समाचारं

मेटा इत्यस्य द्वितीयत्रिमासिकस्य परिणामाः अपेक्षां अतिक्रमयन्ति, एआइ-शस्त्रदौडस्य सामना कर्तुं पूर्णवर्षस्य पूंजीव्ययस्य किञ्चित् वृद्धिं करोति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tencent News "First Line" जी Zhenyu इत्यनेन सिलिकन वैलीतः ३१ जुलाई दिनाङ्के पोस्ट् कृतम्

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे सामाजिकविशालकायस्य मेटा-संस्थायाः प्रदर्शनं दृढं वर्तते सकारात्मकवित्तीयपरिणामेन उत्साहितः मेटा इत्यस्य शेयरमूल्यं तस्मिन् दिने वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं ७% अधिकं वर्धितम् ।

मेटा इत्यनेन द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं ३१ जुलैदिनाङ्के अमेरिकीसमये प्रकाशितम्, यस्मिन् दर्शितं यत् त्रैमासिकस्य राजस्वं लाभं च विपण्यप्रत्याशितम् अतिक्रान्तम्, यत्र राजस्वं ३९.०७ अरब डॉलरं यावत् अभवत्, वर्षे वर्षे २२% वृद्धिः, प्रतिशेयरं अर्जनं च $५.१६ इत्यस्य, वर्षे वर्षे ७३% वृद्धिः ।

परिचालनदृष्ट्या मेटा-अनुप्रयोगानाम् औसतदैनिकसक्रियप्रयोक्तारः अस्मिन् त्रैमासिके ३.२७ अरबं यावत् अभवन्, यत् वर्षे वर्षे ७% वृद्धिः अभवत् विज्ञापनस्य औसतराजस्वं वर्षे वर्षे १०% वर्धितम् । तस्मिन् एव काले मेटा इत्यस्य लाभप्रदतायां अद्यापि अधिकं सुधारः भवति ।

अन्येषां प्रौद्योगिकी-दिग्गजानां इव मेटा अपि जननात्मक-एआइ-सम्बद्धे “शस्त्रदौडस्य” सक्रियरूपेण भागं गृह्णाति, अस्मिन् त्रैमासिके पूंजीव्ययः ८.४७२ अरब अमेरिकी-डॉलर् यावत् अभवत्, यत् वर्षे वर्षे ३३% वृद्धिः अभवत् अस्मिन् वर्षे एतावता मेटा-संस्थायाः सञ्चित-पूञ्जीव्ययः १५.१८७ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि यावत् अभवत् । अस्मिन् वर्षे अपि कम्पनी स्वस्य कुलपूञ्जीव्ययस्य ३५ बिलियन डॉलरतः ४० बिलियन डॉलरपर्यन्तं किञ्चित् वर्धितवती यत् ३७ बिलियन डॉलरतः ४० बिलियन डॉलरपर्यन्तं यावत् अभवत् ।

यद्यपि पूंजीव्ययस्य महती वृद्धिः अभवत्, तथापि वृद्धिः प्रायः परिचालनस्य वृद्धिदरस्य समानस्तरस्य आसीत्, अतः तया मेटा इत्यस्य मुक्तनगदप्रवाहस्तरं त्रैमासिके अधः न कर्षितम्, त्रैमासिके मेटा इत्यस्य मुक्तनगदप्रवाहः १०.८९८ अरब अमेरिकीडॉलर् आसीत्, यत् आसीत् the same as the same period last year, no तत्र बृहत् उतार-चढावः सन्ति।

पूर्वं घोषितवित्तीयप्रतिवेदनानां तुलनेमाइक्रोसॉफ्टगूगल-गूगल-इत्येतयोः दिग्गजयोः तुलने पूर्वद्वयस्य पूंजीव्ययः द्वितीयत्रिमासे वर्षे वर्षे प्रायः शतप्रतिशतम् वर्धितः, यदा तु मेटा पूंजीव्ययस्य दृष्ट्या तुल्यकालिकरूपेण अधिकं रूढिवादी सावधानः च इति दृश्यते, यत् अपि प्रतिबिम्बयति यत् मेटा अस्मिन् स्तरे वित्तविषये अधिकं केन्द्रितः अस्ति।

एतत् यतोहि मेटा संस्थापकः जुकरबर्ग् मेटावर्स् इत्यस्मिन् बहु निवेशस्य अनुभवात् शिक्षितवान् परन्तु दुर्बलपरिणामेन। २०२२ तमस्य वर्षस्य तृतीयत्रिमासे मेटा-संस्थायाः पूंजीव्ययः ९.३५५ अब्ज अमेरिकी-डॉलर् यावत् अभवत्, यत् अन्तिमेषु वर्षेषु सर्वाधिकम् अभवत्, येन त्रैमासिके मुक्त-नगद-प्रवाहः अपि २० कोटि-अमेरिकीय-डॉलर्-तः न्यूनः अभवत् ततः नूतनः सीएफओ कार्यभारं स्वीकृतवान्, वित्तीयरणनीतिं समायोजितवान्, पूर्वं महत्त्वाकांक्षिणीं पूंजीव्यययोजनां न्यूनीकृतवान्, येन २०२३ तमस्य वर्षस्य पूंजीव्यययोजना ३५-४० अरबतः न्यूनीकृत्य २०२३ तमस्य वर्षस्य अन्तिमपुञ्जीव्ययः २८ भविष्यति अमेरिकी-डॉलर-रूप्यकाणां कृते मेटा-संस्थायाः वित्तीय-स्थितिः सम्पूर्णे २०२३ तमे वर्षे अस्मिन् वर्षे प्रथमार्धे च निरन्तरं सुदृढा अस्ति ।

मेटा इत्यस्य एतत् समायोजनं वालस्ट्रीट् निवेशकैः अत्यन्तं मान्यतां प्राप्तम्, अक्टोबर् २०२२ तमे वर्षे मेटा इत्यस्य शेयरमूल्यं प्रतिशेयरं १०० डॉलरात् न्यूनं तलम् अवाप्तवान्, ततः परं २ वर्षाणाम् अपि न्यूनेन समये अस्य शेयरस्य मूल्यं प्रायः त्रिगुणं वर्धितम्

तथापि २०२५ तमस्य वर्षस्य पूर्णवर्षस्य कृते मेटा इत्यनेन उक्तं यत् मेटा इत्यस्य मुख्यवित्तीयपदाधिकारिणी सुसान ली इत्यनेन अर्जन-आह्वानस्य विषये उक्तं यत् यथा यथा मेटा एआइ-संशोधनस्य उत्पादविकासस्य च समर्थने निवेशं निरन्तरं कुर्वन् अस्ति, तथैव सम्प्रति २०२५ तमे वर्षे इति अपेक्षा अस्ति पूंजीव्ययस्य "महत्त्वपूर्णवृद्धिः" भविष्यति ।