समाचारं

गार्जियनः : “दत्तांशसङ्ग्रहः” जनान् तनावग्रस्तं चिन्ताञ्च अनुभवति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

ब्रिटिश "गार्जियन" लेखः जुलै २९ दिनाङ्के, मूलशीर्षकं: मया सर्वाणि दस्तावेजानि, छायाचित्राणि च रक्षितम्। परन्तु किं मम तासां आवश्यकता वर्तते ? मम सर्वदा व्यक्तिगतचित्रं पाठसन्देशं च इत्यादीनां दत्तांशस्य रक्षणस्य आदतिः आसीत् । अहं एकदा न्यूयॉर्क-नगरस्य बहुषु मोबाईल-फोन-भण्डारेषु गतः, २०१० तमस्य वर्षस्य पुरातन-ब्लैक्बेरी-इत्यस्मात् आँकडानां पुनः प्राप्तौ सहायतां प्राप्तुं, मध्यविद्यालयात् पाठसन्देशान् पुनः प्राप्तुं। अधुना अहं प्रतिमासं प्रायः ३ अमेरिकी-डॉलर् व्यययामि मेघसेवां क्रेतुं, मम दूरभाषे सर्वाणि सूचनानि क्लाउड्-मध्ये अपलोड् भवन्ति मम अपि काले काले मेघं गत्वा पूर्वचित्रं, पाठसन्देशं,... "नॉस्टेलजिया" इत्यस्य अन्यसामग्री। कदाचित् सर्वे सर्वाणि छायाचित्राणि पाठसन्देशानि च न रक्षन्ति वा मम सदृशानि सर्वाणि डिजिटलस्मृतयः न धारयन्ति, परन्तु मम व्यक्तिगत-अङ्कीय-जीवन-प्रवृत्तयः रोचक-प्रश्नान् उत्थापयन्ति यत् अङ्कीय-युगे मार्गे त्यक्तवस्तूनाम् सर्वेषां व्यवहारः कथं कर्तव्यः?

कुलतः मम iPhone तः 16,000 फोटो, 8 वर्षाणां ईमेल, 44 GB पाठसन्देशाः च सन्ति इति मेघे 200 GB अधिकं व्यक्तिगतदत्तांशः संगृहीतः अस्ति। अहं मन्ये यत् भविष्ये अधिकाः व्यक्तिगतदत्तांशः निरन्तरं उत्पद्यते, संगृह्यते च, अधिकं मेघभण्डारणस्थानं क्रेतुं अस्माभिः धनव्ययः कर्तव्यः भविष्यति इति अनुमानितम् वर्तमान पीढी अधुना प्रतिदिनं औसतेन ८MB ऑनलाइन-दत्तांशं जनयति, यत् १० वर्षपूर्वं २MB आसीत् । तदतिरिक्तं समकालीनस्य औसतस्य अमेरिकनस्य ५००GB ऑनलाइन भण्डारणस्थानं भवति । विशालव्यक्तिगतदत्तांशस्य अपि अधिकाधिकं भण्डारणस्थानस्य आवश्यकता भवति, भण्डारणस्थानस्य व्ययः ऊर्जायाः च उपभोगः अपि वर्धमानः अस्ति । अन्तर्जालस्य, अङ्कीय-उद्योगस्य च वर्तमानं वार्षिकं उत्सर्जनं विमान-उद्योगस्य तुल्यम् इति आँकडानि दर्शयन्ति ।

वर्षाणां यावत् व्यक्तिगतदत्तांशस्य स्थापनस्य आदतिः केभ्यः विशेषज्ञैः “दत्तांशसङ्ग्रहः” इति कथ्यते । विशेषज्ञाः वदन्ति यत् अत्यधिकं डिजिटलसामग्रीसञ्चयेन जनाः तनावग्रस्ताः चिन्ताश्च अनुभवितुं शक्नुवन्ति। ननु "दत्तांशसञ्चयकः" इति नाम्ना अहं मम सर्वान् पाठसन्देशान्, छायाचित्रं च रक्षामि किं तस्य किमपि उपयोगः भवति? अस्य दत्तांशस्य संरक्षणस्य महत्त्वपूर्णं कारणं अतीतानां विषये "जिज्ञासा" अस्ति । कदाचित् अहं महाविद्यालयात् स्नातकपदवीं प्राप्ते मम सुहृद्भिः सह किं किं कथितवान् इति चिन्तयामि । भविष्यस्य विषये भवतः काः अपेक्षाः सन्ति ? भवता आधिकारिकतया तया सह डेटिङ्ग् आरभ्यतुं पूर्वं भवतः पूर्वप्रेमी किं अवदत्? किमर्थं तौ विपत्तौ अभवताम् अन्ते च विच्छिन्नौ अभवताम् ? इत्यादि। एतेषां जिज्ञासुप्रश्नानां उत्तरं दातुं मया मेघं गत्वा पूर्वाभिलेखान् अवलोकितव्यम्।

तथापि एतत् सर्वं दत्तांशं रक्षितुं मुख्यकारणं मम पूर्वस्मृतीनां सम्भाव्यं हानिः इति चिन्ता अस्ति । अहं स्वीकुर्वन् अस्मि यत् यदि भवान् एतान् पूर्वपाठसन्देशसञ्चारलेखान् नष्टं करोति तर्हि तत् भवतः पूर्वजीवनस्य "साक्ष्यं" अन्यैः सह भवतः संचारस्य "साक्ष्यं" च नष्टस्य तुल्यम् अस्ति। अपि च, यदि भवतः परितः कोऽपि म्रियते, यदि भवतः जीवने मृतेन सह पाठसन्देशविनिमयस्य अभिलेखाः नष्टाः भवन्ति, तर्हि मृतस्य अस्तित्वस्य लेशः वास्तवतः न भविष्यति

रोचकं तत् अस्ति यत् अहं अङ्कीयस्मृतेः बहु मूल्यं ददामि, परन्तु वास्तविकजीवने भौतिकवस्तूनाम् संरक्षणस्य विषये मम बहु चिन्ता नास्ति । वस्तुतः मम आदतिः अस्ति यत् पुरातनानि, अप्रयोजनानि च वस्तूनि चिन्तयित्वा अपि क्षिप्तुं । किं भौतिकवस्तूनाम् अपेक्षया अङ्कीयस्मृतीनां मूल्याङ्कनस्य एषा आदतिः अन्येषु जनासु सामान्या अस्ति वा इति चिन्तयामि?

अहं तकनीकीक्रीडकः नास्मि यदा मेघः नासीत् तदा अहं ऑनलाइन-मञ्चेषु प्रवर्तितानां पद्धतीनां अनुसरणं कृत्वा मम व्यक्तिगतदत्तांशस्य बैकअपं ग्रहीतुं सॉफ्टवेयर-उपकरणानाम् उपयोगं कर्तुं प्रयतितवान् फलतः अहं बहु लज्जितः अभवम्, प्रभावः च उत्तमः नासीत् वस्तुतः अधिकांशजना: मम सदृशाः सन्ति, ते दत्तांश, मेघ इत्यादिषु तान्त्रिककार्येषु बहु कुशलाः न सन्ति ।

व्यक्तिगतदत्तांशसञ्चयस्य विषये अध्ययनं कुर्वतां कतिपयेषु विशेषज्ञेषु अन्यतमः इति नाम्ना यूकेदेशस्य नॉर्थम्ब्रियाविश्वविद्यालये मनोविज्ञानस्य प्राध्यापिका लिज् हिलेन्स इत्यस्याः कथनमस्ति यत् अधिकांशजना: न अवगच्छन्ति यत् केषाञ्चन विषये भ्रमः सहितं बृहत्मात्रायां व्यक्तिगतदत्तांशस्य प्रबन्धनं कथं करणीयम् इति मूलभूतवस्तूनि। यथा, केचन जनाः न जानन्ति यत् दत्तांशः मोबाईलफोने संगृहीतः अस्ति वा मेघे अन्ये न जानन्ति यत् दत्तांशस्य शोधनकाले दत्तांशः सम्पूर्णतया विलोपितः अस्ति वा, अथवा मेघे कुत्रचित् अद्यापि बैकअपः अस्ति वा। इत्यादि।

अभिलेखागारविशेषज्ञः मार्गोट् नॉट् इत्यनेन उक्तं यत् निजीग्राहकैः तस्याः समीपं अधिकतया सम्पर्कः क्रियते यत् ते व्यक्तिगत-डिजिटल-दत्तांशस्य संग्रहणार्थं सहायतां याचन्ते, यत्र पाठसन्देशाः अपि सन्ति येषु "नित्य-इतिहासः महत्त्वपूर्णाः क्षणाः च" अभिलेखिताः सन्ति नॉट् इत्यनेन उक्तं यत् अङ्कीययुगे एते पाठसन्देशाः पूर्वकालस्य भौतिकपत्राणां समाना भूमिकां निर्वहन्ति, वर्षाणां गमनसमये पारस्परिकसम्बन्धानां विकासस्य अभिलेखनं कुर्वन्ति

नॉट् इत्यनेन उक्तं यत् यथावत् संस्थानां विषये संस्थागतदत्तांशस्य संग्रहणार्थं पूर्वमेव उत्तमाः डिजिटलसंग्रहसमाधानाः सन्ति, परन्तु सम्प्रति व्यक्तिगतदत्तांशस्य संग्रहणार्थं संरक्षणार्थं च सुलभविशेषसाधनाः यथा फोटो, ईमेल, पाठसन्देशाः च नास्ति अन्येषु शब्देषु, दत्तांशसङ्ग्रहसाधनाः अद्यापि संस्थागतप्रयोक्तृभ्यः व्यक्तिगतप्रयोक्तृभ्यः न प्रविष्टाः, परन्तु मम विश्वासः अस्ति यत् भविष्ये व्यक्तिगतसाधनं निश्चितरूपेण प्रकटितं भविष्यति।

भवतः जीवनपर्यावरणं स्वच्छं स्थापयितुं न सुकरं, अङ्कीययुगे अपि भवतः अङ्कीयजीवनं क्रमेण स्थापयितुं न सुकरम् । (लेखकः एड्रियन हॉर्टन्, अनुवादकः जेन् क्षियाङ्गः)