समाचारं

महती वार्ता, किं फेड् व्याजदरेषु कटौतिः आगच्छति?वस्तूनि वन्यरूपेण नृत्यन्ति, मूल्याङ्कनं च पुनः निम्नतमं स्तरं यावत् पतितम् अस्ति, उत्तरदिशि स्थिताः निधिः एतेषां उच्चगुणवत्तायुक्तानां संसाधनानाम् भण्डारं वर्धयति।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

संसाधनस्य भण्डारः पुनः वर्धमानः अस्ति?

३१ जुलै दिनाङ्के स्थानीयसमये फेडरल् रिजर्व् इत्यनेन द्विदिवसीयव्याजदरसभायाः समापनम् अभवत्, तस्य बेन्चमार्कव्याजदरं अपरिवर्तितं भविष्यति इति च घोषितम् । फेडरल् रिजर्वस्य अध्यक्षः पावेल् अवदत् यत्,समितियाः सहमतिः दरकटनस्य समीपं गच्छति, यत्र सेप्टेम्बरमासे दरकटनं "संभवतः विचाराधीनम्" अस्ति ।

CME FedWatch इत्यस्य आँकडानुसारं सितम्बरमासे 50BP व्याजदरे कटौतीयाः मूल्यं मार्केट् आरब्धम् अस्ति, यद्यपि संभावना केवलं 10.3% अस्ति, तथा च 25BP व्याजदरे कटौतीयाः सम्भावना 89.6% अस्तितस्य अर्थः अस्ति यत् सेप्टेम्बरमासे व्याजदरेषु न्यूनातिन्यूनं २५बीपी कटौतिः भविष्यति। . अस्मिन् वर्षे डिसेम्बरमासे समागमपर्यन्तं न्यूनातिन्यूनं ५० बीपी-दरकटनस्य सम्भावना ९९.९% आसीत्, न्यूनातिन्यूनं ७५ बीपी-दरकटनस्य सम्भावना च ६८.४% आसीत् अर्थात् नवम्बर-डिसेम्बर-मासयोः सभासु न्यूनातिन्यूनम् एकः दरकटनः भविष्यति, तथा च द्वौ दरकटनौ भवितुम् अर्हति, परन्तु संभावना ७०% तः न्यूना भवति (सामान्यतया पूर्वानुमानं भवति यत् ९०% अधिकं दरकटनम् अस्ति अन्ते भविष्यति)।

उपर्युक्तस्य सुसमाचारस्य प्रभावेण वस्तुविपण्यं तीव्ररूपेण पुनः उत्थापितवान् । न्यूयॉर्क-मर्कान्टाइल-एक्सचेंज-मध्ये दिसम्बर-मासस्य वितरणस्य कृते तस्मिन् दिने प्रति-औंस-२४९६ डॉलरं अतिक्रान्तवान्, यत् सप्ताहद्वयात् पूर्वं निर्धारितं २,४८८ डॉलर-प्रति-औंस-रूप्यकाणां अभिलेखं अतिक्रान्तवान् । औद्योगिकधातुमूल्यानि अपि सर्वत्र तीव्ररूपेण वर्धितानि, लुन्क्सी ४% अधिकं, लुन् एल्युमिनियमं लुन्निकेल् च प्रत्येकं प्रायः ३% अधिकं वर्धितम्, लुन् ताम्रं च, यस्य व्यापकं ध्यानं प्राप्तम्, प्रायः २.५% अधिकं वर्धितम्, यत् वर्षस्य सर्वाधिकं वृद्धिः अभवत् गतचतुःसप्ताहाः।

संसाधनसञ्चयस्य आवंटनमूल्यं विषये संस्थाः आशावादीः सन्ति

हुआफु सिक्योरिटीज इत्यनेन उक्तं यत् व्याजदरेषु कटौतीयाः विपण्यस्य अपेक्षाः अधिकं वर्धिताः, अल्पकालीनरूपेण च, समग्ररूपेण अमेरिकी-अर्थव्यवस्था अद्यापि सीमान्त-मन्द-प्रवृत्तौ अस्ति, जून-मासात् आरभ्य वित्तीय-स्थितयः शिथिलाः एव सन्ति , यत् यावत् अमेरिकी अर्थव्यवस्थां न वर्धयितुं शक्नोति एतत् केवलं अगस्तमासतः सेप्टेम्बरमासपर्यन्तं दत्तांशेषु प्रतिबिम्बितुं शक्यते। अस्य अर्थः अस्ति यत् अगस्तमासे शिथिलव्यापारः निरन्तरं भविष्यति, तथा च वैश्विक-इक्विटी-विपण्ये व्याज-दर-कटाहस्य अपेक्षायाः, अमेरिकी-डॉलरस्य दुर्बलतायाः च पृष्ठभूमितः अमेरिकी-स्टॉक-अमेरिकी-बाण्ड्-योः सामान्यतया शिथिल-तरलतायाः चालनस्य लाभः भविष्यति , उत्तमाः आवंटनस्य अवसराः आगमिष्यन्ति।

फेडरल रिजर्वस्य व्याजदरेषु कटौतीभिः वस्तुमूल्यानां पुनः उत्थानस्य साहाय्यं कृतम्, तथा च संसाधनानाम् अद्यतनस्य आकर्षणस्य कारणं मुख्यतया विदेशेषु आर्थिकमन्दीविषये विपण्यचिन्ता अभवत् फलतः गैर-लौहधातुमूल्यानां क्षतिः अभवत्, येन स्टॉकमूल्यानां पुनः आकर्षणं जातम् .

चाइना मर्चेंट्स् सिक्योरिटीज इत्यस्य मतं यत् फेडस्य व्याजदरे कटौती, गैर-लौहसंसाधन-उत्पादानाम् सामान्य-आपूर्ति-प्रतिबन्धः, सशक्तः नूतनः उपभोगः च मुख्यतर्कः न भग्नः। फेड् व्याजदरेषु कटौतीं कर्तुं पूर्वं सुवर्णम् अद्यापि उत्तमं आवंटनं भवितुम् अर्हति। ताम्रस्य एल्युमिनियमस्य च अद्यतनकाले महत्त्वपूर्णं पतनं जातम्, अतः अयं क्षयस्य चक्रः मूलतः सम्पन्नः भविष्यति इति अपेक्षा अस्ति । अलोह-भण्डारस्य मूल्याङ्कनं वर्षस्य आरम्भे आरम्भबिन्दुं प्रति प्रत्यागतम् अस्ति ।मध्यमदीर्घकालीनविनियोगस्य दृष्ट्या अधुना वस्तुनि मूल्याङ्कनानि च तुल्यकालिकरूपेण न्यूनानि सन्ति

संसाधनस्य भण्डारः तीव्ररूपेण पश्चात् आकर्षयति

अधुना संसाधनसञ्चयेषु सामान्यशुद्धिः अभवत् । उद्योगसूचकाङ्कानां दृष्ट्या जुलैमासे अङ्गारसूचकाङ्के प्रायः ११%, पेट्रोलियम-पेट्रोकेमिकल-सूचकाङ्के प्रायः ६%, अलौहधातुसूचकाङ्के च प्रायः ४% न्यूनता अभवत् व्यक्तिगत-सञ्चयस्य दृष्ट्या, २.Yue'an नई सामग्री, अनुसूचित जनजाति Dinglong, Huayang कं, लि.जुलैमासे प्रायः ४० स्टॉक्स् १०% अधिकं न्यूनीकृताः ।

अस्य सुधारस्य चक्रस्य अनन्तरं संसाधनसञ्चयस्य मूल्याङ्कनं न्यूनस्तरं प्रति प्रत्यागतम् । तथ्याङ्कानि दर्शयन्ति यत् कोयलासूचकाङ्कस्य वर्तमानः रोलिंग-मूल्य-उपार्जन-अनुपातः ११ गुणाधिकः अस्ति, यः ऐतिहासिक-प्रतिशतस्य ३०% न्यूनः अस्ति, पेट्रोलियम-पेट्रोकेमिकल-सूचकाङ्कस्य मूल्य-उपार्जन-अनुपातः १५ गुणाभ्यः न्यूनः अस्ति, यः अधः अस्ति ऐतिहासिकस्य शतभागस्य २०% भागः अ-लौहधातुसूचकाङ्कस्य मूल्य-उपार्जन-अनुपातः २० गुणाभ्यः न्यूनः भवति, यत् ऐतिहासिक-प्रतिशतस्य १५% न्यूनम् अस्ति


बेइशाङ्ग कैपिटल इत्यनेन एतेषां उच्चगुणवत्तायुक्तानां स्टॉकानां धारणा वर्धते

केचन उच्चगुणवत्तायुक्ताः संसाधन-भण्डाराः बीजिंग-राजधानीतः वर्धितानि धारणानि प्राप्तवन्तः । सिक्योरिटीज टाइम्स् तथा डाटाबाओ इत्येतयोः आँकडानुसारं उपर्युक्तत्रिषु प्रमुखेषु संसाधनक्षेत्रेषु पञ्चभिः वा अधिकैः संस्थाभिः रेटिङ्ग् कृतानां स्टॉक्-मध्ये २५ स्टॉक्-समूहानां उत्तरदिशि निधिः प्राप्तः येन जुलैमासे एककोटि-युआन्-अधिकं स्वस्य धारणानां वृद्धिः अभवत् इत्यस्मिन्‌,ज़िजिन खननधारणानां शुद्धवृद्धिः प्रथमस्थाने प्रायः १.६ अर्ब युआन् अभवत् ।सीआईसीसी गोल्ड, सीएनओसी, चिफेंग गोल्ड, पेट्रोचाइनाअन्येषां १२ स्टॉकानां शुद्धधारणराशिः १० कोटियुआन् अतिक्रान्तवती ।

वृद्धिदृष्ट्या २.शेंगक्सिन लिथियम ऊर्जा संस्थाः भविष्यस्य वृद्धेः विषये अधिकं आशावादीः सन्ति, अस्मिन् वर्षे, आगामिवर्षे, २०२६ तमे वर्षे च शुद्धलाभवृद्धेः सर्वसम्मतिः पूर्वानुमानं क्रमशः ३३.५८%, ३४.०६%, २३.६२% च भविष्यति हैटोङ्ग इन्टरनेशनल् इत्यनेन उक्तं यत्,शेंगक्सिन लिथियम ऊर्जायथा यथा कम्पनी जिम्बाब्वेदेशे स्वस्य सिचुआन् लिथियमखानस्य परियोजनायाः निर्माणं प्रवर्तयति तथा तथा लिथियमसंसाधनेषु कम्पनीयाः उत्पादनक्षमता तीव्रगत्या विस्तारं प्राप्नोति

अपि,जिजिन माइनिंग, चिफेंग गोल्ड, हेंगली पेट्रोकेमिकल, सीओएसएल, जिनली स्थायी चुंबकअन्येषां स्टॉकसंस्थानां सर्वसम्मत्या भविष्यवाणी कृता यत् विगतत्रिषु वर्षेषु शुद्धलाभवृद्धिः १५% अधिका भविष्यति।


अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः - हे यु

प्रूफरीडिंग : ली लिङ्गफेङ्ग

दत्तांशनिधिः