समाचारं

५१२ कोरपर्यन्तं AmpereOne Aurora चिप् प्रारम्भं करोति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य प्रथमदिनाङ्के ज्ञापितं यत् अम्पेर् अद्य स्वस्य नवीनतमं उत्पादमार्गचित्रं घोषितवान्, यत् क्लाउड्-नेटिव् एआइ कम्प्यूटिङ्ग् इत्यस्य लक्ष्यं करिष्यति।५१२-कोर-AmpereOne Aurora प्रोसेसरं प्रारब्धवान् ।


आधिकारिकतया प्रकटितस्य रोडमैपसूचनायाः अनुसारं AmpereOne Aurora प्रोसेसरस्य डिजाइनलक्ष्यं 512 कोरः अस्ति, तथा च प्रति रैकस्य प्रदर्शनं वर्तमानस्य AmpereOne प्रोसेसरस्य 3 गुणा भविष्यति तथापि यतः रैकस्य प्रदर्शने बहवः कारकाः सन्ति, तस्मात् विशेषतया कर्तुं कठिनम् अस्ति एकस्य चिपस्य गणनाशक्तिं परिवर्तयन्तु Performance gains.


AmpereOne Aurora प्रोसेसर इत्यस्मिन् AI त्वरणं एकीकृतं HBM स्मृतिः च अन्तर्निर्मितं भवति, यत् आधिकारिकतया फ्लोटिंग्-पॉइण्ट् कम्प्यूटिङ्ग् यूनिट् इति कथ्यते ।

अधिकारिणः प्रक्रियानोड्स्, पैकेजिंग् समाधानम् इत्यादीनां विवरणानां घोषणां न कृतवन्तः, न च अनुमानितविमोचनतिथिं प्रकटितवन्तः ।

रोडमैपस्य आधारेण आईटी हाउस् एम्पीयरस्य चिप्स् विषये अधिकानि सूचनानि परिचययिष्यति AmpereOne चिप् वर्तमानकाले 5nm प्रक्रियायाः उपयोगं करोति तथा च 192 कोरपर्यन्तं भवितुं शक्नोति।


कम्पनी २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके AmpereOne M श्रृङ्खलायाः प्रारम्भं कर्तुं योजनां करोति, यस्याः अद्यापि १९२ कोराः भविष्यन्ति परन्तु १२-चैनल-DDR5-मञ्चे निर्मिताः भविष्यन्ति