकदायित्वम्। वर्षस्य उत्तरार्धे १३६ तमे कैण्टनमेला भविष्यति, यत् "शरदमेला" अस्ति । चीनस्य रसदकम्पनयः मेजबानदेशेषु मेल-वितरण-कम्पनीभिः सह अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तुं प्रोत्साहिताः भविष्यन्ति, विशेषतया च, सीमापार-ई-वाणिज्य-कम्पनीनां "अन्तिम-माइल"-प्रदर्शन-क्षमतासु सुधारं कर्तुं प्रयत्नाः क्रियन्ते |.

अपरपक्षे अस्माभिः अन्तर्राष्ट्रीयसहकार्यं गभीरं कर्तव्यं, अन्तर्राष्ट्रीयबहुपक्षीयद्विपक्षीयवार्तालापेषु सक्रियरूपेण भागं ग्रहीतव्यं, मम देशस्य अनुभवं, अभ्यासं, परिणामं च प्रवर्धयितुं द्विपक्षीयसंयुक्ता आर्थिकव्यापारसमितिः, निर्बाधव्यापारकार्यसमूहः इत्यादीनां संचारतन्त्राणां उपयोगः करणीयः च सीमापारं ई-वाणिज्यस्य विकासः। "सिल्क रोड ई-वाणिज्य" इत्यस्य सशक्ततया विकासं कुर्वन्तु तथा च सर्वेषु स्तरेषु अन्तर्राष्ट्रीयविनिमयं सहकार्यं च सक्रियरूपेण कर्तुं सीमापार ई-वाणिज्यव्यापकपायलटक्षेत्राणां, उद्योगानां, उद्यमानाञ्च समर्थनं कुर्वन्ति। उत्पादवर्गाणां सेवाकार्याणां च विस्तारार्थं सीमापार-ई-वाणिज्य-मञ्चान् प्रोत्साहयितुं उपभोक्तृवस्तूनाम् ई-वाणिज्य-मञ्चानां स्वस्थविकासस्य समर्थनं करणीयम् ये मुख्यतया सी-अन्ते उन्मुखाः सन्ति, तथा च औद्योगिक-उपकरणानाम् अभिनव-विकासस्य समर्थनं करणीयम् , अर्ध-समाप्त-उत्पादाः, तथा च भागाः ई-वाणिज्य-मञ्चाः ये मुख्यतया B-अन्ते उन्मुखाः सन्ति । (चीन-सिंगापुर जिंग्वेई एपीपी)