समाचारं

हाङ्गकाङ्ग-माध्यमाः : चिप्-आपूर्ति-बाधायाः अभावेऽपि चीनदेशः अद्यापि अमेरिका-देशेन सह कृत्रिम-बुद्धि-अन्तरं संकुचति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

ब्रिटिश "वित्तीय टाइम्स्" लेखः जुलाई ३१ दिनाङ्के, मूलशीर्षकं: चीनस्य व्यावहारिककृत्रिमबुद्धियोजनां अवगन्तुं, उपशीर्षकं: अमेरिकादेशस्य सफलतापूर्वकं नवीनतायां लाभः अस्ति, परन्तु चीनदेशः निष्पादने उत्कृष्टः अस्ति अमेरिका-चीन-देशयोः विश्वस्य महत्त्वपूर्णौ कृत्रिमबुद्धि (AI) पारिस्थितिकीतन्त्रौ स्तः । भूराजनीतिकतनावः सहजतया द्वयोः देशयोः विपरीतदृष्टिकोणं जनयितुं शक्नोति । चीनस्य एआइ “अमेरिकादेशस्य पृष्ठतः अग्रे च” इति मन्यते । वस्तुतः अमेरिका-चीन-देशयोः सर्वथा भिन्नाः रणनीतयः कार्यान्विताः ।

अमेरिकनकम्पनी OpenAI इत्यनेन chatbot इत्यस्य प्रारम्भात् आरभ्य विश्वं बृहत्भाषाप्रतिमानं निर्मातुं दौडं कुर्वन् अस्ति । अस्मिन् दौड-क्रीडायां चीनदेशः द्वयोः कारकयोः बाधितः अस्ति : उन्नत-अमेरिका-चिप्स-प्रवेशस्य अभावः, यत् तस्य कम्प्यूटिंग्-क्षमताम् सीमितं करोति । यदा OpenAI इत्यादयः स्वस्य बृहत् मॉडल्-परिमाणस्य विस्तारं कुर्वन्ति तदा चीनीय-कम्पनयः कार्यक्षमतायाः विषये एव ध्यानं ददति; चीनस्य व्यक्तिगतसूचनासंरक्षणकायदे कठोरदत्तांशसंरक्षणमानकानि निर्धारितानि सन्ति । एतेषां प्रतिबन्धानां अर्थः अस्ति यत् चीनीयकम्पनीनां लघुभाषाप्रतिरूपेषु निर्मितानाम् एआइ-सेवानां उत्पादनार्थं अधिकं प्रोत्साहनं भवति । एते मॉडल् बृहत्तरमाडल इव शक्तिशालिनः न भवेयुः, परन्तु तेषां निर्माणं चालनं च सस्ताः भवन्ति ।

चीनस्य टेक् इकोसिस्टम् अस्मात् व्यावहारिकतायाः आरम्भः भवति । अस्य अर्थः अस्ति यत् यदा अमेरिकी पारिस्थितिकीतन्त्रं सफलतापूर्वकं नवीनतायां उत्कृष्टतां प्राप्नोति, तदा चीनदेशः निष्पादने उत्कृष्टतां प्राप्नोति: उत्पाद-विपण्य-फिट्-अन्वेषणं, तस्य स्केल-करणं, अनुप्रयोगानाम् किफायती-करणं च विश्वबौद्धिकसम्पत्तिसङ्गठनेन अद्यैव प्रकाशितेन जेनरेटिव् एआइ पेटन्ट् स्थितिप्रतिवेदनेन ज्ञायते यत् चीनदेशे २०१४ तः २०२३ पर्यन्तं पेटन्ट-अनुरोधानाम् संख्या ३८,००० तः अधिका अस्ति, अमेरिकादेशे च ६,२७६ अस्ति अवश्यं पेटन्टः भङ्गस्य तुल्यः न भवति । परन्तु चीनस्य पेटन्टस्य विशालः सरणी अधिकेषु उत्पादेषु अनुवादयितुं शक्यते स्म । चीनदेशे एआइ-अनुप्रयोगानाम् एकः चिन्ताक्षेत्रः विद्युत्वाहनानि सन्ति । चीनीयकम्पनयः अलौकिक-एआइ-उत्पादनं न कुर्वन्ति स्यात्, परन्तु “पर्याप्तं उत्तमम्” मानव-वाहन-अन्तर्क्रिया-एआइ-इत्येतत् अन्यत्र प्राप्तुं पूर्वं चीनदेशे लोकप्रियं भविष्यति ।

चीनस्य टेक्-उद्योगः प्रायः राज्य-सञ्चालित-महत्वाकांक्षायाः आधारेण निर्मितः विशालः इति मन्यते । व्यवहारे स्वस्य प्रभावी नियमनं (बाह्य) भूराजनीतिकबाधा च अस्य अर्थः अस्ति यत् चीनस्य केषुचित् क्षेत्रेषु लाभाः सन्ति, अन्येषु क्षेत्रेषु तु ग्रहणं कर्तुं संघर्षं कुर्वन् अस्ति एआइ विश्वस्य सर्वाधिकं परिवर्तनकारी प्रौद्योगिकी अस्ति, तस्मिन् चीनदेशः अमेरिका च द्वौ अपि योगदानं दातुं शक्नुवन्ति । किन्तु मानवतायाः समक्षं गहनतमानि आव्हानानि-जलवायुपरिवर्तनस्य निवारणात् आरभ्य कर्करोगस्य चिकित्सापर्यन्तं-चीनस्य वा अमेरिकायाः ​​वा न, अपितु विश्वस्य सन्ति (लेखिका जेनिफर स्कॉट्) २.

हाङ्गकाङ्गस्य "दक्षिणचाइना मॉर्निङ्ग पोस्ट्" इति लेखः अगस्तमासस्य प्रथमदिनाङ्के, मूलशीर्षकं : सीमितचिप्-आपूर्तिः अस्ति चेदपि चीनदेशः अद्यापि अमेरिका-देशेन सह कृत्रिम-बुद्धि-अन्तरं संकुचितं करोति उन्नतचिप्स-प्रवेशस्य अभावेऽपि चीनदेशः एआइ-क्षेत्रे अमेरिका-देशेन सह अन्तरं निरुद्धं कुर्वन् अस्ति ।

चीनीय-टेक्-कम्पनयः स्वकीयानि बृहत्-भाषा-प्रतिरूपाणि निर्मातुं प्रयतन्ते । चीनदेशस्य अनेकाः कम्पनयः स्वस्य एआइ-जनितानि विडियो-उपकरणं विश्वस्य उपयोक्तृणां हस्ते स्थापयितुं समर्थाः अभवन् । तस्य विपरीतम्, सैन्फ्रांसिस्को-नगरस्य ओपनएआ-इत्यनेन प्रथमतया एतादृशी क्षमता प्रदर्शिता, परन्तु तस्य साधनानि अद्यापि व्यापकरूपेण उपलब्धानि न सन्ति । चीनीयकम्पनयः अपि मुक्तस्रोतप्रतिमानं प्रारब्धवन्तः येन कोऽपि स्वस्य एआइ-प्रणालीं निर्मातुम् अर्हति, अतः वैश्विक-एआइ-विकासे योगदानं ददाति । (लेखकः बेन जियांग, अनुवादकः चेन् जुनान्)