समाचारं

हिताची प्रौद्योगिकी विकसितं करोति यत् शब्दप्रयोगप्रतिमानानाम् आधारेण एआइ द्वारा लेखः निर्मितः वा इति चिन्तयितुं शक्नोति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य प्रथमदिनाङ्के ज्ञापितं यत् अद्य निक्केई-रिपोर्ट्-अनुसारं हिताची मैन्युफैक्चरिंग् कम्पनी लिमिटेड् इत्यनेन एतादृशी प्रौद्योगिकी विकसिता यत् एतत् निर्धारयितुं शक्नोति यत् कोऽपि लेखः जनरेटिव् एआइ इत्यनेन निर्मितः वा इति।


एषा प्रौद्योगिकी लेखस्य आधारेण अस्तिशब्दप्रयोगप्रतिमानाः“एआइ द्वारा निर्मितं वा” इति न्याययितुं भविष्ये न केवलं सम्भवं भविष्यतिजननात्मक एआइ द्वारा निर्मितस्य दुर्सूचनायाः प्रसारस्य निवारणम्, तथा च महत्त्वपूर्णदस्तावेजलेखनकाले उद्यमानाम् प्रशासनिकसंस्थानां च सहायतां कर्तुं शक्नोतिप्रतिलिपिधर्मस्य उल्लङ्घनम् इत्यादीनि जोखिमानि परिहरन्तु

इयं नवविकसिता प्रौद्योगिकी बृहत्भाषाप्रतिमानानाम् आधारेण एआइ विकासकम्पन्योः लेखनिर्माणप्रौद्योगिक्यां निहितं भविष्यति, लेखनिर्माणप्रतिरूपं च “नियमाः” इति परिभाषितं भविष्यति—— विशिष्टशब्दस्य बहु पर्यायवाची अपि प्रयोगः करणीयः .यदि लेखः बहु प्रयुक्तः अस्तिनियमाधारितशब्दाः , लेखः एआइ द्वारा निर्मितः इति न्यायः भविष्यति ।समाचारानुसारं हिताची अपि विकसिता अस्तिबहुशब्दचयननियमानाम् संयोजनं कुर्वन्तुप्रौद्योगिकी, तस्मात् न्यायस्य सटीकतायां सुधारः भवति।

सम्प्रति, जननात्मक एआइ द्वारा उत्पन्ना सामग्री या तथ्यैः सह असङ्गता (IT House Note: सामान्यतया "AI hallucination" इति नाम्ना प्रसिद्धा) अपि समस्या अभवत् यदि प्रासंगिकप्रौद्योगिकी पूर्वमेव चिन्तयितुं शक्नोति यत् लेखः जनरेटिव एआइ द्वारा निर्मितः अस्ति तर्हि मिथ्यासूचनाप्रसारणस्य जोखिमः न्यूनीकर्तुं शक्यते ।