समाचारं

इराणस्य विदेशमन्त्रालयः : हनीयेहस्य हत्या अभवत्, अमेरिकादेशः इजरायलस्य “सहभागी” आसीत् ।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक डॉट कॉम यांग रोंग]।

इरान्-देशे हमास-देशे आक्रमणे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) राजनैतिक-ब्यूरो-नेता हनीयेहः मारितः, इरान्-देशे च इजरायल्-देशेन हत्यायाः आरोपः कृतः यिटोङ्ग-समाचार-संस्थायाः ३१ जुलै-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ईरानी-विदेशमन्त्रालयेन तस्मिन् दिने एतस्य घटनायाः दृढतया निन्दां कृत्वा इजरायल्-देशेन अस्य "आतङ्कवादस्य जघन्यस्य कार्यस्य" कार्यान्वयनस्य "सहभागी" इति आरोपः कृतः

इराणस्य विदेशमन्त्रालयेन उक्तं यत् इरान्देशे अतिथिरूपेण राष्ट्रपतिपदस्य उद्घाटनसमारोहे उपस्थितः सन् हनीयेह इजरायली आतङ्कवादिभिः आक्रमितः, “शहीदः” च अभवत्। वक्तव्ये उक्तं यत् अस्य "प्यालेस्टिनीजनस्य स्वनिर्णयस्य अधिकारस्य वैधसङ्घर्षस्य अग्रणीषु अन्यतमस्य" हत्या इजरायलस्य आतङ्कवादस्य आक्रामकतायाः च अन्यत् उदाहरणम् अस्ति संयुक्तराष्ट्रसङ्घः, परन्तु क्षेत्रीय-अन्तर्राष्ट्रीय-शान्ति-सुरक्षायाः कृते अपि इदं गम्भीरं खतराम् उत्पद्यते ।

वक्तव्ये अपि उक्तं यत् – “इरान् इस्लामिकगणराज्यं बोधयति यत् अमेरिकासर्वकारः ज़ायोनिस्ट्-शासनस्य समर्थकः सहभागी च इति नाम्ना प्यालेस्टिनी-भूमिषु निरन्तरं कब्जां कृत्वा प्यालेस्टिनी-जनानाम् नरसंहारस्य, तथैव एतत् जघन्यकार्यं कर्तुं च उत्तरदायित्वं वहति आतङ्कवादस्य " ।

इराणस्य विदेशमन्त्रालयेन इजरायलस्य हनीयेह-हत्यायाः "दृढनिन्दां" प्रकटितवती, इराणस्य संप्रभुतायाः प्रादेशिक-अखण्डतायाः च उल्लङ्घनं कृत्वा अस्य आक्रामकतायाः कार्यस्य प्रतिक्रियां दास्यति इति चेतवति, सर्वेषां देशानाम् अन्तर्राष्ट्रीयसमुदायस्य च आह्वानं कृतवान् यत् तेषां विरुद्धं आवश्यकानि दण्डात्मकानि उपायानि करणीयाः इजरायल्-देशः, प्यालेस्टिनी-जनानाम् आत्मनिर्णयस्य, कब्जायाः वैधानिक-प्रतिरोधस्य च अधिकारस्य समर्थनं करोति ।

इराणस्य विदेशमन्त्रालयेन उपर्युक्तवक्तव्यस्य प्रकाशनात् किञ्चित्कालपूर्वं सिङ्गापुरं गच्छन् अमेरिकीविदेशसचिवः ब्लिङ्केन् मीडिया-माध्यमेभ्यः अवदत् यत् हनिया-नगरस्य आक्रमणे अमेरिकादेशस्य "कोऽपि ज्ञानं, संलग्नता च नास्ति" इति

सिङ्गापुरस्य चैनल् न्यूजएशिया इत्यस्य ३१ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यदा तस्मिन् दिने हनियायाः हत्यायाः किं प्रभावः भविष्यति इति पृष्टः तदा ब्लिङ्केन् प्रत्यक्षतया उत्तरं न दत्तवान् तथा च केवलं अवदत् यत् "वर्षेभ्यः अहं ज्ञातवान् यत् एकं वस्तु किं प्रभावं कर्तुं शक्नोति इति कदापि अनुमानं न कर्तव्यम्" इति have on other people." इति घटनायाः प्रभावः।” "अनुमानं कर्तुं कठिनम्। एतत् किमपि यत् वयं न अवगताः आसन्, तस्मिन् च न प्रवृत्ताः आसन्।"

ततः ब्लिन्केन् गाजादेशे युद्धविरामस्य, निरोधितानां मुक्तिं च निरन्तरं कार्यं कर्तुं महत्त्वं बोधयितुं आरब्धवान् । "अधिकस्थायीशान्तिसुरक्षायाः दिशि गमिष्यन्ति इति आशायां ध्यानं स्थापयितुं महत्त्वपूर्णम्" इति सः अवदत् "यथा च अहं अवगच्छामि, कस्यापि एकस्य घटनायाः प्रभावस्य अनुमानं करणं अविवेकी भविष्यति। " " .

३१ जुलै दिनाङ्के स्थानीयसमये इराणस्य इस्लामिकक्रान्तिरक्षकदलेन तस्य दिवसस्य प्रातःकाले इराणस्य राजधानी तेहराननगरे हनीयेहस्य हत्या कृता इति पुष्टिः कृता समाचारानुसारं ३० तमे दिनाङ्के अपराह्णे आयोजिते ईरानीराष्ट्रपतिपेजेशिज्यान् इत्यस्य शपथग्रहणसमारोहे भागं ग्रहीतुं हनीयेहः अस्मिन् समये तेहराननगरं गतः। इराणस्य इस्लामिकक्रान्तिरक्षकदलेन उक्तं यत् हनीयेहस्य एकः अंगरक्षकः अपि मारितः अस्ति।

हमास-गाजा-उपाध्यक्षः खलील-हया-महोदयः तस्मिन् एव दिने पत्रकारसम्मेलनं कृत्वा अवदत् यत् यत्र हनीयेह-इत्यस्य उपरि आक्रमणं कृतम् तत् स्थानं गुप्तस्थानं नास्ति, अतः शत्रुणां कृते एषा गुप्तचरसफलता नासीत् सः अपि अवदत् यत् हमासः प्रतिरोधं न त्यक्ष्यति, हनीयेहस्य उत्तराधिकारी च प्रतिरोधस्य स्थातुं तस्मिन् एव मार्गे निरन्तरं भविष्यति, हमासस्य रणनीतिः अविचलः अस्ति, "एकस्य वा दशनेतृणां अपि हानिः इति अर्थः अस्ति वा" इति।

सऊदी अरबस्य मीडिया अल अरबिया इत्यस्य समाचारानुसारं ३१ दिनाङ्के प्रातः २ वादने एव आक्रमणं जातम्, सः तस्मिन् दिने तेहराननगरे विशेषतया युद्धस्य दिग्गजानां निवासस्थाने निवसति स्म, तस्मात् क्षेपणास्त्रं प्रत्यक्षतया तस्य उपरि प्रहारं कृतवान् तत्र समाचाराः सन्ति यत् "हानियेहस्य वधं कृतवती क्षेपणास्त्रं विदेशदेशात् प्रक्षेपितम्" इति, यदा तु इराणी-माध्यमाः अवदन् यत् - "अस्य आतङ्कवादी-क्रियायाः परिस्थितिः निर्धारयितुं अधिकानि अन्वेषणं प्रचलति, यथा क्षेपणास्त्र-प्रक्षेपणस्य स्थानं" इति

एतावता कश्चन अपि दलः अस्य हत्यायाः उत्तरदायित्वं न स्वीकृतवान्, परन्तु हमास-इरान्-देशयोः इजरायल्-देशेन एतस्य हत्यायाः आरोपः कृतः । इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इजरायल् इत्यस्य उपरि "कठोरदण्डं" दातुं प्रतिज्ञां कृतवान्, यदा तु इराणस्य इस्लामिकक्रांतिकारी गार्डकोर् इत्यनेन उक्तं यत् इजरायल् इत्यनेन हनीयेहस्य हत्यायाः "आपराधिकं कायरतापूर्णं च" कृत्यस्य महत् मूल्यं दास्यति अपराधः... निःसंदेहं भविष्यति शक्तिशालिनः प्रतिरोधमोर्चातः कठोरः कष्टप्रदः च प्रतिक्रियाः मिलितव्याः” इति ।

बहुविधमाध्यमानां समाचारानुसारं इजरायलसैन्येन अद्यापि हनीयेहस्य हत्यायाः प्रतिक्रिया न दत्ता । इजरायलस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं प्रधानमन्त्रिणा बेन्जामिन-नेतन्याहू-कार्यालयेन मन्त्रिमण्डलस्य सदस्यान् अस्मिन् विषये टिप्पणीं न कर्तुं कथितम् अस्ति । वाशिङ्गटन-पोस्ट् इत्यादिभिः माध्यमैः विश्लेषितं यत् इजरायल्-देशः प्रायः क्षेत्रीयदेशेषु आक्रमणानि वा हत्याकाण्डानि वा कृत्वा मौनम् एव तिष्ठति स्म ।

हनीयेः १९६३ तमे वर्षे गाजापट्टे शरणार्थीशिबिरे जन्म प्राप्य गाजापट्टे हमास-सङ्घस्य नेतारूपेण कार्यं कृतवान् । २००६ तमे वर्षे विधानपरिषद्निर्वाचने हमास-सङ्घस्य विजयस्य अनन्तरं हनीयेहः प्रधानमन्त्री अभवत् । २००७ तमे वर्षे जनवरीमासे हमास-सङ्घस्य राष्ट्रपति-अब्बास-नेतृत्वेन प्यालेस्टिनी-राष्ट्रीय-मुक्ति-आन्दोलनस्य (फतह) च द्वन्द्वस्य अनन्तरं अब्बासः हनीयेह-महोदयस्य प्रधानमन्त्रीपदस्य निष्कासनस्य घोषणां कृतवान् २००७ तमे वर्षे जूनमासे हमास-सङ्घटनेन फतह-संस्थायाः गाजा-पट्टिकायाः ​​नियन्त्रणं बलात् जप्तम् ।

पूर्वसूचनानुसारं हनियायाः परिवारस्य बहवः सदस्याः पूर्वं मारिताः आसन् । हमास-माध्यमकार्यालयेन अस्मिन् वर्षे एप्रिल-मासस्य १० दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् गाजा-नगरस्य शाति-शरणार्थीशिबिरे इजरायल्-देशेन आक्रमणे हनियेहस्य त्रयः पुत्राः, अनेके पौत्राः च मृताः। तुर्कीदेशस्य आधिकारिकसमाचारसंस्थायाः अनुसारं एप्रिलमासस्य १५ दिनाङ्के स्थानीयसमये हानियेहस्य पौत्री मलकहनीयेहः गाजापट्टिकायां इजरायलस्य वायुप्रहारेन घातिता अभवत्, अनन्तरं तस्य चोटैः मृता।

रायटर्-पत्रिकायाः ​​अनुसारं हनीयेहः हमास-नेतृत्वस्य मध्यमपक्षीयः व्यावहारिकः च सदस्यः अस्ति, सः अद्यैव गाजा-पट्ट्यां युद्धविराम-वार्तायां भागं गृहीतवान् गाजासौदानां वार्तायां हनीयेहः महत्त्वपूर्णां भूमिकां निर्वहति स्म, परन्तु हत्यायाः कारणात् वार्ता संकटग्रस्ता अभवत् इति क्षेत्रीयाधिकारिणां कथनम् अस्ति। कतारस्य प्रधानमन्त्री विदेशमन्त्री च मोहम्मदः ३१ जुलै दिनाङ्के सामाजिकमाध्यमेषु लिखितवान् यत् "यदि एकः पक्षः अन्यपक्षस्य वार्ताकारस्य हत्यां करोति तर्हि मध्यस्थता कथं सफला भवेत्?"

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।