समाचारं

उत्पादनक्षमतायाः विस्तारं त्वरितरूपेण कृत्वा अनेकानि आव्हानानि सम्मुखीकृत्य टीएसएमसी अगस्तमासे प्रथमस्य यूरोपीयकारखानस्य भूमिं भग्नवती

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[जर्मनीदेशे ग्लोबल टाइम्स् विशेषसंवाददाता आओकी ग्लोबल टाइम्स् विशेषसंवाददाता वाङ्ग पिन्झी] "ताइवानस्य चिप् विशालकायः टीएसएमसी अगस्तमासे जर्मनीदेशस्य ड्रेस्डेन्नगरे स्वस्य चिप्कारखानस्य भूमिं भङ्गयिष्यति इति जर्मनीदेशस्य "प्रबन्धकः" पत्रिकायाः ​​३० जुलै दिनाङ्के ज्ञापितं यत् चिप् निर्मातारः त्वरिततां कुर्वन्ति उत्पादनक्षमतायाः विस्तारस्य गतिः । नूतनकारखानस्य ७०% भागाः TSMC इत्यस्य कृते भविष्यति, तथा च भागीदाराः जर्मनीदेशस्य Bosch, Infineon, Dutch chip manufacturer NXP इत्येतयोः प्रत्येकं १०% भागं धारयिष्यति इति नूतनस्य कारखानस्य नाम यूरोपीय Semiconductor Manufacturing Company (ESMC) इति भविष्यति TSMC इत्यस्य नूतनकारखानस्य विषये जापानस्य "Nikkei Asian Review" इत्यनेन उक्तं यत् एतत् "विश्वस्य शीर्षस्थस्य चिप्निर्मातृणां कृते स्वस्य वैश्विकं उत्पादनपदचिह्नस्य विस्तारार्थं नवीनतमं सोपानं भविष्यति" इति


TSMC लोगो डेटा मानचित्र स्रोत: दृश्य चीन

"यूरोपे स्थायि अर्धचालकनिर्माणे एकः नूतनः आयामः"।

जापानस्य "निक्केई एशियाई समीक्षा" इत्यस्य अनुसारं अस्य कारखानस्य मूल्यं १० अरब यूरो (लगभग ७८.२ अरब युआन्) अधिकं भवति तथा च २०२७ तमे वर्षे उत्पादनं आरभ्यत इति निश्चितम् अस्ति, यत् "यूरोपे स्थायि अर्धचालकनिर्माणस्य नूतनं आयामं" प्रतिनिधियति २० अगस्तदिनाङ्के भवितुं शक्नुवन्तः भूमिपूजनसमारोहे टीएसएमसी-सङ्घस्य मुख्यकार्यकारी वेई झेजिया उपस्थितः भवितुम् अर्हति, तथैव प्रासंगिकग्राहकानाम्, आपूर्तिकर्तानां, जर्मन-सर्वकारस्य च प्रतिनिधिः अपि उपस्थितः भवितुम् अर्हति

TSMC इत्यस्य कारखानस्य निर्माणे नूतनप्रगतेः विषये Manager पत्रिकायाः ​​समाचारः अस्ति यत्, "अधुना यावत् TSMC इत्यनेन मूलतः घोषितस्य समयसूचनायाः 'सफलतापूर्वकं' अनुपालनं कृतम् अस्ति तथा च अमेरिकीप्रौद्योगिकीकम्पनी Intel इत्यस्य कारखानानिर्माणयोजनायाः अग्रे अस्ति जर्मनीदेशे कारखानानां निर्माणार्थं बहु विवादः उत्पन्नः, यतः तेषां कृते जर्मनीदेशाय कुलम् १५ अरब यूरो अनुदानस्य व्ययः भविष्यति । जर्मन आर्थिकसंशोधनसंस्थायाः निदेशकः मार्सेल् फ्राज्शेर् जर्मनीदेशे चिप्-कारखानानां योजनाद्वयं "भविष्यस्य अनिश्चितः दावः" इति अपि मन्यते स्म ।

प्रतिवेदने उल्लेखितम् अस्ति यत् कृत्रिमबुद्धेः उल्लासस्य अन्तर्गतं चिप् उद्योगे माङ्गल्यं वर्धितम्, परन्तु TSMC इत्यस्य ड्रेस्डेन् संयंत्रं स्मार्टफोनस्य अथवा कृत्रिमबुद्धिप्रयोगानाम् आवश्यकानि उच्चस्तरीयचिप्स् न उत्पादयिष्यति तस्य स्थाने, सः वाहन-उद्योगस्य कृते शक्ति-अर्धचालकानाम् उत्पादनं करिष्यति, लक्ष्यं कृत्वा वाहनस्य औद्योगिकचिप्सस्य स्थानीयकरणस्य यूरोपीयसङ्घस्य माङ्गं पूर्तयितुं।

त्रयः प्रमुखाः बाधकाः

गतवर्षस्य अगस्तमासे यूरोपे कारखानस्य निर्माणस्य घोषणायाः अनन्तरं टीएसएमसी नूतनकारखाननिर्माणस्य प्रचारार्थं बहवः आव्हानाः सम्मुखीकृतवन्तः। "एशिया डिजिटल टाइम्स्" इत्यनेन निष्कर्षः कृतः यत् टीएसएमसी इत्यस्य जर्मनकारखानस्य लाभप्रदतां प्राप्तुं त्रीणि प्रमुखाणि बाधानि भविष्यन्ति, यथा सशक्ताः स्थानीयश्रमिकसङ्घः, उच्चोत्पादनसञ्चालनव्ययः, सीमितव्यावसायिककर्मचारिणः च

ताइवानस्य "प्रौद्योगिकीसमाचारस्य" अनुसारं जर्मन औद्योगिक-अनुप्रयोग-अनुसन्धान-संस्थायाः निदेशकः होइबर्ग् इत्यनेन सुझावः दत्तः यत् टीएसएमसी-द्वारा प्रस्तावितानि वेतनं कार्यस्थितयः च प्रतिस्पर्धात्मकाः भवेयुः, श्रमस्य आवश्यकताः अपि स्थानीयजर्मनसंस्कृतेः अनुरूपाः भवेयुः तदतिरिक्तं जर्मन-सिलिकन-उपत्यका-सङ्घः अपि स्मरणं कृतवान् यत् जर्मन-श्रमिक-सङ्घस्य कठोर-वृत्तिः तासु आव्हानासु अन्यतमः अस्ति, यत् टी.एस.एम.सी.

प्रतिभासमर्थनस्य दृष्ट्या ताइवानदेशस्य "केन्द्रीयसमाचारसंस्थायाः" पूर्वं जर्मन-चिन्तन-समूहस्य प्रतिवेदनस्य उद्धृत्य उक्तं यत् जर्मन-अर्धचालक-उद्योगे जनशक्ति-अन्तरं २०२२ तः पूर्वं ६२,००० जनानां तः २०२३ तमे वर्षे ८२,००० जनानां यावत् वर्धितः अस्ति, यत् ३०% वृद्धिः अस्ति . तेषु सर्वाधिकं अभावः तकनीकीकर्मचारिणां भवति, यत्र स्नातक-स्नातक-उपाधि-युक्तानां अभियंतानां अभावः अस्ति, ये प्रक्रिया-नियोजनम् इत्यादिषु जटिल-कार्यं कर्तुं शक्नुवन्ति, जनशक्ति-अन्तरं ३०,००० यावत् भवति प्रतिवेदनस्य लेखकः फिन्स्टर् इत्यनेन उक्तं यत्, "व्यावसायिकजनशक्तेः वर्धमानः अन्तरः संयंत्रनिर्माणस्य उत्पादनस्य च प्रगतिम् प्रभावितं कर्तुं शक्नोति" इति ।

जर्मनीदेशे कारखानानि स्थापयितुं योजनां कुर्वन्तः इन्टेल्, अमेरिकन् वुल्फ्स्पीड् इत्यादीनां चिप्निर्मातृणां कृते अपि एषा एव समस्या पीडयति । वित्तीयजालस्थले "प्रैक्सी" इत्यनेन उक्तं यत् वुल्फस्पीड् इत्यनेन सारलैण्ड्-देशस्य एर्न्स्डोर्फ्-नगरे कारखानस्य निर्माणस्य आरम्भः शीघ्रमेव २०२५ तमे वर्षे स्थगितः अस्ति इन्टेल् अद्यापि ब्रुसेल्स्-नगरात् अरब-अरब-डॉलर्-रूप्यकाणां अनुदानार्थं अन्तिम-अनुमोदनस्य प्रतीक्षां कुर्वन् अस्ति, तथा च कम्पनी २०२५ तः पूर्वं मैग्डेबर्ग्-कारखानस्य निर्माणं आरभ्यत इति अपेक्षां न करोति

चिप् आपूर्तिशृङ्खलायाः स्थानान्तरणस्य कठिनतां प्रकाशयन्

जर्मनीदेशे कारखानानां निर्माणार्थं बहवः कम्पनीनां योजनानां स्थगनं दृष्ट्वा "निक्केई एशियाई रिव्यू" इति पत्रिकायां "चिप-उत्पादनस्य पुनः सजीवीकरणस्य यूरोपस्य योजनायां बाधाः अभवन्" इति ज्ञापितम् आर्थिकभाष्यकारः स्टीफन् एन्जेलिकः अपि स्पष्टतया अवदत् यत्, "अमेरिका-देशः यूरोपश्च अर्धचालकानां कृते एशिया-देशे स्वस्य निर्भरतां न्यूनीकर्तुं आव्हानानां सामनां कुर्वन्ति इति न इति सुलभम् । यतः दशकशः विकासेन एशिया-देशस्य अर्धचालक-उत्पादनस्य केन्द्रत्वेन स्थितिः दृढः अभवत् । ताइवान अर्धचालकनिर्माणकम्पनीतः दक्षिणकोरियादेशस्य सैमसंगपर्यन्तं ते उच्चस्तरीय अर्धचालकविपण्ये वर्चस्वं धारयन्ति, दक्षिणपूर्व एशियायां निर्मातारः पारम्परिकचिपविपण्यस्य नेतृत्वं कुर्वन्ति

२०२२ तमे वर्षे "यूरोपीयसङ्घस्य चिप् अधिनियमः" आधिकारिकतया घोषितः, यस्य लक्ष्यं भवति यत् २०३० तमे वर्षे वैश्विकचिप् उत्पादनस्य यूरोपीयसङ्घस्य भागः वर्तमानस्य १०% तः २०% यावत् वर्धयितुं शक्यते परन्तु एतावता यूरोपीय-आयोगेन केवलं विधेयकस्य अन्तर्गतं अनुदानद्वयस्य निर्गमनस्य अनुमोदनं कृतम्, अत्यल्पानि कारखानानि च निर्माणाधीनानि सन्ति ।

डच्-चिप्-निर्माण-विशालकायस्य ASML-संस्थायाः पूर्व-सीईओ वेनिङ्क्-इत्यनेन अस्मिन् वर्षे आरम्भे मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे उक्तं यत् यूरोपीय-सङ्घस्य पर्याप्तशीघ्रं उत्पादन-निर्माणस्य क्षमता नास्ति, वैश्विक-सङ्गणक-चिप्-विपण्ये स्वस्य भागं वर्धयितुम् इच्छति इति by 2030. २०% लक्ष्यं “पूर्णतया अवास्तविकं” अस्ति ।