समाचारं

Communication Plus·Depth |.चीनस्य स्मार्टफोनबाजारः Q2 इत्यस्मिन् अन्यत् महान् प्रदर्शनं प्राप्नोति यत्र स्थानीयनिर्मातारः अग्रणीः भवन्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - कवर न्यूज

अद्यैव अन्तर्राष्ट्रीयदत्तांशनिगमेन (IDC) नवीनतमं त्रैमासिकं मोबाईलफोननिरीक्षणदत्तांशं प्रकाशितम् प्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य स्मार्टफोनबाजारस्य प्रेषणं ७१.५८ मिलियनं यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ८.९% वृद्धिः अभवत्, यत्... वृद्धि गति। तेषु विवो, ओप्पो इत्यादिभिः निर्मातृभिः चालितं एण्ड्रॉयड्-विपण्यं वर्षे वर्षे ११.१% वर्धितम् ।


चीनदेशस्य स्थानीयनिर्मातारः शीर्षपञ्च आसनानि धारयन्ति

२०२४ तमे वर्षे द्वितीयत्रिमासे मुख्यभूमिचीनस्य स्मार्टफोनविपण्ये पूर्वत्रिमासे विभक्तिबिन्दुः अनुभवित्वा अधिकं पुनर्प्राप्तिः अभवत् । अपि च, चीनदेशस्य स्थानीयनिर्मातारः प्रथमवारं शीर्षपञ्चपीठेषु कब्जां कृतवन्तः ।

स्वस्य ठोस-अफलाइन-चैनल-विन्यासस्य, "618" ई-वाणिज्य-प्रचारस्य सटीक-ग्रहणस्य च उपरि अवलम्ब्य, vivo-इत्यस्य प्रेषणं वर्षे वर्षे 15% वर्धमानं 13.1 मिलियन-इकायानां यावत् अभवत्, चीनीय-बाजारे 19-विपण्य-भागेन सह शीर्षस्थानं पुनः प्राप्तवान् % ।

रेनो १२ श्रृङ्खलायाः नूतनानां उत्पादानाम् आरम्भेण ओप्पो इत्यनेन ११.३ मिलियन यूनिट् इत्यस्य प्रेषणेन द्वितीयस्थानं दृढतया प्राप्तम् । तदनन्तरं ऑनर्, हुवावे, शाओमी च क्रमशः १०.७ मिलियन यूनिट्, १०.६ मिलियन यूनिट् च प्रेषयित्वा तृतीयचतुर्थस्थानं प्राप्तवन्तः । शाओमी एककोटि यूनिट्-शिपमेण्ट् कृत्वा वर्षे वर्षे १७% वृद्धिं प्राप्य शीर्षपञ्चसु स्थानेषु पुनः आगतः ।


एप्पल्, पूर्वप्रमुखः मोबाईलफोनब्राण्ड्, Q2-शिपमेण्ट्-मध्ये पुनः षष्ठस्थानं प्राप्तवान्, तस्य मार्केट्-भागः वर्षे वर्षे २% किञ्चित् न्यूनः, मार्केट्-मध्ये १४% भागः अस्ति

मूल्यस्य महती न्यूनीकरणानन्तरं यद्यपि एप्पल्-कम्पन्योः विपण्यमागधायां महती सुधारः अभवत् तथापि iOS-विपण्यस्य प्रेषणं वर्षे वर्षे ३.१% न्यूनीकृतम् । गतवर्षस्य अस्मिन् एव काले न्यूनतरं प्रेषणं नूतनप्रतिस्थापनचक्रस्य आगमनेन च चीनस्य स्मार्टफोनबाजारस्य प्रेषणं अस्मिन् वर्षे प्रथमार्धे १४ कोटि यूनिट् अतिक्रमितुं साहाय्यं कृतम्, यत् वर्षे वर्षे ७.७% वृद्धिः अभवत्

कैनालिस्-संशोधनप्रबन्धकः लियू यिक्सुआन् अवदत् यत् "अस्मिन् त्रैमासिके चीनीयविपण्ये दीर्घकालं यावत् नष्टस्य द्वि-अङ्कीय-पुनरुत्थानस्य स्वागतं कृतम्, अस्मिन् त्रैमासिके पुनर्प्राप्तेः गतिः क्रमेण १२% वैश्विकस्तरस्य समीपं गता । स्थूलदृष्ट्या वर्तमानसमग्र-उपभोगः वातावरणम् अद्यापि दबावे अस्ति, तथा च निर्मातारः अधिकानि प्रोत्साहन-उपायानां उपयोगः बाजार-माङ्गं उत्प्रेरकरूपेण भविष्यति अस्मिन् वर्षे '618' ई-वाणिज्य-शॉपिंग-महोत्सवः निर्मातृभिः ई-वाणिज्य-मञ्चैः सह सहकार्यं कृत्वा प्रचार-चक्रं पूर्वमेव अभवत् | पूर्ववर्षेषु प्रचारप्रयत्नाः वर्धयितुं च, यत् किञ्चित्पर्यन्तं प्रवर्धितमागधा उद्धृतवती अस्ति” इति ।

तन्तुपट्टिकाविपण्यं निरन्तरं गतिं प्राप्नोति

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य फोल्डेबल-स्क्रीन्-मोबाईल्-फोन-विपण्यं निरन्तरं तापितं जातम्, यत्र २५.७ मिलियन-यूनिट्-पर्यन्तं प्रेषणं जातम्, येन वर्षे वर्षे त्रि-अङ्कीय-वृद्धिः प्राप्ता

तेषु, Huawei चीनस्य फोल्डिंग् स्क्रीन मोबाईलफोनबाजारे प्रथमस्थाने अस्ति यत्र 41.7% मार्केट्-भागः अस्ति vivo इत्यनेन फोल्डिंग्-स्क्रीन्-मोबाइल-फोनस्य बहुविध-वेदना-बिन्दून्-समाधानं कृत्वा स्वस्य X Fold3-श्रृङ्खलायां मार्केट-मान्यता प्राप्ता, 23.1% भागेन सह द्वितीयस्थानं प्राप्तम्; ; , ३.० % विपण्यभागं धारयति ।

यथा यथा अधिकाः निर्मातारः नूतनपीढीयाः तहस्क्रीन् उत्पादानाम् आरम्भं कुर्वन्ति तथा चीनस्य तहस्क्रीन् मोबाईलफोनविपण्यं वर्षस्य उत्तरार्धे तीव्रवृद्धिं निरन्तरं निर्वाहयिष्यति इति अपेक्षा अस्ति।


उच्चस्तरीयविपणनस्य प्रवृत्तिः स्पष्टा अस्ति, एआइ मूलप्रतिस्पर्धा भविष्यति

प्रतिवेदनानुसारं अधिकाधिकाः मध्यस्तरीयाः उपभोक्तारः स्वस्य उपभोक्तृ-अनुभवस्य उन्नयनं प्रति ध्यानं दातुं आरभन्ते, प्रतिस्थापनचक्रस्य विस्तारार्थं उच्चस्तरीय-प्रमुख-उत्पादानाम् अथवा बृहत्-भण्डारण-संस्करणानाम् चयनं कुर्वन्ति द्वितीयत्रिमासे चीनस्य उच्चस्तरीयमोबाइलफोनविपण्यभागः ६०० अमेरिकीडॉलराधिकः २५.९% यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने २.८% वृद्धिः अभवत् तस्मिन् एव काले केचन उपभोक्तारः आर्थिकवातावरणस्य प्रभावात् स्वस्य उपभोगस्य अवनतिं कर्तुं चयनं कुर्वन्ति, तथा च व्यय-प्रभाविणः उत्पादाः अथवा सेकेण्ड-हैण्ड्-मोबाईल्-फोन-क्रयणे अधिकं प्रवृत्ताः भवन्ति द्वितीयत्रिमासे चीनस्य २००-६०० अमेरिकी-डॉलर्-रूप्यकाणां मोबाईल-फोन-विपण्यभागः ४६.३% आसीत्, यत् वर्षे वर्षे २.८% न्यूनता अभवत् । एषा प्रवृत्तिः निर्मातृभ्यः उत्पादनिर्माणे विपणनरणनीतिषु च उपयोक्तृअनुभवस्य व्यय-प्रभावशीलतायाश्च सन्तुलनं प्रति अधिकं ध्यानं दातुं प्रेरयति ।


Canalys शोधविश्लेषकः Zhong Xiaolei इत्यस्य मतं यत् "हालस्य वर्षेषु चीनीयनिर्मातृभिः उच्चस्तरीयरणनीतयः, स्थानीयआपूर्तिशृङ्खलासाझेदारैः सह गहनसहकार्यं च दृढतया कार्यान्वितम्, येन क्रमेण सॉफ्टवेयर-हार्डवेयरयोः परिणामाः प्राप्ताः। मध्यमतः दीर्घकालीनपर्यन्तं परिप्रेक्ष्ये चीनस्य उच्चस्तरीयविपण्ये ओप्पो तथा विवो इत्यादयः चीनीयब्राण्ड् उपभोक्तृशिक्षायां जनरेटिव एआइ-प्रयोगे च अग्रणीः सन्ति।”.

एआइ प्रौद्योगिक्याः निरन्तरविकासेन अनुप्रयोगेन च निर्मातारः स्वस्य एआइ आधारभूतसंरचनायाः निर्माणं त्वरयन्ति तथा च स्वविकसितमाडलस्य निर्माणं एआइ क्रमेण उत्पादप्रतिस्पर्धायाः उपयोक्तृअनुभवस्य च उन्नयनार्थं मूलचालकशक्तिः भविष्यति। एतस्याः पृष्ठभूमितः चीनस्य स्मार्टफोन-विपण्यं उज्ज्वलतर-विकास-संभावनायाः आरम्भं करिष्यति इति अपेक्षा अस्ति ।