समाचारं

अमेरिकीमाध्यमाः : इराणस्य सर्वोच्चनेता इजरायलविरुद्धं प्रत्यक्षप्रहारस्य आदेशं दत्तवान् इति अनामिकः ईरानी अधिकारी कथयति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] इरान्देशे प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) राजनीतिकब्यूरो इत्यस्य नेता इस्माइल हनीयेह इत्यस्य हत्यायाः वार्ता मध्यपूर्वं सम्पूर्णं विश्वं च आश्चर्यचकितं कृतवती। अमेरिकी "न्यूयॉर्क टाइम्स्" इति पत्रिकायाः ​​३१ जुलै दिनाङ्के अस्य विषयस्य ज्ञानं विद्यमानानाम् त्रयाणां ईरानी अधिकारिणां उद्धृत्य इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन तेहराननगरे हनियाहस्य हत्यायाः प्रतिकाररूपेण इजरायलविरुद्धं प्रत्यक्षप्रहारस्य आदेशः दत्तः।

न्यूयॉर्क टाइम्स् इति वृत्तपत्रे उक्तं यत् इराणस्य इस्लामिक रिवोल्यूशनरी गार्डकोर् इत्यस्य सदस्यद्वयं सहितं त्रयः अनामिकाः ईरानी-अधिकारिणः अवदन् यत् खामेनी इत्यनेन बुधवासरे (जुलाई ३१) प्रातःकाले इराणस्य सर्वोच्चराष्ट्रीयसुरक्षापरिषदः आपत्कालीनसभायां एषः आदेशः जारीकृतः

परन्तु उपर्युक्तैः अमेरिकी-माध्यमैः उक्तं यत् इरान्-देशः कियत् प्रबलतया प्रतिक्रियां दास्यति इति अद्यापि अस्पष्टम् अस्ति, न च इरान्-देशः परिस्थितेः वर्धनं परिहरितुं पुनः समायोजनं करिष्यति वा इति।

सीएनएन-पत्रिकायाः ​​अनुसारं बुधवासरे संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः बैठक्यां संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीप्रतिनिधिना इरावानी इत्यनेन हनियाहस्य हत्यायाः उत्तरदायी इति अमेरिकादेशस्य निन्दां कृत्वा उक्तं यत् अमेरिकादेशस्य प्राधिकरणं गुप्तचरसमर्थनं च विना एषा घटना भविष्यति have been न भवितुं शक्नोति।

“अस्मिन् घोर-अपराधे इजरायलस्य सामरिक-मित्रत्वेन, क्षेत्रे इजरायल-शासनस्य मुख्य-समर्थकत्वेन च अमेरिका-देशस्य उत्तरदायित्वं उपेक्षितुं न शक्यते” इति इरावानी अवदत्- “इजरायलस्य कार्यस्य राजनैतिक-उद्देश्यम् अपि अस्ति, यत् इरान्-देशस्य क्षतिः इस्लामिकगणराज्यस्य नूतनसर्वकारस्य स्थापनायाः प्रथमदिने इराणस्य नूतनसर्वकारेण क्षेत्रे शान्तिं स्थिरतां च सुदृढां कर्तुं अन्तर्राष्ट्रीयसमुदायेन सह सहकार्यं रचनात्मकं च संलग्नतां सुदृढां कर्तुं प्राथमिकता कृता अस्ति।”.

सीएनएन-संस्थायाः सूचना अस्ति यत् बुधवासरे पूर्वं संयुक्तराष्ट्रसङ्घस्य कृते अमेरिकादेशस्य उपस्थायिप्रतिनिधिः रोबर्ट् वुड् इत्यनेन उक्तं यत् "अमेरिकादेशः हमास-नेता इस्माइल-हनीयेहस्य मृत्योः (घटनायाः) विषये अनभिज्ञः अस्ति, तस्मिन् च तस्य कोऽपि संलग्नता नास्ति" इति सः अपि अवदत् यत् अमेरिकादेशे "हानियेहस्य मृत्युविषये हमासस्य विवरणस्य समर्थनार्थं स्वतन्त्रं प्रमाणं नास्ति" इति ।

पूर्वसूचनानुसारं इराणस्य इस्लामिकक्रांतिकारीरक्षकदलेन ३१ जुलै दिनाङ्के पुष्टिः कृता यत् तस्मिन् दिने प्रातःकाले तेहराननगरे प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) राजनीतिकब्यूरो-नेता इस्माइलहनीयेहस्य हत्या अभवत् हनीयेहः हमासस्य "प्रथमक्रमाङ्कः" इति मन्यते अस्य घटनायाः विषये हमास-संस्थायाः कथनमस्ति यत् एषा हत्या इजरायल्-देशेन कृता अस्ति, "कायरता" इति च । इजरायल्-देशः तस्य विषये किमपि वक्तुं अनागतवान् ।