समाचारं

सैमसंग इलेक्ट्रॉनिक्सस्य बृहत्तमः संघः हड़तालं कुर्वन् अस्ति, श्रमस्य प्रबन्धनस्य च मध्ये वेतनवार्तालापः पुनः असफलः इति वार्ता अस्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इत्यनेन अगस्तमासस्य प्रथमदिनाङ्के Yonhap News Agency इत्यनेन ज्ञापितं यत् सूत्रैः कालमेव प्रकाशितं यत् Samsung Electronics इत्यस्य बृहत्तमः श्रमिकसङ्घः च वेतनवार्तालापेषु सफलतां प्राप्तुं असफलाः अभवन्। अस्पष्टं यत् पक्षद्वयं वार्तालापं निरन्तरं करिष्यति वा,संघः कथयति यत् हड़तालः निरन्तरं भविष्यति

सैमसंग इलेक्ट्रॉनिक्स प्रबन्धन दक्षिणकोरियादेशस्य राष्ट्रिय सैमसंग इलेक्ट्रॉनिक्स यूनियन (एनएसईयू) च सोमवासरे वार्तायां नूतनं दौरं आरभेत।

एनएसईयू इत्यनेन पूर्वं सोमवासरात् आरभ्य त्रयः दिवसाः "अन्तिमवार्तालापाः" प्रस्ताविताः आसन्, यस्य अधीनं सैमसंगः सन्तोषजनकं वार्तायां संकुलं कल्पयिष्यति। सैमसंग इलेक्ट्रॉनिक्स इत्यनेन उक्तं यत्,संघस्य माङ्गल्याः स्वीकारं कर्तुं कठिनता परन्तु वार्तायां सक्रियसंवादं कर्तुं इच्छुकता

समाचारानुसारं एनएसईयू सर्वेषां सदस्यानां आवश्यकता वर्ततेमूलभूतवेतने ५.६% वृद्धिः अभवत् । , संघस्य स्थापनादिने अवकाशस्य गारण्टीकृतः, हड़तालस्य कारणेन आर्थिकहानिः क्षतिपूर्तिः च । सैमसंग इलेक्ट्रॉनिक्स इत्यनेन ५.१% वेतनवृद्धेः प्रस्तावः कृत्वा विजय-विजय-श्रमिकसम्बन्धनिर्माणस्य प्रतिबद्धतायाः उपरि बलं दत्तम् ।

आईटी हाउसस्य पूर्वसमाचारानुसारं ८ जुलै दिनाङ्के हड़तालस्य आरम्भः १० जुलै दिनाङ्के अनिश्चितकालीनहड़तालः अभवत् । यद्यपि अधुना २० दिवसाभ्यधिकं यावत् हड़तालं प्रचलति तथापि उत्पादनस्य प्रभावः न्यूनतमः इति सैमसंग इलेक्ट्रॉनिक्स् इति संस्थायाः सूचना अस्ति ।