समाचारं

रक्षामन्त्री अवदत् यत् वायुप्रहारेन लेबनानस्य हिजबुलस्य सेनापतिः मारितः, विदेशीयमाध्यमाः: लेबनानदेशः तत् अङ्गीकुर्वति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्, रूसस्य TASS इत्यादीनां विदेशीयमाध्यमानां समाचारानुसारं इजरायलसैन्येन उक्तं यत् जुलैमासस्य ३० दिनाङ्के इजरायलसेना लेबनानराजधानी बेरूतस्य बहिःभागे वायुप्रहारं कृतवती यस्मिन् लेबनानदेशस्य हिजबुलस्य वरिष्ठसेनापतिः फुआद् शुकुर् इत्यस्य मृत्युः अभवत् .शुक्र)। परन्तु एजेन्स फ्रान्स्-प्रेस् इत्यनेन लेबनानस्रोतानां उद्धृत्य इजरायलस्य आक्रमणं असफलं जातम्, शुकुर् न मारितः इति उक्तम् ।

बेरूतस्य दक्षिणे उपनगरे इजरायलस्य वायुप्रहारैः नष्टाः भवनाः स्रोतः : दृश्य चीन

रायटर्-पत्रिकायाः ​​एकस्य प्रत्यक्षदर्शिनः उद्धृत्य उक्तं यत् स्थानीयसमये प्रायः सायं ७:४० वादने बेरूत-नगरस्य दक्षिण-उपनगरे उच्चैः कोलाहलः श्रूयते स्म, धूमस्य कूपः च उदयमानः दृश्यते स्म इजरायलस्य रक्षामन्त्री गलान्टे पश्चात् अवदत् यत् विमानप्रहारेन लेबनानदेशस्य हिज्बुल-सङ्घस्य वरिष्ठः सेनापतिः फौआद् शुकुर् मारितः, तस्य हस्तेषु "बहवानां इजरायल-देशवासिनां रक्तं" अस्ति इति

इजरायल्-सैन्यस्य अनुसारं शुकुरः इजरायल्-विरुद्धं लेबनान-हिजबुल-सङ्घस्य आक्रमणानां निर्देशनं कुर्वन् अस्ति, तथा च २७ दिनाङ्के गोलान्-उच्चस्थानेषु मेजदाल्-शाम्स्-नगरे रॉकेट-आक्रमणस्य निर्देशनं कृतवान् परन्तु लेबनान-देशस्य हिजबुल-सङ्घः पूर्वं अस्मिन् आक्रमणे किमपि संलग्नतां अङ्गीकृतवान् .

इजरायलसेना शुकुरस्य वधं कृतवान् इति दावान् कृत्वा लेबनानदेशस्य हिजबुल-सङ्घस्य समीपस्थः स्रोतः एएफपी-सञ्चारमाध्यमेन अवदत् यत् शुकुर् इजरायल-आक्रमणात् बृतः इति । स्रोतः अपि अवदत् यत् सेनापतिः "दक्षिणे लेबनानदेशे सैन्यकार्यक्रमस्य निर्देशनस्य दायित्वं धारयति" इति ।

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् इजरायल-देशस्य आक्रमणे द्वौ बालकौ सहितं त्रयः नागरिकाः मृताः इति चिकित्सा-सुरक्षा-स्रोताः अवदन् । लेबनानस्य अल मनर् टीवी-स्थानकेन लेबनान-देशस्य स्वास्थ्यमन्त्रालयस्य उद्धृत्य उक्तं यत्, विमान-आक्रमणेन ७४ जनाः घातिताः, ३ जनाः च मृताः ।

तस्य प्रतिक्रियारूपेण लेबनानदेशस्य विदेशमन्त्री अब्दुल्लाह बौ हबीबः अवदत् यत् लेबनानसर्वकारेण इजरायल्-आक्रमणस्य निन्दां कृत्वा संयुक्तराष्ट्रसङ्घस्य समीपे शिकायतां दातुं योजना कृता। "अस्माभिः न अपेक्षितं यत् ते बेरूत-देशे आक्रमणं करिष्यन्ति, परन्तु ते बेरूत-देशे आक्रमणं कृतवन्तः" इति सः अपि अवदत् यत् हिजबुल-सङ्घस्य प्रतिक्रियायाः कारणात् स्थितिः न वर्धते इति limit, so that this wave of The killings, attacks and shelling will stop."

संयुक्तराष्ट्रसङ्घस्य ईरानीमिशनेन संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः परिवर्तनशीलाध्यक्षाय रूसदेशाय, संयुक्तराष्ट्रसङ्घस्य महासचिवं गुटेरेस् इत्यस्मै च लिखिते पत्रे उक्तं यत् इराणदेशः बेरूतस्य उपनगरेषु इजरायलस्य आक्रमणस्य दृढतया निन्दां करोति, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः आह्वानं च करोति इजरायल-अधिकारिणः उत्तरदायीत्वं दातुं।

पत्रे लिखितम् अस्ति यत् "२०२४ तमस्य वर्षस्य जुलै-मासस्य ३० दिनाङ्के लेबनानस्य बेरूत-नगरस्य दक्षिण-उपनगरे इजरायल-शासनस्य नागरिकानां नागरिकानां च आधारभूत-संरचनानां विरुद्धं आक्रामक-व्यवहारः एतत् दर्शयति यत् शासनम् अन्तर्राष्ट्रीय-कानूनस्य मानदण्डानां सिद्धान्तानां च आदरं न करोति । संयुक्तराष्ट्र-सुरक्षापरिषदः must immediately and unconditionally condemn this act "सुरक्षापरिषद् इत्यनेन अपि अस्य आपराधिककार्यस्य प्रतिक्रियायै तत्कालं कार्यं कर्तव्यं यत् क्षेत्रीयशान्तिसुरक्षायाः खतरान् जनयन्तः एतादृशाः आक्रामकाः कार्याणि पुनः न भविष्यन्ति तथा च एतेषां अत्याचारानाम् उत्तरदायी इजरायलदेशः न दातव्यः। " " .

इराणी-प्रतिनिधिमण्डलेन अपि उक्तं यत् “अस्मिन् क्षेत्रे शान्तिं स्थिरतां च पुनः स्थापयितुं एकमात्रः उपायः इजरायलस्य कब्जा-आक्रामकता-नरसंहार-अपराधानां तत्क्षणं, व्यापकतया, स्थायिरूपेण च समाप्तिः अस्ति” इति