समाचारं

चीनदेशस्य पुलिसैः क्रोएशियादेशे संयुक्तगस्त्यः क्रियते येन जनाः "सुरक्षापूर्णाः" इति अनुभवन्ति।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, ज़ाग्रेब्, ३१ जुलाई (रिपोर्टरः ली ज़ुएजुन्, चेन् हाओ च) चीन-क्रोएशिया-देशयोः पञ्चमः संयुक्तपुलिसगस्त्यः प्रारम्भात् आरभ्य सुचारुतया प्रगतिम् अकरोत्। चीनदेशस्य अष्टौ पुलिस-अधिकारिणः स्वस्य क्रोएशिया-देशस्य समकक्षैः सह क्रोएशिया-राजधानी-जाग्रेब्-नगरे अन्येषु स्थानेषु च मासपर्यन्तं संयुक्त-पुलिस-गस्त्यस्य संचालनं कुर्वन्ति क्रोएशियादेशम् आगच्छन्ति चीनदेशीयाः पर्यटकाः वदन्ति यत् ते “सुरक्षापूर्णाः” इति अनुभवन्ति ।

अस्य संयुक्तगस्त्यस्य कृते क्रोएशियादेशं ये अष्टौ चीनीयपुलिसपदाधिकारिणः आगताः तेषां तृणमूलकार्यानुभवः, कानूनप्रवर्तनस्य च अनुभवः अस्ति, तेषां आङ्ग्लसञ्चारकौशलं च उत्कृष्टम् अस्ति ज़ाग्रेब्-नगरस्य अतिरिक्तं ते डब्रोव्निक-जाडार्, प्लिट्विस्-सरोवर-राष्ट्रियनिकुञ्जेषु अपि संयुक्तगस्त्यकार्यं करिष्यन्ति ।

"अस्माकं प्रथमवारं क्रोएशियादेशं गमनम् अस्ति। वयं अतीव सुन्दरं स्वच्छं च अनुभवामः। संयोगेन अस्माकं चीनीयपुलिसं दृष्ट्वा अतीव सुरक्षितं अनुभवामः।

चीनदेशस्य पर्यटकः सोङ्ग रुओफाङ्ग इत्यस्याः कथनमस्ति यत् "विदेशेषु तान् दृष्ट्वा अहं सुरक्षितः अनुभवामि" इति ।

जुलै-मासस्य २३ दिनाङ्के चीन-क्रोएशिया-देशस्य पुलिसैः क्रोएशिया-राजधानी-जाग्रेब्-नगरे संयुक्तगस्त्यः कृतः ।सिन्हुआ न्यूज एजेन्सी रिपोर्टर ली ज़ुएजुन् इत्यस्य चित्रम्

क्रोएशिया-पुलिसनिदेशालयस्य अन्तर्राष्ट्रीयसहकारविभागस्य निदेशकः पेट्कोविच् इत्यनेन उक्तं यत् द्वयोः देशयोः पुलिसबलेन संयुक्तपुलिसगस्त्येषु उत्तमं सहकार्यं कृतम् अस्ति तथा च क्रोएशियादेशं "सुरक्षितपर्यटनस्थलं" कर्तुं योगदानं दत्तम्।

२०१७ तमे वर्षे चीन-क्रोएशिया-देशयोः कानूनप्रवर्तनसंस्थानां मध्ये संयुक्तगस्त्यविषये सहमतिपत्रे हस्ताक्षरं कृत्वा तेषां कृते चत्वारि संयुक्तगस्त्यकार्याणि सफलतया कृतवन्तः, येन सर्वेषां वर्गानां व्यापकप्रशंसा प्राप्ता चीन-क्रोएशिया-पुलिसयोः संयुक्तगस्त्यः प्रथमवारं २०१८ तमे वर्षे कृतः, अस्मिन् वर्षे च पञ्चमः संयुक्तगस्त्यः अस्ति ।

चीन-क्रोएशिया-संयुक्तगस्त्यदलस्य कप्तानः हान झुओकी इत्यनेन उक्तं यत् चीन-क्रोएशिया-देशयोः पुलिस-सहकार्यस्य मुख्यविषयः अस्ति, येन द्वयोः पक्षयोः पुलिस-सहकार्यस्य स्तरः बहु सुधरितः अस्ति। सः चीन-क्रोएशिया-पुलिससहकार्यस्य अधिकविस्तारार्थं संयुक्तगस्त्यस्य मञ्चस्य उपयोगं कर्तुं उत्सुकः अस्ति । (वीडियो: फू युफेई (इण्टर्न); सम्पादकाः: Diao Huilin, Zhou Xiaotian)