समाचारं

औद्योगिकरोबोट् पुनः विस्फोटं कर्तुं प्रवृत्ताः सन्ति?

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



लेखकः टेलरः, सम्पादकः जिओशिमेई

३० जुलै दिनाङ्के उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन एकां घोषणां जारीकृतं यत् उद्योग-विकास-परिवर्तनानां प्रासंगिक-कार्य-व्यवस्थानां च आधारेण उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन "औद्योगिक-रोबोट्-उद्योगस्य मानक-शर्ताः" तथा "औद्योगिक-रोबोट्-उद्योगस्य मानक-प्रबन्धन-कार्यन्वयनम्" इति संशोधनं कृतम् उपायाः" निर्मातुं "औद्योगिकरोबोट उद्योगमानकशर्ताः (२०२४ संस्करणम्)" तथा "औद्योगिकरोबोट उद्योगमानकशर्तप्रबन्धनकार्यन्वयनपरिहाराः (२०२४ संस्करणम्)" घोषिताः

औद्योगिकरोबोट् अवधारणायाः स्टॉक्स् अपि तस्मिन् दिने विस्फोटिताः, ग्रीन हार्मोनिकः १०% अधिकं वर्धितः, झोङ्गली डे, MOONSHI Electric, Keli Sensing च स्वसीमाम् आहत्य, हेचुआन् टेक्नोलॉजी, एस्टन् इत्यादीनां तीव्रवृद्धिः अभवत्

विलम्बेन आरम्भः इत्यादिभिः कारकैः मम देशस्य रोबोट्-विपण्यं विशेषतः औद्योगिक-रोबोट्-विकास-स्तरः अद्यापि प्रमुख-विकसित-देशेभ्यः पृष्ठतः अस्ति अस्य कारणात् देशः तस्मै महत् महत्त्वं ददाति, प्रौद्योगिकी-अटङ्कान् भङ्गयितुं च प्रतिबद्धः अस्ति |. वर्तमानपदे मम देशस्य रोबोट्-विपण्यस्य कृते के के भङ्ग-अवकाशाः सन्ति ?

१४ तमे पञ्चवर्षीययोजना रोबोट् विकासाय द्वौ लक्ष्यौ प्रस्तावयति: २०२५ तमे वर्षे मम देशः वैश्विकरोबोट् प्रौद्योगिकी नवीनतायाः स्रोतः भविष्यति, उच्चस्तरीयः विनिर्माणसमूहः भविष्यति तथा च २०३५ तमे वर्षे एकीकृतप्रयोगानाम् एकः नूतनः उच्चभूमिः भविष्यति, मम व्यापकशक्तिः देशस्य रोबोट् उद्योगः अन्तर्राष्ट्रीय अग्रणीस्तरं प्राप्स्यति।

प्रथमं मूलप्रौद्योगिकीसमस्यानां निवारणं भवति।

चोकस्य त्रयाणां मूलघटकानाम् दृष्ट्या नियन्त्रकस्य अतिरिक्तं सर्वो-प्रणाली-रिड्यूसर-क्षेत्रेषु घरेलुनिर्मातारः गृह्णन्ति इति संकेताः सन्ति

सर्वो प्रणाल्याः क्षेत्रे घरेलुनिर्माता एस्टन् इत्यस्य सर्वो चालकउत्पादाः तथा यास्कावा इलेक्ट्रिकस्य "Σ श्रृङ्खला" उत्पादाः द्वयोः अपि ट्यूनिङ्ग-मुक्तकार्यं भवति तथा च मूलतः समानं अधिकतमं गतिः अस्ति कम्पनी अपि पूर्ण रोबोट् उद्योगेन सह कतिपयेषु घरेलुकम्पनीषु अन्यतमा अस्ति शृङ्खला।

लेसाई इंटेलिजेण्ट् इत्यस्य केचन सर्वो प्रौद्योगिकीः विश्वस्तरीयस्तरं प्राप्तवन्तः, तथा च BYD, Han's Laser, Luxshare Precision इत्यादिभिः कम्पनीभिः सह दीर्घकालीनसहकारसम्बन्धं स्थापितवान्

इनोवेन्स टेक्नोलॉजी इत्यस्य सर्वो प्रणाल्याः चीनस्य विपण्यभागे शीर्षपञ्चसु स्थानं प्राप्नोति, यत् घरेलुब्राण्ड्-मध्ये प्रथमस्थानं प्राप्नोति ।

रिड्यूसरस्य क्षेत्रे ग्रीन हार्मोनिकस्य हार्मोनिक रिड्यूसरस्य क्षेत्रे स्पष्टाः लाभाः सन्ति ।

तदतिरिक्तं कम्पनीयाः व्यवसायः केन्द्रितः अस्ति, यत्र हार्मोनिक-रिड्यूसर-धातुभाग-व्यापारः राजस्वस्य प्रायः ९५% भागं धारयति अधिकछतसहितं ४५% चक्रवृद्धिवार्षिकवृद्धिः ।

द्वितीयं उच्चवृद्धियुक्तेषु उपविभागेषु मुख्यतया द्वौ भागौ स्तः- १.

प्रथमं, केचन रोबोट् सन्ति येषां तान्त्रिकबाधाः तुल्यकालिकरूपेण न्यूनाः सन्ति, यथा एजीवी रोबोट् यतः एजीवी रोबोट् इत्यस्य मूलप्रौद्योगिक्याः सीमा उच्चा नास्ति तथा च घरेलुविदेशीयतकनीकीस्तरयोः मध्ये स्पष्टः अन्तरः नास्ति, अतः घरेलु एजीवी रोबोट् इत्यस्य मुख्यधारा अभवत् घरेलुविपणनम्।

परन्तु अयं विपण्यखण्डः तीव्रगत्या वर्धमानः अस्ति आँकडानि दर्शयन्ति यत् २०१५ तः २०१९ पर्यन्तं विपण्यस्य औसतवार्षिकं यौगिकवृद्धिः ५७.७% यावत् अभवत् भविष्ये ई-वाणिज्यप्रवेशस्य वृद्ध्या स्मार्टरसदस्य विकासेन च एतादृशः रोबोट् उच्चवृद्धिदरं निरन्तरं निर्वाहयिष्यति इति अपेक्षा अस्ति।

द्वितीयं, केचन दीर्घपुच्छविपणयः तीव्रगत्या वर्धन्ते । औद्योगिकरोबोट्-इत्यस्य प्रमुखाणि विपणयः सर्वदा वाहन-क्षेत्राणि, 3C-इलेक्ट्रॉनिक्स-क्षेत्राणि च आसन् तथापि अन्तिमेषु वर्षेषु एतौ विपणौ क्रमेण संतृप्तौ अभवताम्, तेषां विकासः च महतीं मन्दं जातम् खाद्यपेय, प्रकाशविद्युत्, लिथियमबैटरी इत्यादीनां विपण्यविभागेषु उच्चवृद्धिः भवति ।

२०१९ तमे वर्षे मम देशे औद्योगिकरोबोट्-इत्यस्य अधःप्रवाह-उद्योग-अनुप्रयोगेषु खाद्य-पेय-, प्रकाश-विद्युत्-लिथियम-बैटरी-इत्यस्य अनुपातः वर्षे वर्षे क्रमशः १२७%, ५५%, २४% च वर्धितः

एतेषु उच्च-वृद्धि-विभागित-अनुप्रयोग-परिदृश्येषु सट्टेबाजीं कृत्वा घरेलु-औद्योगिक-रोबोट्-निर्मातृभ्यः भङ्गयितुं केचन शॉर्टकट्-मार्गाः प्राप्स्यन्ति ।

अन्ते सेवारोबोट्-इत्येतत् बृहत्-क्रीडा-परिवर्तकं भविष्यति ।

IFR भविष्यवाणीनुसारं २०२३ तमे वर्षे घरेलुसेवारोबोट्-विपण्यं ६० अरब-युआन्-अधिकं भविष्यति, औद्योगिक-रोबोट्-इत्येतत् अतिक्रम्य बृहत्तमं रोबोट्-विपण्यं भविष्यति ।

निष्क्रियस्थित्याः भिन्नाः यत्र औद्योगिकरोबोट् विदेशीयनिवेशेन दमिताः भवन्ति, सेवारोबोट् पूर्णतया लघुभारयुक्ताः सन्ति वर्तमानकाले घरेलुसेवारोबोट् न केवलं प्रौद्योगिक्याः औद्योगिकीकरणस्तरस्य च दृष्ट्या विदेशीयब्राण्डेभ्यः न्यूनाः न सन्ति, अपितु केचन उत्पादाः अपि पूर्वमेव सन्ति विपण्यप्रयोगे विश्वस्य अग्रणीः।

वर्तमान समये सफाई, भोजन, होटेल, चिकित्सा, वितरण इत्यादिषु क्षेत्रेषु घरेलुसेवारोबोट्-प्रयोगः परिपक्वः भवति तथापि सफाई-रोबोट्-क्षेत्रं विहाय यत्र इकोवाक्स्, स्टोन् टेक्नोलॉजी इत्यादयः सूचीबद्धाः सन्ति, अन्यः सेवा-रोबोट् कम्पनयः प्राथमिकविपण्ये सन्ति।

रोबोट्-इत्यस्य भङ्गाय घरेलुब्राण्ड्-संस्थाः न केवलं अग्रे चार्जं कर्तुं साहसं कर्तुं, कष्टानां सामनां कर्तुं च साहसं कुर्वन्ति, अपितु केषुचित् उच्च-वृद्धि-क्षेत्रेषु सेवा-रोबोट्-इत्येतयोः विषये अपि ध्यानं ददति, येन बुद्धि-स्तरं सुधारयितुम् औद्योगिक-शक्तिः निर्मातुं च द्वयोः पक्षयोः संयोजनं करणीयम्

अस्वीकरणम्

अयं लेखः सूचीबद्धकम्पनीनां विषये सामग्रीं समावेशयति तथा च सूचीकृतकम्पनीभिः सार्वजनिकरूपेण प्रकटितसूचनायाः आधारेण लेखकस्य व्यक्तिगतविश्लेषणं निर्णयं च अस्ति (अस्थायीघोषणा, आवधिकप्रतिवेदनानि, आधिकारिकपरस्परक्रियाशीलमञ्चाः इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) लेखे सूचना वा मताः न सन्ति एतत् किमपि निवेशं वा अन्यं व्यावसायिकपरामर्शं न भवति तथा च मार्केट कैप वॉचः अस्य लेखस्य स्वीकरणात् उत्पन्नस्य कस्यापि कार्यस्य किमपि दायित्वं अङ्गीकुर्वति।