समाचारं

एआइ-जनितस्य छायाचित्रस्य उपयोगेन सर्वकारीयसहायताकार्यक्रमस्य प्रचारार्थं विवादः उत्पन्नः, सिङ्गापुरस्य वित्तमन्त्रालयेन च “सुधारः” भविष्यति इति प्रतिक्रिया दत्ता ।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[सिङ्गापुरे ग्लोबल टाइम्स् विशेषसंवाददाता Xin Bin] सिङ्गापुरस्य वित्तमन्त्रालयेन सरकारीसहायताकार्यक्रमानाम् सेवानां च प्रचारार्थं स्थानीयपरिवारस्य छायाचित्रं जनयितुं कृत्रिमबुद्धि (AI) इत्यस्य प्रयासः कृतः, परन्तु अप्रत्याशितरूपेण स्थानीयतया विवादः उत्पन्नः नूतनं वित्तमन्त्रालयं ३१ जुलै दिनाङ्के प्रतिक्रियाम् अददात् यत् सः प्रतिक्रियाः श्रोष्यति, सुधारं च करिष्यति इति।

सिङ्गापुरस्य ८ विजन न्यूज नेटवर्क् इत्यस्य ३१ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यत् विवादं जनयति स्म तत् वित्तमन्त्रालयेन ९ जुलैतः ११ पर्यन्तं सामाजिकमञ्चेषु स्थापितानि त्रीणि पोस्ट्-पत्राणि आसन् ।सामग्री एचडीबी-फ्लैट्-मध्ये निवसन्तः भिन्नाः परिवाराः कथं लाभं प्राप्नुयुः इति परिचययितुं आसीत् अस्मिन् वर्षे वित्तबजटम्। सिङ्गापुरस्य लिआन्हे ज़ाओबाओ इत्यनेन प्रत्येकं पोस्ट् इत्यनेन सह एआइ-जनितानि चित्राणि प्रकाशितानि, येषु चतुर्णां परिवारद्वयं, वृद्धदम्पती च दृश्यते । एतेषां चित्राणां अधः दक्षिणकोणे "एआइ द्वारा उत्पन्नम्" इति वर्णनं भवति, परन्तु तदपि स्थानीय-नेटिजन-जनानाम् मिश्रित-टिप्पणीः प्रेरिताः । केचन नेटिजनाः न अवगच्छन्ति यत् वित्तमन्त्रालयः वास्तविकचित्रस्य उपयोगं किमर्थं न करोति। केचन नेटिजनाः चित्राणि “भयङ्कराणि” “विक्षोभजनकाः” इति वर्णितवन्तः, केचन अपि चित्राणि “जालविज्ञापनवत् दृश्यन्ते” इति प्रत्यक्षतया अवदन् ।

परन्तु केचन नेटिजनाः वित्तमन्त्रालयस्य नूतनप्रयासे स्वीकार्याः इति व्यक्तवन्तः । केचन नेटिजनाः अनुमानं कृतवन्तः यत् एतत् कदमः एआइ धनस्य रक्षणं कर्तुं शक्नोति इति कारणतः अस्ति वा इति। अन्ये नेटिजनाः सुझावम् अयच्छन् यत् सर्वकारः नक्शानिर्माणार्थं स्थानीयानि छायाचित्रणं, रचनात्मकप्रतिभां च नियोजयेत् । केचन नेटिजनाः उपरि उल्लिखितानां ए.आइ. स्थानीयनिवासी रीता ३१ जुलै दिनाङ्के सिङ्गापुरे "ग्लोबल टाइम्स्" इति विशेषसम्वाददात्रे अवदत् यत्, "जनरेटिव् एआइ असीमितसंभावनाः प्रदाति, परन्तु एतत् जनान् चिन्तयितुं अपि प्रेरयति यत् वास्तविकसीमाः कुत्र सन्ति इति।

नूतनवित्तमन्त्रालयस्य प्रवक्ता ३१ जुलै दिनाङ्के व्याख्यातवान् यत् वित्तमन्त्रालयः विभिन्नसामाजिकमञ्चानां उपयोगं कृत्वा स्थानीयजनानाम् परिवाराणां च विविधसहायतापरिपाटानां विषये जागरूकतां जनयिष्यति। अस्मिन् क्रमे कोषविभागेन प्रत्येकस्मिन् सामाजिकमाध्यममञ्चे भिन्नदर्शकानां पूर्तये पोस्ट्-सहितं फोटो-वीडियो-सहितं भिन्न-भिन्न-दृश्यानां उपयोगः कृतः वित्तमन्त्रालयः एआइ इत्यस्य परीक्षणं कुर्वन् अस्ति यत् डिजाइनरः उत्पादितानां दृश्यप्रतिमानां आधारेण दृश्यप्रभावानाम् एकं वैकल्पिकसमूहं अन्वेष्टुं शक्नोति।