समाचारं

त्रीणि बालिकाः मृताः, ३९ पुलिस-अधिकारिणः च घातिताः अभवन्, ततः परं दङ्गानां प्रवर्तनं जातम् इति ब्रिटिश-प्रधानमन्त्री उक्तवान् यत्, एतत् कानूनम् दङ्गानां घोरं दण्डं दास्यति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

एकस्य तरङ्गस्य पश्चात् अन्यस्य तरङ्गः आगच्छति। अस्मिन् सप्ताहे एकस्मिन् लघुनगरे ब्रिटिश-नगरे बालकानां उपरि दुष्टः छूरेण आक्रमणः अभवत्, यस्य परिणामेण त्रीणां बालिकानां मृत्युः अभवत् । परदिने तत्र सम्बद्धे समुदाये जागरणस्य कतिपयेभ्यः घण्टेभ्यः अपि न्यूनेन समये नगरे अन्यः हिंसकः दङ्गः प्रवृत्तः ।

ब्रिटिश ब्रॉडकास्टिंग् कार्पोरेशन (बीबीसी) इत्यस्य अनुसारं मंगलवासरे (३० तमे) स्थानीयसमये मर्सीसाइड्-नगरस्य साउथ्पोर्ट्-नगरस्य सेण्ट्-लूक्-मार्गे स्थितस्य मस्जिदस्य समीपे शतशः प्रदर्शनकारिणः एकत्रिताः भूत्वा मस्जिदस्य मुख्यद्वारे इष्टकाः क्षिप्तवन्तः , पुटं, आतिशबाजी, शिला च, अनेके जनाः अपि मुखं आच्छादयितुं फणा, ओढनी च धारयन्ति स्म । दङ्गानां उपकरणैः सुसज्जिताः स्थानीयाः पुलिसाः तत्क्षणमेव तस्य सम्मुखीकरणार्थं घटनास्थले आगतवन्तः, यत् अन्ततः हिंसकसङ्घर्षे परिणतम् ।

अस्मिन् संघर्षे ३९ पुलिस-अधिकारिणः घातिताः, तेषु २७ जनाः चिकित्सालयं प्रेषिताः, १२ जनानां चिकित्सां कृत्वा निर्वहनं कृतम् । मर्सीसाइड् पुलिसेन उक्तं यत् अष्टाधिकारिणः गम्भीराः चोटाः अभवन्, यथा अस्थिभङ्गः, चीरपातः, नासिकाभङ्गः, आघातः च इति शङ्कितः। अन्येषां अधिकारिणां शिरसि चोटः, मुखस्य गम्भीराः चोटाः च अभवन्, एकः अधिकारी च बेहोशः अभवत् । अराजकतायां पुलिसकारस्य अपि अग्निः प्रज्वलितः, त्रयः पुलिसकुक्कुराः अपि घातिताः।

मर्सीसाइड् पुलिस इत्यस्य मते अस्मिन् हिंसायां ब्रिटिश-सुदूरदक्षिणपक्षीयसमूहस्य आङ्ग्ल-रक्षा-लीगस्य (EDL) समर्थकाः सम्मिलिताः इति विश्वासः अस्ति, यः अत्यन्तं इस्लाम-भयङ्करः अस्ति पुलिसैः ऑनलाइन-रूपेण मिथ्यादावानां दोषः कृतः यत् छूरेण आक्रमणे संदिग्धस्य परिचयः हिंसायाः ईंधनं दातुं इस्लामवादिभिः सह सम्बद्धः अस्ति, तथा च ईडीएल बालकानां विरुद्धं प्रकरणस्य उपयोगं द्वेषं हिंसां च प्रेरयति इति।

"वर्तमानकाले पुलिस-निग्रहे स्थितस्य संदिग्धस्य परिचयस्य विषये बहु अटकाः धारणाश्च सन्ति, तथा च केचन जनाः अस्माकं वीथिषु हिंसां अराजकतां च आनयितुं एतस्य लाभं लभन्ते," इति मर्सीसाइड-पुलिसस्य सहायक-मुख्य-हवालदारः एलेक्स् गोस् अवदत् वयं पूर्वमेव उक्तवन्तः यत् गृहीतः व्यक्तिः यूके-देशे एव जातः अधुना यत् अनुमानं भवति तत् कस्यचित् कृते सहायकं नास्ति।"

सः अपि अवदत् यत् दङ्गानां सम्बद्धानां बहवः "मर्सीसाइड्-नगरे न निवसन्ति, निवासिनः च चिन्तां न कुर्वन्ति" परन्तु अपराधिनः उद्यानस्य भित्तिषु क्षतिं कृतवन्तः, इष्टकाभिः पुलिस-अधिकारिणां उपरि आक्रमणं कृतवन्तः, अग्निप्रहारं कृतवन्तः, पार्किङ्ग-स्थले निरुद्धानां मस्जिदानां क्षतिं च कृतवन्तः

"एषः समुदायस्य व्यवहारस्य मार्गः नास्ति, विशेषतः यः समुदायः अद्यापि सोमवासरस्य (छुरीगोलीकाण्डस्य) घटनायाः प्रभावेण प्रभावितः अस्ति, गोस् इत्यनेन क्रोधेन उक्तं यत् पुलिसबलेन "कठोर-आघाते" समुदाये "गम्भीरहिंसायाः" सामना कृतः। घृणितम्" यत् एतादृशं किमपि घटितम् इति ।

साउथ्पोर्ट्-नगरस्य श्रम-पार्षदः पैट्रिक् हर्ले अपि बीबीसी-सञ्चारमाध्यमेन साक्षात्कारे दर्शितवान् यत् "दङ्गानां" नेतृत्वं "नगरात् बहिः जनानां" कृतम् ।

सः निन्दितवान् यत् एते "रेलयानेन प्रविष्टाः गुण्डाः" "स्वस्य राजनैतिकलक्ष्यं प्राप्तुं त्रयः बालकानां मृत्योः उपयोगं कुर्वन्ति" इति पीडितानां परिवाराणां कृते अस्य नगरस्य सम्मानं कुर्वन्तु।

स्थानीयसमये ३० तमे दिनाङ्के गृहसचिवया यिवेट् कूपर इत्यनेन सह नूतनः ब्रिटिशप्रधानमन्त्री स्टारमरः आक्रमणस्थलस्य निरीक्षणं कृतवान् ।

पश्चात् दिवसे सः सामाजिकमञ्चे प्रदर्शनकारिणः चेतवति स्म

२९ जुलै दिनाङ्के स्थानीयसमये मर्सीसाइड्-नगरस्य साउथ्पोर्ट्-नगरस्य बालनृत्यविद्यालये छूरेण आक्रमणं जातम्, यस्मिन् त्रयः बालकाः मृताः, अष्टौ च घातिताः, येषु पञ्च गम्भीररूपेण घातिताः नृत्यशिक्षकः सहितः द्वौ प्रौढौ गम्भीररूपेण घातितः इति पुलिस मन्यते यत् आक्रमणं कृतानां बालकानां रक्षणं कुर्वन्तौ प्रौढौ आहतौ अभवताम्।

मङ्गलवासरे लॉर्ड स्ट्रीट् इत्यस्मिन् एट्किन्सन् गैलरी इत्यस्य बहिः शान्तिपूर्णे जागरणे सहस्राधिकाः जनाः भागं गृहीतवन्तः, यतः पुलिसैः हत्याकृतानां त्रयाणां बालिकानां परिचयः प्रकाशितः।

इङ्ग्लैण्ड्देशस्य कार्डिफ्-नगरे जन्म प्राप्य १७ वर्षीयः पुरुषः तस्य नाम कानूनीकारणात् प्रकटयितुं न शक्यते इति ब्रिटिश-माध्यमेन केवलं उक्तं यत् तस्य मातापितरौ रवाण्डा-देशस्य इति कथ्यते, तेन साउथ्पोर्ट्-नगरं गतवन्तौ २०१३ तमे वर्षे । पुलिसेन उक्तं यत् आक्रमणस्य प्रेरणा "अज्ञात" अस्ति किन्तु एषा घटना आतङ्कवादेन सह सम्बद्धा नास्ति। मर्सीसाइडपुलिसस्य क्षेत्रे अतिरिक्तपुलिसस्य उपस्थितिः निरन्तरं भविष्यति "दृश्यमानं उपस्थितिः प्रदातुं समुदायं आश्वासयितुं च"।

एबीसी-पत्रिकायाः ​​अनुसारं यूके-देशे बालस्य उपरि सर्वाधिकं गम्भीरः आक्रमणः १९९६ तमे वर्षे अभवत् । तदानीन्तनः ४३ वर्षीयः थोमस हैमिल्टनः स्कॉटलैण्ड्देशस्य डन्ब्लेन्-नगरस्य एकस्य विद्यालयस्य व्यायामशालायां बालवाड़ी-छात्राणां १६ छात्राणां, एकस्य शिक्षकस्य च गोलिकाभिः मारितवान् । ततः परं यूके-देशे प्रायः सर्वप्रकारस्य हस्तबन्दूकानां निजीस्वामित्वं प्रतिषिद्धम् अस्ति ।

प्रेस ट्रस्ट् आफ् इण्डिया इत्यस्य समाचारः अस्ति यत् यूके-देशे सामूहिकगोलीकाण्डानि, बन्दुकहत्याः च दुर्लभाः सन्ति । २०२२ तमस्य वर्षस्य मार्चमासतः २०२३ तमस्य वर्षस्य मार्चमासपर्यन्तं प्रायः ४०% हत्याकाण्डेषु छूराणां प्रयोगः अभवत् ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।