समाचारं

DJI Neo 4K drone exposed: केवलं 135 ग्रामभारः अस्ति तथा च प्रोपेलर गार्डः अस्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य प्रथमदिनाङ्के ज्ञातं यत् डीजीआई इत्यनेन प्रक्षेपणं कर्तुं प्रवृत्तः नूतनः ड्रोन् Neo इति लीक् कृतः अस्ति Walmart इत्यस्य उजागरितानां फोटोनां, पैकेजिंग् बॉक्स्, पैरामीटर्स्, मूल्यनिर्धारणसूचनायाः अनुसारम् अयं ड्रोन् इत्यस्य ब्राण्ड् भवितुं शक्यते DJI.


लीक् कृतं Walmart उत्पादपृष्ठं दर्शयति यत् DJI Neo Fly More combo package इत्यस्य मूल्यं केवलं $329 (IT Home Note: वर्तमानकाले प्रायः 2,385 yuan) अस्ति। एकान्तस्य ड्रोनस्य आरम्भमूल्यं न्यूनं भवितुम् अर्हति, यतोहि संकुलस्य प्रायः अतिरिक्तबैटरी, चार्जर्, स्कन्धपुटं च भवति ।


सामाजिकमाध्यमेषु ह्विस्लब्लोअर जैस्पर एलेन्स् इत्यनेन प्रकाशितस्य खुदरापैकेजिंग् इत्यस्य छायाचित्रं तथा च FCC-दत्तांशकोशात् सूचनाः अग्रे ड्रोनस्य मापदण्डान् प्रकाशितवन्तः, यत् 4K विडियो शूटिंग् समर्थयिष्यति।


केवलं १३५ ग्रामभारयुक्तः अयं ड्रोन् DJI इत्यस्य अद्यपर्यन्तं लघुतमः उपभोक्तृ ड्रोन् भविष्यति, २४९ ग्रामस्य DJI Mini SE इत्यस्मात् अपि लघुः इति अपेक्षा अस्ति । उल्लेखनीयं यत् नियो प्रोपेलर-रक्षकेन सुसज्जितम् अस्ति, येन आन्तरिक-उपयोगाय सुरक्षा सुधरति । तदतिरिक्तं धडक्षेत्रे एकेन क्लिक्-द्वारा उड्डयन-विधिं परिवर्तयितुं बटनं अपि युक्तम् अस्ति ।

यदा "Fly More" इति संकुलस्य मध्ये दूरनियन्त्रणं समाविष्टम् अस्ति, तथापि पेटीयां बहुविधनियन्त्रणविकल्पानां उल्लेखः कृतः अस्ति तथा च उक्तं यत् ड्रोन् हस्तगतरूपेण उद्धृत्य अवतरितुं शक्यते। शरीरे मोड् स्विचिंग् बटन् तथा "AI subject tracking" इति कार्येण सह मिलित्वा उपयोक्तारः ड्रोन् आरभ्य दूरनियन्त्रणं विना सेल्फी ग्रहीतुं शक्नुवन्ति सम्प्रति बैटरी-जीवनस्य, वायरलेस्-संचरण-परिधिस्य च विषये सूचना अद्यापि न प्रकाशिता ।

DJI Mini श्रृङ्खलायाः विपरीतम्, Neo लघु आकारे गुञ्जितुं न शक्नोति इति दृश्यते, तस्य आकारः च DJI Avata FPV ड्रोन् इत्यस्य समीपे एव अस्ति । अस्य अर्थः भवितुम् अर्हति यत् नियो अवता-सङ्गत-हेडसेट्-सङ्गणकेन सह सम्बद्ध्य प्रथम-व्यक्ति-दृष्ट्या उड्डीयेतुं शक्नोति ।

विमोचनदिनस्य विषये एलेन अनुमानं करोति यत् यदि उत्पादस्य छायाचित्रं सत्यं भवति तर्हि DJI कतिपयेषु सप्ताहेषु Neo ड्रोन् विमोचयितुं शक्नोति।